संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः ८७

आचारकाण्डः - अध्यायः ८७

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


 ॥हरिरुवाच ॥
चतुर्दशमनून्वक्ष्ये तत्सुताश्च शुकादिकान् ॥
मनुः स्वायम्भुवः पूर्वमग्निघ्राद्याश्च तत्सुताः ॥१॥

मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ॥
वसिष्ठश्च महातेजा ऋषयः सप्तकीर्त्तिताः ॥२॥

जयाख्याशाचमिताख्याश्च शुक्रा यामास्तथैव च ॥
गणा द्वादशकाश्चैति चत्वारः सोमपायिनः ॥३॥

विश्वभुग्वामदेवेन्द्रो बाष्कलिस्तदरिर्ह्यभूत् ॥
स हतो विष्णुना दैत्यश्चक्रेण सुमहात्मना ॥४॥

मनुः स्वारोचिषश्चाथ तत्पुत्रो मण्डलेश्वरः ॥
चैत्रको विनतश्चैव कर्णान्तो विद्युतो रविः ॥५॥

बृहद्गुणो नभश्चैव महाबलपराक्रमः ॥
ऊर्ज स्तम्बस्तथा प्राण ऋषभो निश्चल (र) स्तथा ॥६॥

दत्तो (म्भो) लिश्चावरीवांश्च ऋष्यः सप्तकीर्त्तिताः ॥
तुषिता द्वादश प्रोक्तास्तथा पारावताश्च ये ॥७॥

इन्द्रो विपश्चिद्देवानां तद्रिपुः पुरुकृत्सरः ॥
जघान हस्तिरूपेण भगवान्मधुसूदनः ॥८॥

औत्तमस्य मनोः पुत्रा आजश्च परशुस्तथा ॥
विनीतश्च सुकेतुश्च सुमित्रः सुबलः शुचिः ॥९॥

देवो देवावृधो रुद्र ! महोत्साहोजितस्तथा ॥
रथौजा ऊर्द्ध्वबाहुश्च शरणश्चानघो मुनिः ॥१०॥

सुतपाः शङ्कुरित्येते ऋषयः सप्त कीर्त्तिताः ॥
वशवर्त्तिस्वधामानः शिवाः सत्याः प्रतर्दनाः ॥११॥

पञ्च देवगणाः प्रोक्ता सर्वे द्वादशकास्तु ते ॥
इन्द्रः स्वशान्तिस्तच्छुक्रः प्रलम्बो नाम दानवः ॥१२॥

मत्स्यरूपी हरिर्विष्णुस्तं जघान च दानवम् ॥
तामसस्य मनोः पुत्रा जानुजङ्घोऽथ निर्भयः ॥१३॥

नवख्यातिर्नयश्चैव प्रियभृत्यो विविक्षिपः ॥
हवुष्कधिः प्रस्तलाक्षः कृबन्धुः कृतस्तथा ॥१४॥

ज्योतिर्धामा पृथुः (धृष्ट) काव्यश्चैत्रश्चेताग्निहेमकाः (कौ) ॥
मुनयः कीर्त्तिताः सप्त सुरागाः सुधियस्तथा ॥१५॥

हरयो देवतानां च चत्वारः पञ्च (सप्त) विंशकाः ॥
गणा इन्द्रः शिविस्तस्य शत्रुर्भोमरथाः स्मृताः ॥१६॥

हरिणा कूर्मरूपेण हतो भीमरथोऽसुरः ॥
रैवतस्य मनोः पुत्रो महा प्राणश्च साधकः ॥१७॥

वन (ल) बन्धुर्निरमित्रः प्रत्यङ्गः परहा शुचिः ॥
दृढव्रतः केतुश्रृङ्गं ऋषयस्तस्य वर्ण्यते ॥१८॥

वेदश्रीर्वेदबाहुश्च ऊर्द्ध्वबाहुस्तथैव च ॥
हिरण्यरोमा पर्जन्यः सत्यनेत्रः (नामा) स्वधाम च ॥१९॥

अभूतरजसश्चैव तथा देवाश्वमेधसः ॥
वैकुण्ठ (ण्ठाः श्चामृत (ता) श्चैव चत्वारो देवतागणाः ॥२०॥

गणे चतुर्दश सुरा विभुरिन्द्रः प्रतापवान् ॥
शान्तः शत्रुर्हतो दैत्यो हंसरूपेण विष्णुना ॥२१॥

चाक्षुषस्य मनोः पुत्रा उरुः पुरुर्महाबलः ॥
शतद्युम्नस्तपस्वी च सत्यबाहुः(क्यो) कृतिस्तथा ॥२२॥

अग्निष्णुरतिरात्रश्च सुद्युम्नश्च तथा नरः ॥
हविष्मानुत्तमः श्रीमान्स्व (सु) धामा विरजस्तथा ॥२३॥

अभिमानः सहिष्णुश्च मधुश्रीऋर्षयः स्मृताः ॥
आर्य्याः प्रसूता भाव्याश्च लेखाश्च पृथुकास्तथा ॥२४॥

अष्टकस्य गणाः पञ्च तथा प्रोक्ता दिवौकसाम् ॥
इन्द्रो मनोजवः शत्रुर्महाकालो महाभुजः ॥२५॥

अश्वरूपेण स हतो हरिणा लोकधारिणा ॥
मनोर्वैवस्वतस्येते पुत्रा विष्णुपरायणाः ॥२६॥

इक्ष्वाकुरथ नाभागो धृष्टः शर्यातिरेव च ॥
नरिष्यन्तस्तथा पांशुर्नभो नेदिष्ठ एव च ॥२७॥

करूषश्च पृषध्रश्च सुद्युम्नश्च मनोः सुताः ॥
अत्रिर्वसिष्ठो भगवाञ्जमदग्निश्च कश्यपः ॥२८॥

गौतमश्च भरद्वाजो विशामित्रोऽथ सप्तमः ॥
तथा ह्येकोनपञ्चाशन्मरुतः परिकीर्त्तिताः ॥२९॥

आदित्या वसवः साध्यागणा द्वादशकास्रयः ॥
एकादशा तथा रुद्रा वसवोऽष्टौ प्रकीर्त्तिताः ॥३०॥

द्वावश्विनौ विनिर्दिष्टौ विश्वेदेवास्तथा दशा ॥
दशौवाङ्गिरसो देवा नव देवगणास्तथा ॥३१॥

तेजस्वी नाम वै शक्रो हिरण्याक्षो रिपुः स्मृतः ॥
हतो वराहरूपेण हरिण्याख्योऽथ विष्णुना ॥३२॥

वक्ष्ये मनोर्भविष्यस्य सावर्ण्याख्यस्य वै सुतान् ॥
विजयश्चार्ववीरश्च निर्मोहः सत्यवाक्कृतिः ॥३३॥

वरिष्ठश्च गरिष्ठश्च वाचः सङ्गतिरेव च ॥
अश्वत्थामा कृपो व्यासो गालवो दीप्तिमानथ ॥३४॥

ऋष्यश्रृङ्गस्तथा राम ऋषयः सप्त कीर्त्तिताः ॥
सुतपा अमृताभाश्च मुख्याश्चापि तथा सुराः ॥३५॥

तेषां गणस्तु देवाना मेकैको विंशकः स्मृतः ॥
विरोचनसुतस्तेषां बलिरिन्द्रो भविष्यति ॥३६॥

दत्त्वेमां याचमानाय विष्णवे यः पदत्रयम् ॥
ऋद्धिमिन्द्रपदं हित्वा ततः सिद्धिमवाप्स्यति ॥३७॥

वारुणेर्दक्षसावर्णेर्नवमस्य सुताञ्छृणु ॥
धृतिकेतुर्दोप्तिकेतुः पञ्चहस्तो निरामयः ॥
पृथुश्रवा बृहदूद्युम्न ऋचीको बृहतो गुणः ॥३८॥

मेधातिथिर्द्युतिश्चैव सबलो वसुरेव च ॥
ज्योतिष्मान्हव्यकव्यौ च ऋषयो विभुरीश्वरः ॥३९॥

परो मरीचिर्गर्भश्च स्व (सु) धर्माणश्च ते त्रयः ॥
देशशत्रु) कालकाक्षस्तद्धन्ता पद्मनाभकः ॥४०॥

(भविष्यन्ति तदा देवा एकैको द्वादशो गणः ॥
तेषामिन्द्रो महावीर्यो भविष्यत्यद्भुतो हर ॥ )
धर्मपुत्रस्य पुत्रांस्तु दशमस्य मनोः श्रृणु ॥
सुक्षेत्रश्चोत्तमौजाश्च भूरिश्रेण्यश्च वीर्य्यवान् ॥४१॥

शतानीको निरमित्रो वृषसेनो जयद्रथः ॥
भूरिद्युम्नः सुवर्चाश्च शान्तिरिन्द्रः प्रतापवान् ॥४२॥

अयो (पो) मूर्त्तिर्हविष्मांश्च सुकृतिश्चाव्ययस्तथा ॥
नाभागोऽप्रतिमौजाश्च सौरभ ऋषयस्तथा ॥४३॥

प्राणाख्याः शतसंख्यास्तु देवतानां गणस्तदा ॥
तेषामिन्द्रश्च भविता शान्तिर्नाम महाबलः ॥
बलिः शत्रुस्तं हरिश्च गदया घातयिष्यति ॥४४॥

रुद्र पुत्रस्य ते पुत्रान्वक्ष्याम्येकादशस्य तु ॥
सर्वत्रगः सुशर्मा च देवानीकः पुरुर्गुरुः ॥४५॥

क्षेत्रवर्णो दृढेषुश्च आर्द्रकः पुत्रकस्तथा ॥
हविष्मांश्च हविष्यश्च वरुणो विश्वविस्तरौ ॥४६॥

विष्णुश्चैवाग्नितेजाश्च ऋषयः सप्त कीर्त्तिताः ॥
विहंगमाः कामङ्गमा निर्माणरुचयस्तथा ॥४७॥

एकैकस्त्रिंशकस्तेषां गणश्चैन्द्रश्च वै वृषः ॥
दशग्रीवो रिपुस्तस्य श्रीरूपी घातयिष्यति ॥४८॥

मनोस्तु दक्षपुत्रस्य द्वादशस्यात्मजाञ्छृणु ॥
देववानु पदेवश्च देवश्रेष्ठो विदूरथः ॥४९॥

मित्रवान्मित्रदेवश्च मित्रबिन्दुश्च वीर्य्यवान् ॥
मित्रवाहः प्रवाहश्च दक्षपुत्रमनोः सुताः ॥५०॥

तपस्वी सुतपाश्चैव तपोमूर्त्तिस्तपोरतिः ॥
तपोधृतिर्द्युतिश्चान्यः सप्तमश्च तपोधनाः ॥५१॥

स्वधर्माणः सुतपसो हरितो रोहितास्तथा ॥
सुरारयो गणाश्चैते प्रत्येकं दशको गणः ॥५२॥

ऋतधामा च भद्रे (तत्रे) न्द्रस्तारको नाम तद्रिपुः ॥
हरिर्नपुंसको भूत्वा घातयिष्यति शङ्कर ॥५३॥

त्रयोदशस्य रौच्यस्य मनोः पुत्राम्निबोध मे ॥
चित्रसेनो विचित्रश्च तपोधर्मरतो धृतिः ॥५४॥

सुनेत्रः क्षेत्रवृत्तिश्च सुनयो धर्मपो दृढः ॥
धृतिमानव्ययश्चैव निशारूपो निरुत्सुकः ॥५५॥

निर्मोहस्तत्त्वदर्शो च ऋषयः सप्त कीर्त्तिताः ॥
स्व (सु) रोमाणः स्व (सु) धर्माणः स्व (सु) कर्माणस्तथामराः ॥५६॥

त्रयस्त्रिंशद्विभेदास्ते देवानां तत्र वै गणाः ॥
इन्द्रो दिवस्पतिः शत्रुस्त्विष्टिभो नाम दानवः ॥५७॥

मायूरेण च रूपेण घातयिष्यति माधवः ॥
चतुर्दशस्य भौत्यस्य श्रृणु पुत्रान्मनोर्मम ॥५८॥

उरुर्गभीरो धृष्टश्च तरस्वीग्रा (ग्र) ह एव च ॥
अभिमानि प्रवीरश्च जिष्णुः संक्रन्दनस्तथा ॥
तेजस्वी दुर्लभश्चैव भौत्यस्यैते मनोः सुताः ॥५९॥

अग्नीध्रश्चाग्निबाहुश्च मागधश्च तथा शुचिः ॥
अजितो मुक्तशुक्रौ च ऋषयः सप्त कीर्तिताः ॥६०॥

चाक्षुषाः कर्मनिष्ठाश्च पवित्रा भ्राजिनस्तथा ॥
वचावृथा देवगणाः पञ्च प्रोक्तास्तु सप्तकाः ॥६१॥

शुचिरिन्द्रो महादैत्यो रिपुहन्ता हरिः स्वयम् ॥
एको देवश्चतुर्द्धा तु व्यासरूपेण विष्णुना ॥६२॥

कृतस्ततः पुराणानि विद्याश्चाष्टादशैव तु ॥
अङ्गानि चतुरो वेदा मीमांसा न्यायविस्तरः ॥६३॥

पुराणं धर्मशास्त्रं च आयुर्वेदार्थशास्त्रकम् ॥
धनुर्वेदश्च गान्धर्वो विद्या ह्यष्टादशैव ताः ॥६४॥

इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे मनुतद्वंशनिरूपणं नाम स्पताशीतितमोऽध्यायः ॥८७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP