संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ६१

बृहत्पाराशरहोराशास्त्रम् - अध्याय ६१

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


पृथक् स्वस्वदशामानैर्हन्यादन्तर्दशामितिम् ।
भ्येत्सर्वदशायोगैः फलं प्रत्यन्तरं क्रमात् ॥१॥
विवादो वित्तहानिश्च दारार्तिः शिरसि व्यथा ।
रव्यन्तरे बुधैर्ज्ञेयं तस्य प्रत्यन्तरे फलम् ॥२॥
उद्वेगः कलहश्चैव वित्तहानिर्मनोव्यथा ।
रव्यन्तरे विजानीयात् चन्द्रप्रत्यन्तरे फलम् ॥३॥
राजभीतिः शस्त्रभीतिर्बन्धनं बहुसंकटम् ।
स/त्रुवह्निकृता पीडा कुजप्रत्यन्तरे फलम् ॥४॥
श्लेष्मव्याधिः शस्त्रभीतिएधनहानिर्महद्भयम् ।
राजभङ्गस्तथा त्रासो राहुप्रत्यन्तरे फलम् ॥५॥
शत्रुनाशो जयो वृद्धिर्वस्त्रहेमादिभूषणम् ।
अश्वयानादिलाभश्च गुरुप्रत्यन्तरे फलम् ॥६॥
धनहानिः पशोः पीडा महोद्वेगो महारुजः ।
अशुभं सर्वमाप्नोति शनिप्रत्यन्तरे जनः ॥७॥
विद्यालाभो बन्धुसङ्ग भोज्यप्राप्तिर्धनागमः ।
धर्मलाभो नृपात्पूजा बिधप्रत्यन्तरे भवेत् ॥८॥
प्राणभीतिर्महाहानी राजभीतिश्च विग्रहः ।
शत्रुणाञ्च महावादो केतोः प्रत्यन्तरे भवेत् ॥९॥
दिनानि समरूपाणि लाभोऽप्यल्पो भवेदिह ।
स्वल्पा च सुखसम्पत्तिः शुक्रप्रत्यन्तरे भवेत् ॥१०॥
भूमोज्यधनसम्प्राप्ती राजपूजामहत्सुखम् ।
लाभश्चन्द्रान्तरे ज्ञेयं चन्द्रप्रत्यन्तरे फलम् ॥११॥
मतिवृद्धिर्महापूज्यः सुखं बन्धुजनैः सह ।
धनागमः शत्रुभयं कुजप्रत्यन्तरे भवेत् ॥१२॥
भवेत्कल्याणसम्पत्ती राजवित्तसमागमः ।
अशुभैरल्पमृत्युअश्च राहुप्रत्यन्तरे द्विज ॥१३॥
वस्त्रलाभो महातेजो ब्रह्मज्ञानं च सद्गुरोः ।
राज्यालंकरणावाप्तिर्गुरुप्रत्यन्तरे फलम् ॥१४॥
दुर्दिने लभते पीडां वातपित्ताद्विशेषतः ।
धनधान्ययशोहानिः शनिप्रत्यन्तरे भवेत् ॥१५॥
पुत्रजन्महयप्राप्तिर्विद्यालाभो महोन्नतिः ।
शुक्लवस्त्रान्नलाभश्च बुधप्रत्यन्तरे भवेत् ॥१६॥
ब्राह्मणेन समं युद्धमपमृत्युः सुखक्षयः ।
सर्वत्र जायते क्लेशः केतोः प्रत्यन्तरे भवेत् ॥१७॥
धनलाभो महत्सौख्यं कन्याजन्म सुभोजनम् ।
प्रीतिश्च सर्वलोकेभ्यो भृगुप्रत्यन्तरे विधोः ॥१८॥
अन्नागमो वस्त्रलाभः शत्रुहानिः सुखागमः ।
सर्वत्र विजयप्राप्तिः सूर्यप्रत्यन्तरे विधोः ॥१९॥
शत्रुभीतिं कलिं घोरं रक्तस्रावं मृतेर्भयम् ।
कुजस्यान्तर्दशायां च कुजप्रत्यन्तरे वदेत् ॥२०॥
बन्धनं राजभङ्गश्च धनहानिः कुभोजनम् ।
कलहः शत्रुभिर्नित्यं राहुप्रत्यन्तरे भवेत् ॥२१॥
मतिनाशस्तथा दुःखं सन्तापः कलहो भवेत् ।
विफलं चिन्तितं सर्वं गुरोः प्रत्यन्तरे भवेत् ॥२२॥
स्वामिनाशस्तथा पीडा धनहानिर्न्महाभयम् ।
वैकल्यं कलहस्त्रासो शनेः प्रत्यन्तरे भवेत् ॥२३॥
सर्वथा बुद्धिनाशश्च धनहानिर्ज्वरस्तनौ ।
वस्त्रान्नसुहृदां नाशो बुधप्रत्यन्तरे भवेत् ॥२४॥
आलस्य च शिरःपीडा पापरोगोऽपमृत्युकृत् ।
राजभीतिः शस्त्रघातो केतोः प्रत्यन्तरे भवेत् ॥२५॥
चाण्डालात्सङ्कटस्त्रासो राजशास्त्रभयं भवेत् ।
अतिसाराऽथ वमनं भृगोः प्रत्यन्तरे भवेत् ॥२६॥
भूमिलाभोऽर्थसम्पत्तिः सन्तोषो मित्रसङ्गतिः ।
सर्वत्र सुखमाप्नोति रवेः प्रत्यन्तरे जनः ॥२७॥
याम्यां दिशि भवेल्लाभः सितवस्त्रविभूषणम् ।
संसिद्धिः सर्वकार्याणां विधोः प्रत्यन्तरे भवेत् ॥२८॥
बन्धनं बहुधा रोगो बहुघातः सुहृद्भयम् ।
राह्वन्तर्दशायां च ज्ञेयं राह्वन्तरे फलम् ॥२९॥
सर्वत्र लभते मानं गजाश्वं च धनागमम् ।
राहोरन्तर्दशायां च गुरोः प्रत्यन्तरे जनः ॥३०॥
बन्धनं जायते घोरं सुखहानिर्महद्भयम् ।
प्रत्यहं वातपीडा च शनेः प्रत्यन्तरे भवेत् ॥३१॥
सर्वत्र बहुधा लाभः स्त्रीसङ्गाच्च विशेषतः ।
परदेशभवा सिद्धिर्बुधप्रत्यन्तरे भवेत् ॥३२॥
बुद्धिनाशो भयं विघ्नो धनहानिर्महद्भयम् ।
सर्वत्र कलहोद्वेगौ केतोः प्रत्यन्तरे फलम् ॥३३॥
योगिनीभ्यो भयं भूयादश्वहानिः कुभोजनम् ।
स्त्रीनाशः कुलजं शोकं शुक्रप्रत्यन्तरे भवेत् ॥३४॥
ज्वररोगो महाभीतिः पुत्रपौत्रादिपीडनम् ।
अल्पमृत्युः प्रमादश्च रवेः प्रत्यन्तरे भवेत् ॥३५॥
उद्वेगकलहो चिन्ता मानहानिर्महद्भयम् ।
पितुर्विकलता देहे विद्योः रवेः प्रत्यन्तरे भवेत् ॥३६॥
भगन्दरकृता पीडा रक्तपित्तप्रपीडनम् ।
अर्थहानिर्महोद्वेगः कुजप्रत्यन्तरे फलम् ॥३७॥
हेमलाभो धान्यवृद्धि कल्याणं सुफलोदयः ।
गुरोरन्तर्दशायां च भवेद् गुर्वन्तरे फलम् ॥३८॥
गोभूमिहयलाभः स्यात्सर्वत्र सुखसाधनम् ।
संग्रहो ह्यन्नपानादेः शनेः प्रत्यन्तरे भवेत् ॥३९॥
विद्यालाभो वस्त्रलाभो ज्ञानलाभः समौक्तिकः ।
सुहृदां सङ्गमः स्नेहो बुधप्रत्यन्तरे भवेत् ॥४०॥
जलभीतिस्तथा चौर्यं बन्धनं कलहो भवेत् ।
अपमृत्युर्भयं घोरं केतोः प्रत्यन्तरे द्विज ॥४१॥
नानाविद्यार्थसम्प्राप्तिर्हेमवस्त्रविभूषणम् ।
लभते क्षेमसन्तोषं भृगोः प्रत्यन्तरे जनः ॥४२॥
नृपाल्लाभस्तथा मित्रात्पितृतो मातृतोऽपि वा ।
सर्वत्र लभते पूजां रवेः प्रत्यन्तरे जनः ॥४३॥
सर्वदुःखविमोक्षश्च मुक्तलाभो हयस्य च ।
सिद्ध्यन्ति सर्वकार्याणि विधो प्रत्यन्तरे द्विज ॥४४॥
शस्त्रभीतिर्गदे पीडा वह्निमाद्द्यमजीर्णता ।
पीडा शत्रुकृता भूरिर्भौमप्रत्यन्तरे भवेत् ॥४५॥
चाण्डालेन विरधः स्याद्भयं तेभ्यो धनक्षतिः ।
कष्टं जीवान्तरे ज्ञेयं राहोः प्रत्यन्तरे ध्रुवम् ॥४६॥
देहपीडा कलेर्भीतिर्भयमन्त्यजलोकतः ।
दुःखं शन्यन्तरे नाना शनेः प्र्त्यन्तरे भवेत् ॥४७॥
बुद्धिनाशः कलेर्भीतिरन्नपानादिहानिकृत् ।
धन्हानिर्भयं शत्रोः सनेः प्रत्यन्तरे बुधे ॥४८॥
बन्धः शत्रोर्गृहे जातो वर्णहानिर्बहुक्षुधा ।
चित्ते चिन्ता भयं त्रासः केतो प्रत्यन्तरे भवेत् ॥४९॥
चिन्तितं फलितं वस्तु कल्याणं स्वजने सदा ।
मनुष्यकृतितो लाभः भृगिः प्रत्यन्तरे द्विज ॥५०॥
राजतेजोऽधिकारित्वं स्वगृहे जायते कलिः ।
ज्वरादिव्याधिपीडा च रवेः प्रत्यन्तरे भवेत् ॥५१॥
स्फीतबुद्धिर्महारम्भो मन्दतेजा बहुव्ययः ।
बहुस्त्रीभिः समं भोगो विधोः प्रत्यन्तरे शनौ ॥५२॥
तेजोहानि पुत्रघातो वह्निभीती रिपोर्भयम् ।
वातपित्तकृता पीडा कुजप्रत्यन्तरे भवेत् ॥५३॥
धननाशो वस्त्रहानिर्भूमिनाशो भयं भवेत् ।
विदेशगमनं मृत्युः राहो प्रत्यन्तरे शनौ ॥५४॥
गृहेषु स्वीकृतं छिद्रं ह्यसमर्थो निरीक्षणे ।
अथ वा कलिमुद्वेगं गुरोः प्रत्यन्तरे वदेत् ॥५५॥
बुद्धिर्विद्यार्थलाभो वा वस्त्रलाभो महत्सुखम् ।
बुधास्यान्तर्दशायाञ्च बुधप्रत्यन्तरे भवेत् ॥५६॥
कठिनान्नस्य सम्प्राप्तिरुदरे रोगसम्भवः ।
कामलं रक्तपित्तं च केतोः प्रत्यन्तरे भवेत् ॥५७॥
उत्तरस्यां भवेल्लाभो हानिः स्यात्तु चतुष्पदात् ।
अधिकारो नृपागारे भृगोः प्र्त्यनतरे भवेत् ॥५८॥
तेजोहानिर्भवेद्रोगस्तनुपीडा यदा कदा ।
जायते चित्तवैकल्यं रवेः प्रत्यन्तरे बुधे ॥५९॥
स्त्रीलाभश्चार्थसम्पत्तिः कन्यालाभो महद्धनम् ।
लभते सर्वतः सौख्यं विधोः प्र्त्यन्तरे जनः ॥६०॥
धर्मधीधनसम्प्राप्तिश्चौराग्न्यादिप्रपीडनम् ।
रक्तवस्त्रं शस्त्रघातं भौमप्रत्यन्तरे भवेत् ॥६१॥
कलहो जायते स्त्रीभिरकस्माद्भयसम्भवः ।
राजशस्त्राकृता भीतिः राहिः प्र्त्यन्तरे द्विज ॥६२॥
राज्यं राज्याधिकारो वा पूजा राजसमुद्भवा ।
विद्याबुद्धिसमृद्धिश्च गुरोः प्रत्यन्तरे भवेत् ॥६३॥
वातपित्तमहापीडा देहघातसमुद्भवा ।
धननाशमवाप्नोति शनेः प्रत्यन्तरे जनः ॥६४॥
आपत्समुद्भवोऽकस्माद्देशन्तरसमागमः ।
केत्वन्तरेऽर्थहानिश्च केतोः प्रत्यन्तरे भवेत् ॥६५॥
म्लेच्छभीरर्थनाशो वा नेत्ररोगः शिरोव्यथा ।
हानिश्चतुष्पदानां च भृगोः प्रत्यन्तरे भवेत् ॥६६॥
मित्रैः सह विरोधश्च स्वल्पमृत्युः पराजयः ।
मतिभ्रंशो विवादश्च रवेः प्र्त्यन्तरे भवेत् ॥६७॥
अन्ननाशो यशोहानिर्देहपीडा मतिभ्रमः ।
आमवातादिवृद्धिश्चविधोः प्र्त्यन्तरे भवेत् ॥६८॥
शस्त्रघातेन पातेन पीडितो वह्निपीडया ।
नीचाद्भीती रिपोः शङ्का कुजप्रत्यन्तरे भवेत् ॥६९॥
कामिनीभ्यो भयं भूयात्तथा वैरिसमुद्भवः ।
क्षुद्रादपि भवेद्भीती राहोः प्रत्यन्तरे भवेत् ॥७०॥
धनहानिर्महोत्पातो स/स्त्रमित्रविनाशनम् ।
सर्वत्र लभते क्लेशं गुरोः प्रत्यन्तरे फलम् ॥७१॥
गोमहिष्यादिमरणं देहपीडा सुहृद्वधः ।
स्वल्पाल्पलाभकरणं शनेः प्रत्यन्तरे फलम् ॥७२॥
बुद्धिनाशो महोद्वेगो विद्याहानिर्महाभयम् ।
कार्यसिद्धिर्न जायते ज्ञस्य प्रत्यन्तरे फलम् ॥७३॥
श्वेताश्ववस्त्रमुक्ताद्यं दिव्यस्त्रीजङ्गजं सुखम् ।
लभते शुक्रन्तरे प्राप्ते शुक्रप्रत्यन्तरे जनः ॥७४॥
वातज्वरः शिरःपीडा राज्ञः पीडा रिपोरपि ।
जायते स्वल्पलाभोऽपि रवेः प्रत्यन्तरे फलम् ॥७५॥
कन्याजन्म नृपाल्लाभो वस्त्राभरणसंयुतः ।
राज्याधिकारसंप्राप्तिः चन्द्रप्रत्यन्तरे भवेत् ॥७६॥
रक्तपित्तादिरोगश्च कलहस्ताडनं भवेत् ।
महान्क्लेशो भवेदत कुजप्रत्यन्तरे द्विज ॥७७॥
कलहो जायते स्त्रीभिरकस्माद्भयसम्भवः ।
राजतः शत्रुतः पीडा राहोः प्रत्यन्तरे भवेत् ॥७८॥
महद्द्रव्यं महद्राज्यं वस्त्र्मुक्तादिभूषणम् ।
गजाश्वादिपदप्राप्तिः गुरोः प्रत्यन्तरे भवेत् ॥७९॥
खरोष्ट्रछागसम्प्राप्तिर्लोहमाषतिलादिकम् ।
लभते स्वल्पपीडादि शनेः प्रत्यन्तरे जनः ॥८०॥
धनज्ञानमहल्लाभो राजराज्यादिकारिता ।
निक्षेपाद्धनलाभोऽपि ज्ञस्य प्रत्यन्तरे भवेत् ॥८१॥
अपमृत्युभयं ज्ञेयं देशाद्देशान्तरागमः ।
लाभोऽपि जायते मध्ये केतोः प्रत्यन्तरे द्विज ॥८२॥

N/A

References : N/A
Last Updated : July 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP