संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ९

बृहत्पाराशरहोराशास्त्रम् - अध्याय ९

` बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


आदौ जन्माङ्गतो विप्र रिष्टाऽरिष्टं विचारयेत् ।

ततस्तन्वादिभावानां जातकस्य फलं वदेत् ॥१॥

चतुर्विंशतिवर्षाणि यावद् गच्छन्ति जन्मतः ।

जन्मारिष्टं तु तावत् स्यादायुर्दायुं न चिन्तयेत् ॥२॥

षष्ठाष्टरिष्फगश्चन्द्रः क्रूरौः खेटैश्च वीक्षितः ।

जातस्य मृत्युदः सद्यस्त्वष्टर्षैः शुभक्षितः ॥३॥

शशिवन्मृत्युदाः सौम्याश्चेद्वक्राः क्रूरवीक्षिताः ।

शिशोर्जातस्य मासेन लग्ने सौम्यविवर्जिते ॥४॥

यस्य जन्मनि धीस्थाः स्युः सूर्यार्कीन्दुकुजाभधाः ।

तस्य त्वाशु जनित्री च भ्राता च निधनं व्रजेत् ॥५॥

पापेक्षितो युतो भौमो लग्नगो न शुभेक्षितः ।

मृत्युदस्त्वष्टमस्थोऽपि सौरेणार्केण वा युतः ॥६॥

चन्द्रसूर्यग्रहे राहुश्चन्द्रसूर्ययुतो यदि ।

सौरिभौमेक्षितं लग्नं पक्षमेकं स जीवति ॥७॥

कर्मस्थाने स्थितः सौरिः शत्रुस्थाने कलानिधिः ।

क्षितिजः सप्तमस्थाने सह मात्रा विपद्यते ॥८॥

लग्ने भास्करपुत्रश्च निधने चन्द्रमा यदि ।

तृतीयस्थो यदा जीवः स याति यममन्दिरम् ॥९॥

होरायां नवमे सूर्यः सप्तमस्थः शनैश्चरः ।

एकादशे गुरुः सुक्रो मासमेकं स जीवति ॥१०॥

व्यये सर्वे ग्रहा नेष्टाः सूर्येशुक्रेन्दुराहवः ।

विशेषान्नाशकर्तारो दृष्ट्या वा भङ्गकारिणः ॥११॥

पापान्वितः शशी धर्मे द्यूनलग्नगतो यदि ।

शुभैरवेक्षितयुतस्तदा मृत्युप्रदः शिशोः ॥१२॥

सन्ध्यायां चन्द्रहोरायां गण्डान्ते निधनाय वै ।

प्रत्येकं चन्द्रपापैश्च केन्द्रगैः स्याद्विनाशनम् ॥१३॥

रवेस्तु मण्डलार्द्धास्तात् सायं संध्या त्रिनाडिका ।

तथैवार्द्धोदयात् पूर्वं प्रातः संध्या त्रिनाडिका ॥१४॥

चक्रपूर्वापरार्द्धेषु क्रूरसौम्येषु कीटभे ।

लग्नगे निधनं याति नाऽत्र कार्या विचारणा ॥१५॥

व्ययशत्रुगतैः क्रूरैर्मृत्युद्रव्यगतैरपि ।

पापमध्यगते लग्ने सत्यमेव मृतिं वदेत् ॥१६॥

लग्नसप्तमगौ पापौ चन्द्रोऽपि क्रूरसंयुतः ।

यदा नावेक्षितः सौम्यैः शीघ्रान्मृत्युर्भवेत्तदा ॥१७॥

क्षीणे शशिनि लग्नस्थे पापैः केन्द्राष्टसंस्थितैः ।

यो जातो मृत्युमाप्नोति स विप्रेश न संशयः ॥१८॥

पापयोर्मध्यगश्चन्द्रो लग्नाष्टान्तिमसप्तमः ।

अचिरान्मृत्युमाप्नोति यो जातः स शिशुस्तदा ॥१९॥

पापद्वयमध्यगते चन्द्रे लग्नसमाश्रिते ।

सप्ताष्टमेन पापेन मात्रा सह मृतः शिशुः ॥२०॥

शनैश्चरार्कभौमेषु रिष्फधर्माष्टमेषु च ।

शभैरवीक्ष्यमाणेषु यो जातो निधनंगतः ॥२१॥

यद्द्रेष्काणे च यामित्रे यस्य स्याद्दारुणो ग्रहः ।

क्षीणचन्द्रो विलग्नस्थः सद्यो हरति जीवतम् ॥२२॥

आपोक्लिमस्थिताः सर्वे ग्रहा बलविवर्जिताः ।

षण्मासं व द्विमासं व तस्यायुः समुदाहृतम् ॥२३॥

त्रिभिः पापग्रहैः सूतौ चन्द्रमा यदि दृश्यते ।

मातृनाशो भवेत्तस्य शुभर्दृष्टे शुभं वदेत् / ॥२४॥

धने राहुर्बुधः शुक्रः सौरिः सूर्यो यदा स्थितः ।

तस्य मातुर्भवेन्मृत्युर्मृते पितरि जायते ॥२५॥

पापात्सप्तमरन्ध्रस्थे चन्द्रे पापसमन्विते ।

बलिभिः पापकैर्दृष्टे जातो भवति मातृहा ॥२६॥

उच्चस्थो वाऽथ नीचस्थः सप्तमस्थो यदारविः ।

पानहीनो भवेद्बाल अजाक्षीरेण जीवति ॥२७॥

चन्द्राच्चतुर्थगः पापो रिपुक्षेत्रे यदा भवेत् ।

तदा मातृवधं कुर्यात् केन्द्रे यदि शुभो न चेत् ॥२८॥

द्वादशे रिपुभावे च यदा पापग्रहो भवेत् ।

तदा मातुर्भयं विद्याच्चतुर्थे दशमे पितुः ॥२९॥

लग्ने क्रूरो व्यये क्रूरो धने सौम्यस्तथैव च ।

सप्तमे भवने क्रूरः परिवारक्षयंकरः ॥३०॥

लग्नस्थे च गुरौ सौरौ धने राहौ तृतीयगे ।

इति चेञ्जन्मकाले स्यान्माता तस्य न जीवति ॥३१॥

क्षीणचन्द्रात्त्रिकोणस्थैः पापैः सौम्यविवर्जितैः ।

माता परित्यजेद्बलं षण्मासाच्च न संशयः ॥३२॥

एकांशकस्थौ मन्दारौ यत्र कुत्रस्थितौ यदा ।

शशिकेन्द्रगतौ तौ वा द्विमातृभ्यां न जीवति ॥३३॥

लग्ने सन्दो मदे भौमः षष्ठस्थाने च चन्द्रमाः ।

इति चेज्जन्मकाले स्यात् पिता तस्य न जीवति ॥३४॥

लग्ने जीवो धने मन्दरविभौमबुधास्तथा ।

विवाहसमये तस्य बालस्य म्रियते पिता ॥३५॥

सूर्यः पापेन संयुक्तो ह्यथवा पापमध्यगः ।

सूर्यात् सप्तमगः पापस्तदा पितृवधो भवेत् ॥३६॥

सप्तमे भवने सूर्यः कर्मस्थो भूमनन्दनः ।

राहुर्व्यये च युस्यैव पिता कष्टेन जीवति ॥३७॥

दशमस्थो यदा भौमः शत्रुक्षेत्रसमास्रितः ।

म्रियते तस्य जातस्य पिता शीघ्रं न संशयः ॥३८॥

रिपुस्थाने यदा चन्द्रो लग्नस्थाने शनैश्चरः ।

कुजश्च सप्तमे स्थाने पिता तस्य न जीवति ॥३९॥

भौमांशकस्थिते भानौ शनिना च निरीक्षिते ।

प्राग्जन्मनो निवृत्तिः स्यान्मृत्युर्वाऽपि शिशोः पितुः ॥४०॥

चतुर्थे दशमे पापौ द्वादशे च यदा स्थितौ ।

पितरं मातरं हत्वा देशाद्देशान्तरं व्रजेत् ॥४१॥

राहुजीवौ रिपुक्षेत्रे लग्ने वाऽथ चतुर्थके ।

त्रयोविंशतिमे वर्षे पुत्रस्तातं न पश्यति ॥४२॥

भानुः पिता च जन्तूनां चन्द्रो माता तथैव च ।

पापदृष्टियुतो भानुः पापमध्यगतोऽपि वा ॥४३॥

पित्ररिष्टं विजानीयाच्छिशोर्जातस्य निश्चितम् ।

भानोः षष्ठष्टमर्क्षस्थैः पापैः सौम्यविवर्जितैः ।

सुखभावगतैर्वाऽपि पित्ररिष्टं विनिर्दिशेत् ॥४४॥

एवं चन्द्रात् स्थितैः पापैर्मातु कष्टं विचारयेत् ।

बलाऽबलविवेकेन कष्टं वा मृत्युमादिशेत् ॥४५॥

N/A

References : N/A
Last Updated : July 20, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP