संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्| अध्याय ७६ बृहत्पाराशरहोराशास्त्रम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ बृहत्पाराशरहोराशास्त्रम् - अध्याय ७६ `बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय. Tags : astrologyjyotishaparasharज्योतिषपाराशरहोराशास्त्र पंचमहाभूतफलाध्यायः Translation - भाषांतर अथ पञ्चमहाभूतच्छायाज्ञानं वदामि ते ।ज्ञायते येन खेटानां वर्तमानदशा बुधैः ॥१॥शिखिभूखाम्बुवातानामधिपा मङ्गलादयः ।तत्तद्बलावशाज्ज्ञेयं तत्तद्भूतभवं फलम् ॥२॥सबले मङ्गले वह्निस्वभावो जायते नरः ।बुधे महीस्वभावः स्यादाकाशप्रकृतिर्गुरौ ॥३॥शुक्रे जलस्वभावश्च मारुतप्रकृतिः शनौ ।मिश्रैर्मिश्रस्वभावश्च विज्ञेयो द्विजसत्तम ॥४॥सूर्ये वह्निस्वभावश्च जलप्रकृतिको विधौ ।स्वदशायां ग्रहाश्छायां व्यंजयन्ति स्वभूतजाम् ॥५॥क्षुधार्तश्चपलः शूरः कृशः प्राज्ञोऽतिभक्षणः ।तीक्ष्नो गौरतनुर्मानी वह्निप्रकृतिको नरः ॥६॥कर्पूरोत्पलफ़न्धाढ्यो भोगी स्थिरसुखी बली ।क्षमावान् सिंहनादश्च महीप्रकृतिको नरः ॥७॥शब्दार्थवित् सुनीतिज्ञो प्रगल्भो ज्ञानसंयुतः ।विवृतास्योऽतिदीर्घश्च व्योमप्रकृतिसम्भवः ॥८॥कान्तिमान् भारवाही च प्रियवाक् पृथिवीपतिः ।बहुमित्रा मृदुर्विद्वान् जलप्रकृतिसम्भवः ॥९॥वायुतत्त्वाधिको दाता क्रोधी गौरोऽटनप्रियः ।भूपतिश्च दुराधर्षः कृशाङ्गो जायते जनः ॥१०॥स्वर्णदीप्तिः शुभा दृष्टिः सर्वकार्यार्थसिद्धिता ।विजयो धनलाभश्च वह्निभायां प्रजायते ॥११॥इष्टगन्धः शरीरे स्यात् सुस्निग्धनखदन्तता ।धर्मार्थसुखलाभश्च भूमिच्छाया यदा भवेत् ॥१२॥स्वच्चा गगनजा छाया वाक्पटुत्वप्रदा भवेत् ।सुशब्दश्रवणोद्भूतं सुखं तत्र प्रजायते ॥१३॥मृदुता स्वस्थता देहे जलच्छाया यदा भवेत् ।तदाऽभिष्टरसस्वादसुखं भवति देहिनः ॥१४॥मालिन्यं मूढता दैत्यं रोगश्च पवनोद्भवाः ।तदा च शोकसन्तापौ वायुच्छाया यदा भवेत् ॥१५॥एवं फलं बुधैर्ज्ञेयं सबलेषु कुजादिषु ।निर्बलेषु तथा तेषु वक्तव्यं व्यत्ययाद् द्विज ॥१६॥नीचशत्रुभगैश्चापि विपरीतं फलं वदेत् ।फलाप्तिरबलैः खेटैः स्वप्नचिन्तासु जायते ॥१७॥तद्दुष्टफलशान्त्यर्थमपि चाज्ञातजन्मनाम् ।फलपक्त्या दशा ज्ञेया वर्तमाना नभःसदाम् ॥१८॥ N/A References : N/A Last Updated : July 26, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP