संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय १२

बृहत्पाराशरहोराशास्त्रम् - अध्याय १२

` बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


सपापो देहपोऽष्टारिव्ययगो देहसौख्यहृत् ।

केन्द्रे कोणे स्थितोऽङ्गेशः सदा देहसुखं दिशेत् ॥१॥

लग्नपोऽस्तङ्गतो नीचे शत्रुभे रोगकृद् भवेत् ।

शुभः केन्द्रत्रिकोणस्था सर्वरोगहराः स्मृताः ॥२॥

लग्ने चन्द्रेऽथव क्रूरग्रहैर्दृष्टेऽथवा युते ।

शुभदृष्टिविहीने च जन्तोर्देहसुखं न हि ॥३॥

लग्ने सौम्ये सुरूपः स्यात् क्रूरेरूपविवर्जितः ।

सौम्यखेटैर्युते दृष्टे लग्ने देहसुखान्वितः ॥४॥

लग्नेशो ज्ञा गुरुर्वाऽपि शुक्रो वा केन्द्रकोणगः ।

दीर्घायुर्धनवान् जातो बुद्धिमान् राजवल्लभः ॥५॥

लग्नेशे चरराशिस्थे शुभग्रहनिरीक्षिते ।

कीर्तिश्रीमान् महाभोगी देहसौख्यसमन्वितः ॥६॥

बुधो जीवोऽथवा शुक्रो लग्ने चन्द्रसमन्वितः ।

लग्नात् केन्द्रगतो वाऽपि राजलक्षणसंयुतः ॥७॥

ससौरे सकुजे वापि लग्ने मेषे वृषे हरौ ।

राश्यंशसदृशौ गात्रे स जातो नालविष्टितः ॥८॥

चतुष्पदगतो भानुः परे वीर्यसमन्विताः ।

द्विस्वभावगता जातौ यमलाविति निर्दिशेत् ॥९॥

रवौन्दू एकभावस्थावेकंशकसमन्वितौ ।

त्रिमात्रा च थिभिर्मासैः पित्रा भ्रात्रा च पोषितः ॥१०॥

एवमेव फलं वाच्यं चन्द्रादपि सदा बुधैः ।

अथ जातनरस्याङ्गे व्रणचिह्नादिकं ब्रुवे ॥११॥

शिरो नेत्रे तथ कर्णौ नासिके च कपोलकौ ।

हनूर्मुखं च लग्नाद्या तनावाद्यदृकाणके ॥१२॥

मध्यद्रेष्काणगे लग्ने कण्ठोंऽसौ च भुजौ तथा ।

पार्श्वे च हृदये क्रोडे नाभिश्चेति यथाक्रमम् ॥१३॥

वस्तिर्लिङ्गगुदे मुष्कावूरू जानू च जंघके ।

पादश्चेत्युदितैर्वाममङ्गं ज्ञेयं तृतीयके ॥१४॥

यस्मिन्नङ्गे स्थितः पापो व्रणं तत्र समादिशेत् ।

नियतं सबुधैः क्रूरैः सौम्यैर्लक्ष्म वदेद् बुधः ॥१५॥

N/A

References : N/A
Last Updated : July 20, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP