संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः ९३

आचारकाण्डः - अध्यायः ९३

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


॥महेश्वर उवाच ॥
याज्ञवल्क्येन यत्पूर्वं धर्मं प्रोक्तं कथं हरे ! ॥
तन्मे काथय केशिघ्न ! यथा तत्त्वेन माधव ! ॥१॥

हरिरुवाच ॥
याज्ञवल्क्यं नमस्कृत्य मिथिलायां समास्थितम् ॥
अपृच्छन्नॄषयो गत्वा वर्णधर्माद्यशेषतः ॥
तेभ्यः स कथयामास विष्णुं ध्यात्वा जितेन्द्रियः ॥२॥

याज्ञवल्क्य उवाच ॥
यस्मिन्देशे मृगः कृष्णस्तस्मिन्धर्मान्निबोधत ॥
पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः ॥३॥

वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥
वक्तारो धर्मशास्त्राणां मनुर्विष्णुर्यमोऽङ्गिराः ॥४॥

वसिष्ठदक्षसंवर्त्तशातातपपराशराः ॥
आपस्तम्बोशनोव्यासाः कात्यायनबृहस्पती ॥५॥

गौतमः शङ्खलिखितो हारीतोऽत्रिरहं तथा ॥
एते विष्णुं समाराध्य जाता धर्मोपदेशकाः ॥६॥

देशकाल उपायेन द्रव्यं श्रद्धासमन्वितम् ॥
पात्रे प्रदीयते यत्तत्सकलं धर्मलक्षणम् ॥७॥

इज्याचारो दमोऽहिंसा दानं स्वाध्यायकर्म च ॥
अयं च परमो धर्मो यद्योगेनात्मदर्शनम् ॥८॥

चत्वारो वेदधर्मज्ञाः परास्रैविद्यमेव वा ॥
सा ब्रूते यत्स्वधर्मः स्यादेको वाध्यात्मवित्तमः ॥९॥

ब्रह्मक्षात्त्रियविट्शूद्रा वर्णास्त्वाद्यास्त्रयो द्विजाः ॥
निषेकाद्याः श्मशानान्तास्तेषां वै मन्त्रतः क्रियाः ॥१०॥

गर्भाधानमृतौ पुंसः सवनं स्पन्दनात्पुरा ॥
षष्ठेऽष्टमे वा सीमन्तः प्रसवे जातकर्म च ॥११॥

अहन्येकादशे नाम चतुर्थे मासि निष्क्रमः ॥
षष्ठेऽन्नप्राशनं मासि चूडां कुर्य्याद्यथाकुलम् ॥१२॥

एवमेनः शमं याति बीजगर्भसमुद्भवम् ॥
तूष्णीमेताः क्रियाः स्त्रीणां विवाहश्च समन्त्रकः ॥१३॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तवर्णधर्म्मनिरूपणं नाम त्रिनवतितमोऽध्यायः ॥९३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP