संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्| अध्याय ७९ बृहत्पाराशरहोराशास्त्रम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ बृहत्पाराशरहोराशास्त्रम् - अध्याय ७९ `बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय. Tags : astrologyjyotishaparasharज्योतिषपाराशरहोराशास्त्र प्रव्रज्यायोगाध्यायः Translation - भाषांतर अथ विप्र प्रवक्ष्यामि योगं प्रव्रज्यकाभिधम् ।प्रव्रजन्ति जना येन सम्प्रदायान्तरं गृहात् ॥१॥चतुरादिभिरेकस्थैः प्रव्रज्या बलिभिः समाः ।रव्यादिभिस्तपस्वी च कपाली रक्तवस्त्रभृत् ॥२॥एकदण्डी यतिश्चक्रधरो निर्ग्रन्थिकः क्रमात् ।ज्ञेया वीर्याधिकस्यैव सबलेषु बहुष्वपि ॥३॥सूर्येणाऽस्तं गतास्ते चेदपि वीर्यसमन्विताः ।अदीक्षितास्तदा ज्ञेया जनास्तद्गतभक्तयः ॥४॥अस्तंगता निर्बलाश्चेत् सबलश्च रविर्यदा ।तदा रविभवा ज्ञेया प्रव्रज्या द्विजसत्तम ॥५॥जन्मभेशोऽन्यखेटैश्चेददृष्टः शनिमीक्षते ।तयोर्बलवशात्तत्र प्रव्रज्यामाप्नुयान्नरः ॥६॥निर्बलो जन्मभेशश्चेत् केवलेनार्किणेक्षितः ।तदा शनिभवमेव प्रव्रज्यां आप्नुयाज्जनः ॥७॥शनिदृक्काणसंस्थे च शनिभौमनवांशके ।शनिदृष्टे विधौ ज्ञेया प्रव्रज्या शनिसम्भवा ॥८॥कुजादिषु जयी शुक्रः सौम्यगो याम्यगोऽपि वा ।जयी सौम्यगतश्चान्यः परस्परयुतौ भवेत् ॥९॥प्रव्रज्याकारकः खेटो यद्यन्येन पराजितः ।तदा लब्धां परिव्रज्यां परित्यजति तां पुनः ॥१०॥बहवो जन्मकाले चेत् प्रव्रज्याकारका ग्रहाः ।बलतुल्यास्तदा तत्र प्रव्रज्या कतमा भवेत् ॥११॥बहवो बलिनश्चेत् स्युः प्रव्रज्याकारका ग्रहाः ।तदा प्राप्नोति सर्वेषां तेषां प्रव्रज्यकां ध्रुवम् ॥१२॥तत्तद्ग्रहदशाकाले प्रव्रज्यां याति तद्भवाम् ।त्यक्त्वा गृहीतपूर्वां तामन्यां प्राप्नोति मानवः ॥१३॥दृष्टेष्विन्द्विज्यलग्नेषु शनिना नवमे गुरुः ।राजयोगेऽत्र जातोऽसौ तीर्थिकृन्नऽत्र संशयः ॥१४॥धर्मस्थानगते मन्दे ग्रहदृष्टिविवर्जिते ।राजयोगेऽत्र यो जातः स राजा दीक्षितो भवेत् ॥१५॥ N/A References : N/A Last Updated : July 26, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP