संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ४

बृहत्पाराशरहोराशास्त्रम् - अध्याय ४

` बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


अहोरात्रस्य पूर्वान्त्यलोपाद् होराऽवशिष्यते ।

तस्य विज्ञानमात्रेण जातकर्मफलं वदेत् ॥१॥

यदव्यक्तात्मको विष्णुः कालरुपो जनार्दनः ।

तस्याङ्गानि निबोध त्वं क्रमान्मेषादिराश्यः ॥२॥

मेषो वृषश्च मिथुनः कर्कसिंहकुमारिकाः ।

तुलालिऽश्च धनुर्नक्रे कुम्भो मीनस्ततः परम् ॥३॥

शीर्षानने तथा बाहू हृत्क्रोडकटिबस्तयः ।

गुह्योरुयुगले जानुयुग्मे वै जङ्घके तथा ॥४॥

चरनौ द्वौ तथा मेषात् ज्ञेयाः शीर्षादयः क्रमात् ।

चरस्थिरद्विस्वभावाः क्रूराक्रूरौ नरस्त्रियौ ॥५॥

पित्तानिलत्रिधात्वौक्यश्लेष्मिकाश्च क्रियादयः ।

रक्तवर्णो बृहद्गात्रश्चतुष्पाद्रात्रिविक्रमी ॥६॥

पूर्ववासी नृपज्ञातिः शैलचारी रजोगुणी ।

पृष्ठोदयी पावकी च मेषराशिः कुजाधिपः ॥७॥

श्वेतः शुक्राधिपो दीर्घश्चतुष्पाच्छर्वरीबली ।

याम्येट् ग्राम्यो वणिग्भूमिरजः पृष्ठोदयो वृषः ॥८॥

शीर्षोदयी नृमिथुनं सगदं च सवीणकम् ।

प्रत्यग्वायुर्द्विपाद्रात्रिबली ग्रामव्रजोऽनिली ॥९॥

समगात्रो हरिद्विर्णो मिथुनाख्यो बुधाधिपः ।

पाटलो वनचारी च ब्राह्मणो निशि वीर्यवान् ॥१०॥

बहुपादचरः स्थौल्यतनुः सत्त्वगुणी जली ।

पृष्ठोदयी कर्कराशिर्मृगांकाऽधिपतिः स्मृतः ॥११॥

सिंहः सूर्याधिपः सत्त्वी चतुष्पात् क्षत्रियो वनी ।

शीर्षोदयी बृहद्गात्रःपाण्डुः पूर्वेड् द्युवीर्यवान् ॥१२॥

पार्वतीयाथ कन्याख्या राशिर्दिनबलान्विता ।

शीर्षोदया च मध्यांगा द्विपाद्याम्यचरा च सा ॥१३॥

सा सस्यदहना वैश्या चित्रवर्णा प्रभञ्जिनी ।

कुमारी तमसा युक्ता बालभावा बुधाधिपा ॥१४॥

शीर्षोदयी द्युवीर्याढ्यस्तुलः कृष्णो रजोगुणी ।

पश्चिमो भूचरो घाती शूद्रो मध्यतनुर्द्विपात् ॥१५॥

शुक्राऽधिपोऽथ स्वल्पांगो बहुपाद्ब्राह्मणो बिली ।

सौम्यस्थो दिनवीर्याढ्यः पिशंगो जलभूवः ॥१६॥

रोमस्वाढ्योऽतितीक्ष्णाग्रो वृश्चिकश्च कुजाधिपः ।

पृष्ठोदयी त्वथ धनुर्गुरुस्वामी च सात्त्विकः ॥१७॥

पिंगलो निशिवीर्याढ्यः पावकः क्षत्रियो द्विपाद् ।

आदावन्ते चतुष्पादः समगात्रो धनुर्धरः ॥१८॥

पूर्वस्थो वसुधाचारी तेजस्वी ब्रह्मणा कृतः ।

मन्दाधिपस्तमी भौमी याम्येट् च निशि वीर्यवान् ॥१९॥

पृष्ठोदयी बृहद्गात्रः कर्बुरो वनभूचरः ।

आदौ चतुष्पदोन्ते तु विपदो जलगो मतः ॥२०॥

कुम्भः कुम्भी नरो बभ्रुवर्णो मध्यतनुर्द्विपात् ।

द्युवीर्यो जलमध्यस्थो वातशीर्षोदयी तमः ॥२१॥

शूद्रः पश्चिमदेशस्य स्वामी दैवाकरिः स्मृतः ।

मीनौ पुच्छास्यसंलग्नौ मीनराशिर्दिवाबली ॥२२॥

जली सत्त्वगुणाढ्यश्च स्वस्थो जलचरो द्विजः ।

अपदो मध्यदेही च सौम्यस्थो ह्युभयोदयी ॥२३॥

सुराचार्याधिपश्चेति राशीनां गदिता गुणाः ।

त्रिंशद्भागात्मकानां च स्थूलसूक्ष्मफलाय च ॥२४॥

अथातः सम्प्रवक्ष्यामि शृणुष्व मुनिपुंगव ।

जन्मलग्नं च संशोध्य निषेकं परिशोधयेत् ॥२५॥

तदहं संप्रवक्ष्यामि मैत्रेय त्वं विधारय ।

जन्मलग्नात् परिज्ञानं निषेकं सर्व्जन्तु यत् ॥२६॥

यस्मिन् भावे स्थितो मन्दस्तस्य मान्देर्यदन्तरम् ।

लग्नभाग्यान्तरं योज्यं यच्च राश्यादि जायते ॥२७॥

मासादि तन्मितं ज्ञेयं जन्मतः प्रक् निषेकजम् ।

यद्यदृश्यदलेङ्गेशस्तदेन्दोर्भुक्तभागयुक् ॥२८॥

तत्काले साधयेल्लग्नं शोधयेत् पूर्ववत्तनुम् ।

तस्माच्छुभाशुभं वाच्यं गर्भस्थस्य विशेषतः ॥२९॥

शुभाशुभं वदेत् पित्रोर्जीवनं मरणं तथा ।

एवं निषेकलग्नेन सम्यग् ज्ञेयं स्वकल्पनात् ॥३०॥

N/A

References : N/A
Last Updated : July 20, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP