संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १५०

आचारकाण्डः - अध्यायः १५०

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


धन्वन्तरिरुवाच ।
अथातः श्वासरोगस्य निदानं प्रवदाम्यहम् ।
कासवृद्ध्या भवेच्छ्वासः पूर्वैर्वा दोषकोपनैः ॥१॥

आमातिसारवमथुविषपाण्डुज्वरैरपि ।
रजोधूमानिलैर्मर्मघातादपि हिमाम्बुना ॥२॥

क्षुद्रकस्तमकश्छिन्नो महानूर्ध्वश्च पञ्चमः ।
कफोपरुद्धगमनपवनो विष्वगास्थितः ॥३॥

प्राणोदकान्नवाहीनि दुष्टस्रोतांसि दूषयन् ।
उरः स्थः कुरुते श्वासमामाशयसमुद्भवम् ॥४॥

प्राग्रूपं तस्य हृत्पार्श्वशूलं प्राणविलोमता ।
आनाहः शङ्खभेदश्च तत्रायासोऽतिभोजनैः ॥५॥

प्रेरितः प्रेरयन्क्षुद्रं स्वयं स समलं मरुत् ।
प्रतिलोमं शिरा गच्छेदुदीर्य पवनः कफम् ॥६॥

परिगृह्यशिरोग्रीवमुरः पार्श्वे च पीडयन् ।
कासं घुर्घुरकं मोहमरुचिम्पीनसं भृशम् ॥७॥

करोति तीव्रवेगञ्च श्वासं प्राणोपतापिनम् ।
प्रताम्येत्तस्य वेगेनष्ठीवनान्ते क्षणं सुखी ॥८॥

कृच्छ्राच्छयानः श्वसिति निषण्णः स्वास्थ्यमर्हति ।
उच्छ्रिताक्षो ललाटेन स्विद्यता भृशमार्तिमान् ॥९॥

विशुष्कास्यो मुहुः श्वासः काङ्क्षत्युष्णं सवेपथुः ।
मेघाम्बुशीतप्राग्वातैः श्लेष्मलैश्च विवर्धते ॥१०॥

स याप्यस्तमकः साध्यो नरस्य बलिनो भवेत् ।
ज्वरमूर्छावतः सीतैर्न शाम्येत्प्रथमस्तु सः ॥११॥

कासश्वसितवच्छीर्णमर्मच्छेदरुजार्दितः ।
सस्वेदमूर्छः सानाहो बस्तिदाहविबोधवान् ॥१२॥

अधोदृष्टिः शुताक्षस्तु स्निह्यद्रक्तैकलोचनः ।
शुष्कास्यः प्रलपन्दीनो नष्टच्छायो विचेतनः ॥१३॥

महातामहता दीनो नादेन श्वसिति क्रथन् ।
उद्धूयमानः संरब्धो मत्तर्षभ इवानिशम् ॥१४॥

प्रनष्टज्ञानविज्ञानो विभ्रान्तनयनाननः ।
नेत्रे समाक्षिपन्बद्धमूत्रवर्चा विशीर्णवाक् ॥१५॥

शुष्ककण्ठो मुहुश्चैव कर्णशङ्खाशिरोऽतिरुक् ।
यो दीर्घमुच्छ्वसित्यूर्ध्वं न च प्रत्याहरत्यधः ॥१६॥

श्लेष्मावृतमुखश्रोत्रः क्रुद्धगन्धवहार्दितः ।
ऊर्ध्वं समीक्षते भ्रान्तमक्षिणी परितः क्षिपन् ॥१७॥

मर्मसु च्छिद्यमानेषु परिदेवी निरुद्धवाक् ।
एते सिध्येयुरव्यक्ताः व्यक्ताः प्राणहरा ध्रुवम् ॥१८॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे श्वासनिदाना नाम पञ्चाशदुत्तरशततमोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP