संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः २२७

आचारकाण्डः - अध्यायः २२७

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


सूत उवाच ।
विष्णुभक्तिं प्रवक्ष्यामि यया सर्वमवाप्यते ।
यथा भक्त्या हरिस्तुष्येत्तथा नान्येन केनचित् ॥१॥

महतः श्रेयसो मूलं प्रसवः पुण्यसन्ततेः ।
जीवितस्य फलं स्वादु नियतं स्मरणं हरेः ॥२॥

तस्मात्सेवा बुधैः प्रोक्ता भक्तिसाधनभूयसी ।
ते भक्ता लोकनाथस्य नामकर्मादिकीर्तने ॥३॥

मुञ्चन्त्यश्रूणि संहर्षाद्ये प्रहृष्टनूरुहाः ।
जगद्धातुर्महेशस्य दिव्याज्ञाचरणा वयम् ॥४॥

इह नित्यक्रियाः कुर्युः स्निग्धा ये वैष्णवास्तु ते ।
ब्रह्माक्षरं न शृण्वन्वै तया भगवतेरितम् ॥५॥

प्रणामपूर्वकं भक्त्या यो वदेद्वैष्णवो हि सः ।
तद्भक्तजनवात्सल्यं पूजनं चानुमोदनम् ॥६॥

तत्कथाश्रवणे प्रीतिरश्रुनेत्राङ्गविक्रियाः ।
येन सर्वात्मना विष्णौ भक्त्या भावो निवेशितः ॥७॥

विप्रेभ्यश्च कृतात्मत्वान्महाभागवतो हि सः ।
विश्वोपकरणं नित्यं तदर्थं सङ्गवर्जनम् ।
स्वयमभ्यर्चनञ्चैव यो विष्णुञ्चोपजीवति ॥८॥

भक्तिरष्टविधा ह्येषा यस्मिन्म्लेच्छोऽपि वर्तते ।
स विप्रेन्द्रो मुनिः श्रीमान्स याति परमां गतिम् ॥९॥

तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा हरिः ।
स्मृतः संभाषितो वापि पूजितो वा द्विजोत्तमः ।
पुनाति भगवद्भक्तश्चण्डालोऽपि यदृच्छया ॥१०॥

दयां कुरु प्रपन्नाय तवास्मीति च यो वदेत् ।
अभयं सर्वभूतेभ्यो दद्यादेतद्व्रतं हरेः ॥११॥

मन्त्रजापिसहस्रेभ्यः सर्ववेदान्तपारगः ।
सर्ववेदान्तवित्कोट्यां विष्णुभक्तो विशिष्यते ॥१२॥

एकान्तिनः स्ववपुषा गच्छन्ति परमं पदम् ।
एकान्तेन समो विष्णुस्तस्मादेषां परायणः ॥१३॥

यस्मादेकान्तिनः प्रोक्तास्तद्भागवतचेतसः ।
प्रियाणामपि सर्वेषां देवदेवस्य सुप्रियः ॥१४॥

आपत्स्वपि सदा भस्य भक्तिरव्यभिचारिणा ।
या प्रीतिरधिका विष्णोर्विषयेष्वनपायिनी ॥१५॥

विष्णुं संस्मरतः सा मे हृदयान्नोपसर्पति ।
दृढभक्तोऽपि वेदादिसर्वशास्त्रार्थपारगः ॥१६॥

यो न सर्वेश्वरे भक्तस्तं विद्यात्पुरुषाधमम् ।
नाधीतवेदशास्त्रोऽपि न कृतोऽध्वरसम्भवः ।
यो भक्तिं वहते विष्णौ तेन सर्वं कृतं भवेत् ॥१७॥

यज्वानः क्रतुमुख्यानां वेदानां पारगा अपि ।
न तां यान्ति गतिं भक्ता यां यान्ति मुनिसत्तमाः ॥१८॥

यः कश्चिद्वैष्णवो लोके मिथ्याचारोऽप्यनाश्रमी ।
पुनाति सकलांल्लोकान्सहस्रांशुरिवोदितः ॥१९॥

ये नृशंसा दुरात्मानः पापाचररतास्तथा ।
तेऽपि यान्ति परं स्थानं नारायणपरायणाः ॥२०॥

दृढा जनार्दने भक्तिर्यदैवाव्यभिचारिणी ।
तदा कियत्स्वर्गसुखं सैव निर्वाणहेतुका ॥२१॥

भ्राम्यतां तत्र संसारे नराणां कुर्मदुर्गमे ।
हस्तावलम्बने ह्येकं येन तुष्येज्जनार्दनः ।
न शृणोति गुणान्दिव्यान्देवदेवस्य चक्रिणः ।
स मरो बधिरो ज्ञेयः सर्वधर्मबहिष्कृतः ॥२२॥

नाम्नि संकीर्तिते विष्णोर्यस्य पुंसो न जायते ।
शरीरं पुलकोद्भासि तद्भवेत्कुणपोपमम् ॥२३॥

यस्मिन्भक्तिर्द्विजश्रेष्ठ मुक्तिरप्यचिराद्भवेत् ।
निविष्टमनसां पुंसां सर्वथा वृजिनक्षयः ॥२४॥

स्वपुरुषमभिवीक्ष्य पाशहस्तं वदति यमः किल तस्य कर्णमूले ।
परिहर मधुसूदनप्रापन्नन्प्रभुरहमन्यनृणां न वैष्णवानाम् ॥२५॥

अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।
साधुरेव स मन्तव्यः सम्यगव्यवसितो हि सः ॥२६॥

क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं स गच्छति ।
विप्रेन्द्र प्रतिजानीहि विष्णुभक्तो न नश्यति ॥२७॥

धर्मार्थकामः किं तस्य मुक्तिस्तस्य करे स्थिता ।
समस्तजगतां मूलं यस्य भक्तिः स्थिरा हरौ ॥२८॥

दैवी ह्येषा गुणमयी हरेर्माया दुरत्यया ।
तमेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥२९॥

किं यज्ञाराधने पुंसा शिष्यते हरिमेधसाम् ।
भक्त्यैवाराध्यते विष्णुर्नान्यत्तत्रोपकारकम् ॥३०॥

न दानैर्विविधैर्दत्तैः पुष्पैर्नैवानुलेपनैः ।
तोषमेति महात्मासौ यथा भक्त्या जनार्दनः ॥३१॥

संसारविषवृक्षस्य द्वे फले ह्यमृतोपमे ।
कदाचित्केशवे भक्तिस्तद्भक्तैर्वा समागमः ॥३२॥

पत्रेषु पुष्पेषु फलेषु तोयेष्वकष्टलभ्येषु सदैव सत्सु ।
भक्त्यैकलभ्ये पुरुषे पुराणे मुक्त्यैकलाभे क्रियते प्रयत्नः ॥३३॥

आस्फोटयन्ति पितरः प्रनृत्यन्ति पितामाहः ।
वैष्णवोस्मत्कुले जातः स नः सन्तारयिष्यति ॥३४॥

अज्ञानिनः सुखरे समधिक्षिपन्तो यत्पापिनोऽपि शिशुपालसुयोधनाद्याः ।
मुक्तिं गताः स्मरणमात्रविधूतपापाः कः संशयः परमभक्तिमतां जनानाम् ॥३५॥

शरमं तं प्रपन्ना ये ध्यानयोगविवर्जिताः ।
तेऽपि मृत्युमतिक्रम्य यान्ति तद्वैष्णवं पदम् ॥३६॥

भवोद्भवक्लेशशतैर्हतस्तथा परिभ्रमन्निन्द्रियरन्ध्रकैर्हयैः ।
नियम्यतां माधव ! मे मनोहयस्त्वदङ्घ्रिशङ्कौ दृढभक्तिबन्धने ॥३७॥

विष्णुरेव परं ब्रह्म त्रिभेदमिह पठ्यते ।
वेदसिद्धान्तमार्गेषु तन्न जानन्ति मोहिताः ॥३८॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे भगवद्भक्तिविवरणं नाम सप्तविंशत्यधिकद्विशततमोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP