संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १०३

आचारकाण्डः - अध्यायः १०३

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


॥ याज्ञवल्क्य उवाच ॥
भिक्षोर्धर्मं प्रवक्ष्यामितिनिबोधत सत्तमाः ॥
वनाद्गृहाद्वा कृत्वेष्टिं सर्ववेदसदक्षिणाम् ॥१॥

प्राजापत्यन्तदन्तेऽपि अग्निमारोप्य चात्मनि ॥
सर्वभूतहितः शान्तस्त्रिदण्डी सकमण्डलुः ॥२॥

सर्वारामं परिव्रज्य भिक्षार्थो ग्राममाश्रयेत् ॥
अप्रमत्तश्चरेद्भैक्ष्यं सायाह्ने नाभिलक्षितः ॥३॥

रोहिते भिक्षुकैर्ग्रामे यात्रामात्र मलोलुपः ॥
भवेत्परमहंसो वा एकदण्डी यमादितः ॥४॥

सिद्धयोगस्त्यजन्देहममृतत्वमिहाप्नुयात् ॥
दाताऽतिथिप्रियो ज्ञानी गृही श्राद्धेऽपिमुच्यते ॥५॥

इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तवानप्रस्थसन्न्यासधर्मनिरूपणं नाम त्र्युत्तरशततमोऽध्यायः ॥१०३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP