संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः ३२

आचारकाण्डः - अध्यायः ३२

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


॥महेश्वर उवाच ॥
पञ्चतत्त्वार्चनं ब्रूहि शंखचक्रगदाधर ! ॥
येन विज्ञानमात्रेण नरो याति परं पदम् ॥१ ॥

॥हरिरुवाच ॥
पञ्चतत्त्वार्चनं वक्ष्ये तव शङ्कर सुव्रत ॥
मङ्गल्यं मङ्गलं दिव्यं रहस्यं कामदं परम् ॥२ ॥

तच्छृणुष्व महादेव पवित्रं कलिनाशनम् ॥
एक एवाव्ययः शांतः परमात्मा सनातनः ॥३ ॥

वासुदेवो ध्रुवः शुद्धः सर्वव्यापी निरञ्जनः ॥
स एव मायाया देव पञ्चधा संस्थितो हरिः ॥४ ॥

लोकानुग्रहकृद्विष्णुः सर्वदुष्टविनाशनः ॥
वासुदेवस्वरूपेण तथा सङ्कर्षणेन च ॥५ ॥

तथा प्रद्युम्नरूपेणानिरुद्धाख्येन च स्थितः ॥
नारायणस्वरूपेण पञ्चधा ह्यद्वयः स्थितः ॥६ ॥

एतेषां वाचकान्मंत्रानेताञ्छृणु वृषध्वज ! ॥
ॐ अं वासुदेवाय नमः ॥
ॐ आं संकर्षणाय नमः ॥
ॐ अं प्रद्युम्नाय नमः ॥
ॐ अनिरुद्धाय नमः ॥
ॐ ॐ नारायणाय नमः ॥७ ॥

पञ्च मंत्राः समाख्याता देवानां वाचकास्तव ॥
सर्वपापहराः पुण्याः सर्वरोगविनाशनाः ॥८ ॥

अधुना संप्रवक्ष्यामि पञ्चतत्त्वार्चनं शुभम् ॥
विधिना येन कर्त्तव्यं यैर्वा मंत्रैश्च शङ्कर ! ॥९ ॥

आदौ स्नानं प्रकुर्वीत स्नात्वा सन्ध्यां समाचरेत् ॥
अर्चनागारमासाद्य प्रक्षाल्याङ्‌घ्र्यादिकं तथा ॥१० ॥

आचम्योपविशेत्प्राज्ञो बद्धासनमभीप्सितम् ॥
शोषणादि ततः कुर्य्याद् अं क्षौं रमिति मंत्रकैः ॥११ ॥

सामान्यं कठिनीकृत्य चाण्डमुत्पादयेत्ततः ॥
विभिद्याण्डं ततो ह्यण्डे भावयेत्परमेश्वरम् ॥१२ ॥

वासुदेवं जगन्नाथं पीतकौशेयवाससम् ॥
सहस्त्रादित्यसङ्काशं स्फुरन्मकरकुण्डलम् ॥१३ ॥

आत्मनो हृदि पद्मे तु ध्यायेत्तु परमेश्वरम् ॥
ततः सङ्कर्षणं देवमात्मानं चिन्तयेत्प्रभुम् ॥१४ ॥

प्रद्युम्नमनिरुद्धं च श्रीमन्नारायणं ततः ॥
इंद्रादींश्च सुरांस्तस्माद्देवदेवात्समुत्थितान् ॥१५ ॥

चिन्तयेच्च ततो न्यासं कुर्य्या द्वै कारयोर्द्वयोः ॥
व्यापकं मूलमंत्रेण चाङ्गन्यासं ततः परम् ॥१६ ॥

अङ्गमन्त्रैर्महादेव ! तान्मंत्राञ्श्रृणु सुव्रत ! ॥
ॐ आं हृदयाय नमः ॥
ॐ ईं शिरसे नमः ॥
ॐ ऊं शिखायै नमः ॥
ॐ ऐं कवचाय नमः ॥
ॐ औं नेत्रत्रयाय नमः ॥
ॐ अः अस्त्राय फट् ॥१७ ॥

ॐ समस्तपरिवारायाच्युताय नमः ॥
ॐ धात्रे नमः ॥
ॐ विधात्रे नमः ॥
ॐ आधारशक्तयै नमः ॥
ॐ कूर्माय नमः ॥
ॐ अनंताय नमः ॥
ॐ पृथिव्यैनमः ॥
ॐ धर्माय नमः ॥
ॐ धर्माय नमः ॥
ॐ ज्ञानाय नमः ॥
ॐ वैराग्याय नमः ॥
ॐ ऐश्वर्य्याय नमः ॥
ॐ अज्ञानाय नमः ॥
ॐ अनैश्वर्य्याय नमः ॥
ॐ अं अर्कमण्डलाय नमः ॥
ॐ सों सोममण्‍डलाय नमः ॥
ॐ वं वह्निमण्डलाय नमः ॥
ॐ वं वासुदेवाय परब्रह्मणे शिवाय तेजोरूपाय व्यापिने सर्वदेवाधिदेवाय नमः ॥
ॐ पाञ्चजन्याय नमः ॥
ॐ सुदर्शनाय नमः ॥
ॐ गदायै नमः ॥
ॐ पद्माय नमः ॥
ॐ श्रियै नमः ॥
ॐ ह्रियै नमः ॥
ॐ पुष्ट्यै नमः ॥
ॐ गीत्यै नमः ॥
ॐ शक्त्यै नमः ॥
ॐ प्रीत्यै नमः ॥
ॐ इन्द्राय नमः ॥
ॐ अग्नये नमः ॥
ॐ यमाय नमः ॥
ॐ निर्ऋतये नमः ॥
ॐ वरुणाय नमः ॥
ॐ वायवे नमः ॥
ॐ सोमाय नमः ॥
ॐ ईशानाय नमः ॥
ॐ अनन्ताय नमः ॥
ॐ ब्रह्मणे नमः ॥
ॐ विष्वक्‌सेनाय नमः ॥१८ ॥

एते मन्त्राः समाख्यातास्तव रुद्र समासतः ॥
पूजा चैव प्रकर्त्तव्या मण्डले स्वस्तिकादिके ॥१९ ॥

ॐ पद्माय नमः ॥
अङ्गन्यासं च कृत्वा तु मुद्राः सर्वाः प्रदर्शयत् ॥
आत्मानं वासुदेवं च ध्यात्वा चैव परेश्वरम् ॥२० ॥

आसनं पूजयेत्पश्चादावाह्य विधिवन्नरः ॥
द्वारे धातुर्विधातुश्च पूजा कार्य्या वृषध्वज ॥२१ ॥

गरुडं पूजयेदग्रे वासुदेवस्य शङ्कर ॥
शङ्खादिपद्मपर्य्यन्तं मध्यदेशे प्रपूजयेत् ॥२२ ॥

धर्मं ज्ञानं च वैराग्यमैश्वर्यं पूर्वदेशतः ॥
आग्नेयादिष्वर्चयेद्वै अधर्मादिचतुष्टयम् ॥२३ ॥

मण्डलत्रयमध्ये तु कीर्त्तिता ह्यसनस्थितिः ॥
पूर्वादिपद्मपत्रेषु पूज्याः संकर्षणादयः ॥२४ ॥

कर्णिकायां वासुदेवं पूजयेत्परमेश्वरम् ॥
पाञ्चजन्यादयः पूज्याः ऐशान्यादिषु संस्थिताः ॥२५ ॥

शक्तयश्चैव पूर्वादौ देवदेवस्य शङ्कर ॥
इन्द्रादयो लोकपालाः पूज्याः पूर्वादिषु स्थिताः ॥२६ ॥

अधो नाग तदूर्द्ध्वन्तु ब्रह्माणं पूजयेत्सुधीः ॥
इति स्थानक्रमो ज्ञेयो मण्डले शङ्कर त्वया ॥२७ ॥

आवाह्य मण्डले देवं कृत्वा न्यासं तु तस्य च ॥
मुद्रां प्रदर्श्य पाद्यदीन्दद्यान्मूलेन शङ्कर ॥२८ ॥

स्नानं वस्त्रं तथाचामं गन्धं पुष्पं च धूपकम् ॥
दीपं नैवेद्यमाचामं नमस्कारं प्रदक्षिणम् ॥
कुर्य्याच्छङ्कर मूलेन जपं चापि समर्पयेत् ॥२९ ॥

इदं स्तोत्रं जपेत्पश्चाद्वासुदेवमनुस्मरन् ॥
ॐ नमो वासुदेवाय नमः सकर्षणाय च ॥३० ॥

प्रद्युम्नायादिदेवायानिरुद्धाय नमोनमः ॥
नमो नारायणायैव नरायणां पतये नमः ॥३१ ॥

नरपूज्याय कीर्त्याय स्तुत्याय वरदाय च ॥
अनादिनिधनायैव पुराणाय नमोनमः ॥३२ ॥

सृष्टिसंहारकर्त्रे च ब्रह्मणः पतये नमः ॥
मनो वै वेदवेद्याय शङ्खचक्रधराय च ॥३३ ॥

कलिकल्मषहर्त्रे च सुरेशाय नमोनमः ॥
संसारवृक्षच्छेत्रे च मायाभेत्रे नमोनमः ॥३४ ॥

बहुरूपाय तीर्थाय त्रिगुणायागुणाय च ॥
ब्रह्मविष्णवीशरूपय मोक्षदाय नमोनमः ॥३५ ॥

मोक्षद्वाराय धर्माय निर्माणाय नमोनमः ॥
सर्वकामप्रदायैव परब्रह्मस्वरूपिणे ॥३६ ॥

संसारसागरे घोरे निमग्नं मां समुद्धर ॥
त्वदन्यो नास्ति देवेश नास्ति त्राता जगत्प्रभो ॥३७ ॥

त्वामेव सर्वगं विष्णुं गतोऽहं शरणं गतः ॥
ज्ञानदीपप्रदानेन तमोमुक्तं प्रकाशय ॥३८ ॥

एवं स्तुवीत देवेशं सर्वक्लेशविनाशनम् ॥
अन्यैश्चवैदिकेः स्तोत्रैः स्तुत्वा वै नीललोहित ॥३९ ॥

पञ्चतत्त्वसमायुक्तं ध्यायोद्विष्णुं नरो हृदि ॥
विसर्जयत्तता देवमिति पूजा प्रकीर्तिता ॥४० ॥

सर्वकामप्रदा श्रेष्ठा वासुदेवस्य शङ्कर ॥
एतत्पूजनमात्रेण कृतकृत्यो भवेन्नरः ॥४१ ॥

इदं च यः पठेद्रुद्र पञ्चतत्त्वार्चनं नरः ॥
श्रृणुयाच्छ्रवायेद्वापि विष्णुलोकं स गच्छति ॥४२ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे पंचतत्त्वा(विष्णव) र्च नविधिर्नाम द्वात्रिंशोऽध्यायः ॥३२ ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP