संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ८

बृहत्पाराशरहोराशास्त्रम् - अध्याय ८

` बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


अथ मेषादिराशीनां चरादीनां पृथक् पृथक् ।

दृष्टिभेदं प्रवक्ष्यामि श्रृणु त्वं द्विजसत्तम ॥१॥

राशयोऽभिमुखं विप्र तथा पश्यन्ति पार्श्वभे ।

यथा चरः स्थिरानेवं स्थिरः पश्यति वै चरान् ॥२॥

द्विस्वभावो विनाऽत्मानां द्विस्वभावान् प्रपश्यति ।

समीपस्थं परित्यज्य खेटास्तत्र गतास्तथा ॥३॥

चरेषु संस्थिताः खेटाः पश्यन्ति स्थिरसङ्गतान् ।

स्थिरेषु संस्थिता एवं पश्यन्ति चरसंस्थितान् ॥४॥

उभयस्थास्तु सूर्याद्या पश्यन्युभयसंस्थितान् ।

निकटस्थं विना खेटाः पश्यन्तीत्ययमागमः ॥५॥

दृष्टिचक्रमहं वक्ष्ये ययावद् ब्रह्मणोदितम् ।

तस्य विन्यासमात्रेण दृष्टिभेदः प्रकाश्यते ॥६॥

प्राचि मेएषवृषौ लेख्यौ कर्कसिंहौ तथोत्तरे ।

तुलाऽली पश्चिमे विप्र मृगकुम्भौ च दक्षिणे ॥७॥

ईशकोणे तु मिथुनं वायव्ये कन्यकां तथा ।

नौरृर्त्यां चापमालिख्य वह्निकोणे छषं लिखेत् ॥८॥

एवं चतुर्भुजाकारं वृत्ताकारमथापि वा ।

दृष्टिचक्रं प्रविन्यस्यैवं ततो दृष्टिं विचारयेत् ॥९॥

N/A

References : N/A
Last Updated : July 20, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP