संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १०४

आचारकाण्डः - अध्यायः १०४

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


॥याज्ञवल्क्य उवाच ॥
नरकात्पताकोद्भूतात्क्षयात्पापस्य कर्मणः ॥
ब्रह्महा श्वा खरोष्ट्रः स्याद्भेको यकः सुराप्यपि ॥१॥

स्वर्णचोरः कृमिः कीटः तृणादिर्गुरुतल्पगः ॥
क्षयरोगी श्यावदन्तः कुनखी शिपिविष्टकः ॥२॥

ब्रह्महत्याक्रमात्स्युश्च तत्सर्वं वा शिशोर्भवेत् ॥
अन्नहर्त्ता मयावी स्यान्मूको रागापहारकः ॥३॥

धान्यहार्य्यतिरिक्ताङ्गः पिशुनः पूतिनासिकः ॥
तैलाहारी तैलपायी पूतिवक्त्रस्तु सूचकः ॥४॥

ब्रह्मस्वं कन्यकां क्रीत्वा वने रक्षो भवेद्वृषः ॥
रत्नहृद्धीनजातः स्यात्पत्रशाकहरः शिखी ॥५॥

गुच्छं चुचुन्दरी हृत्वा धान्यहृन्मूषको भवेत् ॥
फलं कपिः पशून्हृत्वा त्वजा काकः पयस्तथा ॥६॥

मांसं गृध्रः पटं श्वित्री चीरीलवणहारकः ॥
यथाकर्म फलं प्राप्य तिर्यक्त्वं कालपर्ययात् ॥७॥

जायन्ते लक्षणभ्रष्टा दरिद्राः पुरुषाधमाः ॥
ततो निष्कलुषीभूता कुले महति योगिनः ॥८॥

जायन्ते लक्षणोपेता धनधान्यसमन्विताः ॥९॥

इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तकर्मविपाकनिरूपणं नाम चतुरुत्तरशततमोऽध्यायः ॥१०४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP