संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ३०

बृहत्पाराशरहोराशास्त्रम् - अध्याय ३०

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


अथोपपदमाश्रित्य कथयामि फलं द्विज ।
युच्छुभत्वे भवेन्नृणां पुत्रदारादिजं सुखम् ॥१॥
तनुभावपदं विप्र प्रधानं पदमुच्यते ।
तनोरनुचराद्यत् स्यादुपारूढं तदुच्यते ॥२॥
तदेवोपपदं नाम तथा गौणपदं स्मृतम् ।
शुभखेटगृहे तस्मिन् शुभग्रहयुतेक्षिते ॥३॥
पुत्रदारसुखं पूर्णं जायते द्विजसत्तम ।
पापग्रहयुते तत्र पापभे पापवीक्षिते ॥४॥
प्रव्राजको भवेज्जतो दारहीनोऽथ वा नरः ।
शुभदृग्योगतो नैव योगोऽयं दारनाशकः ॥५॥
रविर्नैवात्र पापः स्यात् स्वोच्चमित्रस्वभस्थितः ।
नीचशत्रुगृहस्थश्चेत्तदाऽसौ पाप एव हि ॥६॥
शुभग्रहाणां दृष्टिश्चेदुपारूढाद् द्वितीयके ।
शुभर्क्षे शुभयुक्ते च पूर्वोक्तं हि फलं स्मृतम् ॥७॥
उपारूढाद् द्वितीयं च नीचांशे नीचखेटयुक् ।
क्रूरग्रहसमायुक्तं जातको दारहा भवेत् ॥८॥
स्वोच्चांशे स्वोच्चसंस्थे वा तुङ्गदृष्टिवशात् तथा ।
भवन्ति बहवो दारा रूपलक्षणसंयुताः ॥९॥
उपारूढे द्वितीये वा मिथुने संस्थिते सति ।
तत्र जातनरो विप्र बहुदारयुतो भवेत् ॥१०॥
उपारूढे द्वितीयेऽपि स्वस्वामिग्रहसंयुते ।
स्वर्क्षगे तत्पतौ वापि यत्र कुत्रापि भूसुर ॥११॥
यस्य जन्मनि योगोऽयं स नरो द्विजसत्तम ।
उत्तरायुषि निर्दारो भवत्येव न संशयः ॥१२॥
स्वराशौ संस्थितेऽप्येवं नित्याख्ये दारकारके ।
उत्तरायुषि निर्दारो भवत्येव न संशयः ॥१३॥
उपारूढपतिः स्वोच्चे स्थिरस्त्रीकारकोऽथ वा ।
सुकुलाद् दारलाभः स्यान्नीचस्थे तु विपर्ययात् ॥१४॥
उपारूढे द्वितीये वा शुभसम्बधतो द्विज ।
जातस्य सुन्दरी भार्या भव्या रूपगुणान्विता ॥१५॥
उपारूढाद् द्वितीये च शनिराहू स्थितौ यदि ।
उपवादात् स्त्रियस्त्यागो नाशो वा जायते द्विज ॥१६॥
उपारूढे द्वितीये वा शिखिशुक्रौ यदा स्थितौ ।
रक्तप्रदररोगार्ता जायते तस्य भामिनी ॥१७॥
बुधकेतू स्थितौ तत्र तदाऽस्थिस्रावसंयुता ।
तत्रस्थाः शनिराह्वर्कास्तदाऽस्थिज्वरसंयुता ॥१८॥
स्थूलाङ्गी बुधराहूभ्यां तत्रस्थाभ्यां द्विजोत्तम ।
बुधक्षेत्रे कुजार्की चेन्नसिकारोगसंयुता ॥१९॥
कुजक्षेत्रेऽप्येवमेव फलं ज्ञेयं द्विजोत्तम ।
बृहस्पतिशनी तत्र कर्णनेत्ररुजान्विता ॥२०॥
तत्रान्यगेहगौ विप्र बुद्धभौमौ स्थितौ यदा ।
यदा स्वर्भानुदेवेज्यौ भार्या दन्तरुजान्विता ॥२१॥
शनिराहू शनिक्षेत्रे पङ्गुर्वातरुजान्विता ।
शुभदृग्योगतो नेति फलं ज्ञेयं विपश्चिता ॥२२॥
लग्नात् पदादुपारूढाद् यो राशिः सप्तमो द्विज ।
तस्मात् तत्स्वामिनः खेटात् तदंशाच्च द्विजोत्तम ॥२३॥
एवमेव फलं ज्ञेयमित्याहुर्नारदादयः ।
उक्तेभ्यो नवमे विप्र शनिचन्द्रबुधा यदि ॥२४॥
अपुत्रता तथाऽर्केज्यराहुभिर्बहुपुत्रता ।
चन्द्रेणैकसुतस्तत्र मिश्रैः पुत्रो विलम्बतः ॥२५॥
रवीय्जराहुयोगेन पुत्रो वीर्यप्रतापवान् ।
प्रचण्डविजयी विप्र रिपुनिग्रहकारकः ॥२६॥
उक्तस्थाने कुजार्किभ्यां पुत्रहीनः प्रजायते ।
दत्त पुत्रयुतो वापि सहोत्थसुतवान् भवेत् ॥२७॥
तत्रस्थे विषमे राशौ बहुपुत्र्युतो नरः ।
स्वल्पापत्यः समे राशौ जायते द्विजसत्तम १ ॥२८॥
सिंहे चोपपदे विप्र निशानाथयुतेक्षिते ।
अल्पप्रजोऽथ कन्यायां जातः कन्याप्रजो भवेत् ॥२९॥
सुतभावनवांशाच्च स्थिरसन्ततिकारकात् ।
एवं त्रिशांशकुण्डल्यामपि योगं विचिन्तयेत् ॥३०॥
शनिराहू त्रिलाभस्थौ पदाद् भ्रातुर्विनाशकौ ।
ज्येष्ठस्यैकादशे तत्र कनिष्ठस्य तृतीयके ॥३१॥
दैतेज्ये तत्र गर्भस्य नाशो व्यवहितस्य च ।
लग्ने वापि पदे रन्ध्रे दैत्याचार्ययुतेक्षिते ॥३२॥
तथैव फलमित्याहुर्निर्विशंकं मुनीश्चराः ।
तृतीयलाभयोर्विप्र चन्द्रेज्यबुधमङ्गलाः ॥३३॥
बहवो भ्रातरस्तस्य बलवन्तः प्रतापिनः ।
शन्यारसंयुते दृष्टे तृतीयैकादशे द्विज ॥३४॥
कनिष्ठज्येष्ठयोर्नाशो दिवज्ञेयो द्विजसत्तम ।
शनिरेको यदा विप्र लाभगो वा तृतीयगः ॥३५॥
तदा स्वमात्रशेषः स्यादन्ये नश्यन्ति सोदराः ।
तृतीये लाभगे केतौ बहुलं भगिनीसुखम् ॥३६॥
आरूढात् षष्ठभावस्थे पापाख्ये शुभवर्जिते ।
शुभसम्बन्धरहिते चौरो भवति जातकः ॥३७॥
सप्तमे द्वादशे स्थाने सैहिकेययुतेक्षिते ।
ज्ञानवांश्च भवेद् बालो बहुभाग्ययुतो द्विज ॥३८॥
आरूढे संस्थिते सौम्ये सर्वदेशाधिपो भवेत् ।
सर्वज्ञस्तत्र देवेज्ये कविर्वादी च भार्गवे ॥३९॥
उपारूढात् पदाद् वापि धनस्थे शुभखेचरे ।
सर्वद्रव्याधिपो धीमाञ्जायते द्विजसत्तम ॥४०॥
उपारूढाद्धनाधीशे द्वितियभवनस्थिते ।
पापखेचरसंयुक्ते चौरो भवति निश्चितम् ॥४१॥
तत्सप्तमगृहाधीशाद् राहौ धनगते द्विज ।
दंष्ट्रावान् जायते बालः स्तब्धवाक् केतुखेचरे ॥४२॥
शनैश्चरे कुरूपः स्यात्सप्तमेशाद् द्वितीयगे ।
मिश्रग्रहसमायुक्ते फलं मिश्रं समादिशेत् ॥४३॥

N/A

References : N/A
Last Updated : July 20, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP