संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ४९

बृहत्पाराशरहोराशास्त्रम् - अध्याय ४९

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


कथयाम्यथ विप्रेन्द्र कालचक्रदशाफलम् ।
तत्रादौ राशिनाथानां सूर्यादीनां फलं ब्रुवे ॥१॥
रक्तपित्तादितो व्याधिं नृणामर्कफलं वदेत् ।
धनकीर्तिप्रजावृद्धिवस्त्राभरणदः शशी ॥२॥
ज्वरमाशु दिशेत् पैत्त्यं ग्रन्थिस्फोटं कुजस्तथा ।
प्रजानां च धनानां च सदा वृद्धिं बुधो दिशेत् ॥३॥
धनं कीर्तिं प्रजावृद्धिं नानाभोगं बृहस्पतिः ।
विद्यावृद्धिर्विवाहश्च गृहं धान्यं भृगोः फलम् ॥४॥
तापाधिक्यं महद्दुःखं बन्धुनाशः शनेः फलम् ।
एवमर्कादियोगेन वदेद्राशिदशाफलम् ॥५॥
मेषे तु रक्तपीडा च वृषभे धान्यवर्द्धनम् ।
मिथुने ज्ञानसम्पान्नश्चान्द्रे धनपतिर्भवेत् ॥६॥
सूर्यक्षे शत्रुबाधा च कन्या स्त्रीणां च नाशनं ।
तालिके राजमन्त्रित्वं वृश्चिके मरणं भवेत् ॥७॥
अर्थलाभो भवेच्चापे मेषस्य नवभागके ।
मकरे पापकर्माणि कुम्भे वाणिज्यमेव च ॥८॥
मीने सर्वार्थसिद्धिश्च वृश्चिकेष्वग्नितो भयम् ।
तौलिके राजपूज्यश्च कन्यायां शत्रुवर्धनम् ॥९॥
शशिभे दारसम्बाधा सिंहे च त्वक्षिरोगकृत् ।
मिथुने वृत्तिबाधा स्याद्वृषभस्य नवांशके ॥१०॥
वृषभे त्वर्थलाभाश्च मेषे तु ज्वररोगकृत् ।
मीने तु मातुलप्रीतिः कुम्भे शत्रुप्रवर्द्धनम् ॥११॥
मृगे चौरस्य सम्बाधा धनुषि शस्त्रवर्धनम् ।
मेषे तु शस्त्रसंघातो वृषभे कलहो भवेत् ॥१२॥
मिथुने सुखमाप्नोति मिथुनस्य नवांशके ।
कर्कटे सङ्कटप्राप्तिः सिंहे राजप्रकोपकृत् ॥१३॥
कन्यायां भ्रातृपूजा व तौलिके प्रियकृन्नरः ।
वृश्चिके पितृबाधा स्यात् चापे ज्ञानधनोदयः ॥१४॥
मकरे जलभीतिः स्यात् कुम्भे धान्यविवर्धनम् ।
मीने च सुखसम्पत्तिः कर्कटस्य नवांशके ॥१५॥
वृश्चिके कलः पीडा तौलिके ह्यधिकं फलम् ।
कन्यायामतिलाभश्च शशांके मृगबाधिका ॥१६॥
सिंहे च पुत्रलाभश्च मिथुने शत्रुवर्द्धनम् ।
वृषेः चतुष्पदाल्लाभो मेषांशे पशुतो भयम् ।
मीने तु दीर्घयात्रा स्यात् सिंहस्य नवभागके ॥१७॥
कुम्भे तु धनलाभश्च मकरे द्रव्यलाभकृत् ।
धनुषि भ्रातृसंसर्गो मेषे मातृविवर्द्धनम् ॥१८॥
वृषभे पुत्रवृद्धिः स्यान्मिथुने शत्रुवर्द्धनम् ।
शशिभे तु स्त्रियां प्रीतिः सिंहे व्याधिविवर्द्धनम् ॥१९॥
कन्यायां पुत्रवृद्धिः स्यात्कन्याया नवमांशके ।
तुलायामर्थलाभश्च वृश्चिके भ्रातृवर्द्धनम् ॥२०॥
चापे च तातसौख्यं च मृगे मातृविरोधिता ।
कुम्भे पुत्रार्थलाभश्च मीने शत्रुविरोधिता ॥२१॥
अलौ जायाविरोधश्च तुले च जलबाधता ।
कन्यायां धनवृद्धिः स्यात् तुलाया नवभागके ॥२२॥
कर्कटे ह्यर्थनाशश्च सिंहे राजविरोधिता ।
मिथुने भूमिलाभश्च वृषभे चाऽर्थलाभकृत् ॥२३॥
मेषे सर्पादिभीतिः स्यान्मीने चैव जलाद् भयम् ।
कुम्भे व्यापारतो लाभो मकरेऽपि रुजो भयम् ॥२४॥
चापे तु धनलाभः स्याद् वृश्चिकस्य नवांशके ।
मेषे तु धनलाभः स्याद् वृषे भूमिविवर्द्धनम् ॥२५॥
मिथुने सर्वसिद्धिः स्यात्कर्कटे सर्वसिद्धिकृत् ।
सिंहे तु पूर्ववृद्धिः स्यात्कन्यायां कलहो भवेत् ॥२६॥
तौलिके चार्थलाभः स्याद् वृश्चिके रोओगमाप्नुयात् ।
चापे तु सुतवृद्धिः स्याच्चापस्य नवमांशके ॥२७॥
मकरे पुत्रलाभः स्यात्कुम्भे धान्यविवर्द्धनम् ।
मीने कल्याणमाप्नोति वृश्चिके विषबाधिता ॥२८॥
तौलिके त्वर्थलाभश्च कन्यायां शत्रुवर्द्धनम् ।
शशिभे स्र्/इयमाप्नोति सिंहे तु मृगबाधिता ॥२९॥
मिथुने वृक्षबाधा च मृगस्य नवभागके ।
वृषभे त्वर्थलाभश्च मेषभे त्वक्षिरोगकृत् ॥३०॥
मीने तु दीर्घयात्रा स्यात्कुम्भे धनविवर्द्धनम् ।
मकरे सर्वसिद्धिः स्याच्चापे शत्रुविवर्द्धनम् ॥३१॥
मेषे सौख्यविनाशश्च वृषभे मरणं भवेत् ।
युग्मे कल्याणमाप्नोति कुम्भस्य नवमांशके ॥३२॥
कर्कटे धनवृद्दिः स्यात् सिंहे तु राजपूजनम् ।
कन्यायामर्थलाभस्तु तुलायां लाभमाप्नुयात् ॥३३॥
वृश्चिके ज्वरमाप्नोति चापे शत्रुविवर्द्धनम् ।
मृगे जायाविरोधश्च कुम्भे जलविरोधता ॥३४॥
मीने तु सर्वसौभाग्यं मीनस्य नवभागके ।
दशाअंशक्रमेणैवं ज्ञात्वा सर्वफलं वदेत् ॥३५॥
क्रूरग्रहदशाकाले शान्तिं कुर्याद्विचक्षणः ।
यत् प्रोक्तं राजयोगादौ संज्ञाध्याये च यत् फलम् ॥३६॥
तत्सर्वं चत्रकाले हि सुबुद्ध्या योजयेद् बुधः ।
इति संक्षेपतः प्रोक्तं कालचक्रदशाफलम् ॥३७॥

N/A

References : N/A
Last Updated : July 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP