संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः ८५

आचारकाण्डः - अध्यायः ८५

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


॥ब्रह्मोवाच ॥
स्नात्वा प्रेतशिलादौ तु वरुणास्थामृतेन च ॥
पिण्डं दद्यादिमैर्मन्त्रैरावाह्य च पितॄन्परान् ॥१॥

अस्मत्कुले मृता ये च गतिर्येषां न विद्यते ॥
आवाहयिष्येतान्सर्वान् दर्भपृष्ठे तिलोदकैः ॥२॥

पितृवंशे मृता ये च मातृवंशे च ये मृताः ॥
तेषामुद्धरणार्थाये इमं पिण्डं ददाम्यहम् ॥३॥

मातामहकुले ये च गतिर्येषां न विद्यते ॥
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥४॥

अजातदन्ता ये केचिद्ये च गर्भे प्रपीडिताः ॥
तेषामुद्धरणार्थाय इम पिण्डं ददाम्यहम् ॥५॥

बन्धुवर्गाश्च ये केचिन्नामगोत्रविवर्जिताः ॥
स्वगोत्रे परगोत्रे वा गतिर्येषां न विद्यते ॥
तेषामुद्धरणार्थाय इम पिण्डं ददाम्यहम् ॥६॥

उद्बन्धनमृता ये च विषशस्रहताश्च ये ॥
आत्मोपघातिनो ये च तेभ्यः पिण्डं ददाम्यहम् ॥७॥

अग्निदाहे मृता ये च सिंहव्याघ्रहताश्चये ॥
दंष्ट्रिभिः श्रृङ्गिभिर्वापि तेषां पिण्डं ददाम्यहम् ॥८॥

अग्निदग्धाश्च ये केचिन्नाग्निदग्धास्तथापरे ॥
विद्युच्चौरहता ये च तेभ्यः पिण्डं ददाम्यहम् ॥९॥

रौरवे चान्धतामिस्त्रे कालसूत्रे च ये गताः ॥
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥१०॥

असिपत्रवने घोरे कुम्भीपाके च ये गताः ॥
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥११॥

अन्येषां यातना स्थानां प्रेतलोकनिवासिनाम् ॥
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥१२॥

पुशुयोनिं गता ये च पक्षिकीटसरीसृपाः ॥
अथवा वृक्षयोनि स्थास्तेभ्यः पिण्डं ददाम्यहम् ॥१३॥

असंख्ययातनासंस्था ये नीता यमशासनैः ॥
तेषामुद्धरणार्थाय इमं पिंडं ददाम्यहम् ॥१४॥

जात्यन्तरसहस्त्रेषु भ्रमन्ति स्वेन कर्मणा ॥
मानुष्यं दुर्लभं येषां तेभ्यः पिण्डं ददाम्यहम् ॥१५॥

ये बान्धवाऽबान्धवा वा येऽन्यजन्मनि बान्धवाः ॥
ते सर्वेतृप्तिमायान्तु पिण्डदानेन सर्वदा ॥१६॥

ये केचित्प्रेतरूपेण वर्त्तन्ते पितरो मम ॥
ते सर्वे तृप्तिमायान्तु पिण्डदानेन सर्वदा ॥१७॥

ये मे पितृकुले जाताः कुले मातुस्तथैव च ॥
गुरुश्वशुरबन्धूनां ये चान्ये बान्धवा मृताः ॥१८॥

ये मे कुले लुप्तपिण्डाः पुत्त्रदारविवर्जिताः ॥
क्रियालो पहता ये च जात्यन्धाः पङ्गवस्तथा ॥१९॥

विरूपा आमगर्भाश्च ज्ञाताज्ञाताः कुले मम ॥
तेषां पिण्डं मया दत्तमक्षय्यमुपतिष्ठताम् ॥२०॥

साक्षिणः सन्तु मे देवा ब्रह्मेशानादयस्तथा ॥
मया गयां समासाद्य पितॄणां निष्कृतिः कृता ॥२१॥

आगतोऽहं गयां देव ! पितृकार्य्ये गदाधर ॥
तन्मे साक्षी भवत्वद्य अनृणोऽहमृणत्रयात् ॥२२॥

महानदी ब्रह्मसरोऽक्षयो वटः प्रभासमुद्यन्तमहो ? गयाशिरः ॥
सरस्वतीधर्मकधेनुपृष्ठा एते कुरुक्षेत्रगता गयायाम् ॥२३॥

इति श्रीगारुडे महापुराणे पुर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गयामाहात्म्यं नाम पञ्चाशीतितमोऽध्यायः ॥८५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP