संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ४८

बृहत्पाराशरहोराशास्त्रम् - अध्याय ४८

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


स्थानस्थितिवशेनैवं फलं प्रोक्तं पुरातनैः ।
मिथो भावेशसम्बन्धात्फलानि कथयाम्यहम् ॥१॥
लग्नेशस्य गशाकाले सत्कीतिर्देहजं सुखम् ।
धनेशस्य दशायां तु क्लेशो वा मृत्युतो भयम् ॥२॥
सहजेशदशाकाले ज्ञेयं पापफलं नृणाम् ।
सुखाधीशदशायां तु गृहभूमिसुखं भवेत् ॥३॥
पञ्चमेशस्य पाके च विद्याप्तिः पुत्रजं सुखम् ।
रोगेशस्य दशाकाले देहपीडा रिपोर्भयम् ॥४॥
सप्तमेशस्य पाके तु स्त्रीपीडा मृत्युतो भयम् ।
अष्टमेशदशाकाले मृत्युभीतिर्धनक्षतिः ॥५॥
धर्मशस्य दशायां च भूरिल्लाभो यशःसुखम् ।
दशमेशदशाकाले सम्मानं नृपसंसदि ॥६॥
लाभेशस्य दशाकाले लाभे बाधा रुजोभयम् ।
व्ययेशस्य दशा नृणां बहुकष्टप्रदा द्विज ॥७॥
दशारम्भे शुभस्थाने स्थितस्यापि शुभं फलम् ।
अशुभस्थानगस्यैवं शुभस्यापि न शोभनम् ॥८॥
पञ्चमेशेन युक्तस्य कर्मेशस्य दशा शुभा ।
नवमेशेन युक्तस्य कर्मेशस्यातिशभना ॥९॥
पञ्चमेशेन युक्तस्य ग्रहस्यापि दशा शुभा ।
तथा धर्मपयुक्तस्य दशा परमशोभना ॥१०॥
सुखेशसहितस्यापि धर्मेशस्य दशा शुभा ।
पञ्चमस्थानगस्यापि मानेशस्य दशाशुभा ॥११॥
एवं त्रिकोणनाथानां केन्द्रस्थानां दशाः शुभाः ।
तथा कोणस्थितानां च केन्द्रेशानां दशाः शुभाः ॥१२॥
केन्द्रेशः कोणभावस्थः कोणेशः केन्द्रगो यदि ।
तयोर्दशां शुभां प्राहुर्ज्योतिःशास्त्रविदो जनाः ॥१३॥
षष्ठाष्टमव्ययाधीशा अपि कोणेशसंयुता ।
तेषां दशाऽपि शुभदा कथिता कालकोविदैः ॥१४॥
कोणेशो यदि केम्द्रस्थः केन्द्रेशो यदि कोणगः ।
ताभ्यां युक्तस्य खेटस्य दृष्टियुक्तस्य चैतयोः ॥१५॥
दशां शुभप्रदां प्राहुर्विद्वांसो दैवचिन्तकाः ।
लग्नेशो धर्मभावस्थो धर्मेशो लग्नगो यदि ॥१६॥
एतयोस्तु दशाकाले सुखधर्मसमुद्भवः ।
कर्मेशो लग्नराशिस्थो लग्नेशः कर्मभावगः ॥१७॥
तयोर्दशाविपाके तु राज्यलाभो भवेद्ध्रुवम् ।
त्रिषडायगतानां च त्रिषडायाधिपैर्युजम् ॥१८॥
शुभानामपि खेटानां दशा पापफलप्रदा ।
मारकस्थानगानां च मारकेशयुजामपि ॥१९॥
रन्ध्रस्थानगतानां च दशाऽनिष्टफलप्रदा ।
एवं भावेशसम्बन्धादूरनीयं दशाफलम् ॥२०॥

N/A

References : N/A
Last Updated : July 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP