संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः ७

आचारकाण्डः - अध्यायः ७

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


॥रुद्र उवाच ॥
सूर्य्यादिपूजनं ब्रूहि कृतं स्वायम्भुवादिभिः ॥
भुक्तिमुक्तिप्रदं सारं व्यास ! संक्षेपतः परम् ॥१॥

हरिरुवाच ॥
सूर्य्यादिपूजां वक्ष्यामि धर्म्मकामादिकारिकाम् ॥२॥

ॐ सूर्य्यासनाय नमः ॥
ॐ नमः सूर्य्यमूर्त्तये ॥
ॐ ह्रां ह्रीं सः सूर्य्याय नमः ॥
ॐ सोमाय नमः ॥
ॐ मङ्गलाय नमः ॥
ॐ बुधाय नमः
ॐ बृहस्पतये नमः ॥
ॐ शुक्राय नमः ॥
ॐ शनैश्चराय नमः ॥
ॐ राहवे नमः ॥

ॐ केतवे नमः ॥
ॐ तेजश्चण्डाय नमः ॥३॥

आसनावाहनं पाद्यमर्घ्यमाचमनं तथा ॥
स्नानं वस्त्रोपवीतञ्च गन्धपुष्पं च धूपकम् ॥४॥

दीपकं च नस्कारं प्रदक्षिणविसर्ज्जने ॥
सूर्य्यादीनां सदा कुर्य्यादिति मन्त्रैर्वृषध्वज ! ॥५॥

ॐ ह्रांशिवाय नमः ॥
ॐ ह्रांशिवमूर्त्तये शिवाय नमः ॥
ॐ ह्रां हृदयाय नमः ॥
ॐ ह्रीं शिरसे स्वाहा ॥
ॐ ह्रूं शिखायै वषट्‌ ॥
ॐ ह्रै कवचाय हुं ॥
ॐ ह्रौं नेत्रत्रयाय वौषट् ॥
ॐ ह्रः अस्त्राय नमः ॥
ॐ ह्रां सद्योजातय नमः ॥
ॐ ह्रीं वामदेवाय नमः ॥
ॐ ह्रूं अघोराय नमः ॥
ॐ ह्रैं तत्पुरुषाय नमः ॥
ॐ ह्रौं ईशानाय नमः ॥
ॐ ह्रीं गौर्य्यै नमः ॥
ॐ ह्रौं गुरुभ्यो नमः ॥
ॐ ह्रौं इन्द्राय नमः ॥
ॐ ह्रौं चण्डाय नमः ॥
ॐ ह्रां अघोराय नमः ॥
ॐ वासुदेवासनाय नमः ॥
ॐ वासुदवमूर्त्तये नमः ॥

ॐ अं ॐ नमो भगवते वासुदेवाय नमः ॥
ॐ आं ॐ नमो भगवते सङ्कर्षणाय नमः ॥
ॐ अं ॐ नमो भगवते प्रद्युम्नाय नमः ॥
ॐ अः ॐ नमो भगवते अनिरुद्धाय नमः ॥

ॐ नारायणाय नमः ॥
ॐ तत्सद्ह्यणे नमः ॥

ॐ ह्रां विष्णवे नमः ॥
ॐ क्षौं नमो भगवते नरसिंहाय नमः ॥

ॐ भूः ॐ नमो भगवते वराहाय नमः ॥
ॐ कं टं पं शं वैनतेयाय नमः ॥
ॐ जं खं रं सुदर्श नाय नमः ॥
ॐ खं ठं फं षं गदायै नमः ॥
ॐ वं लं मं क्षं पाञ्चजन्याय नमः ॥
ॐ घं ढं भं हं श्रियै नमः ॥
ॐ गं डं वं सं पुष्ट्यै नमः ॥
ॐ धं षं वं सं वनमालायै नमः ॥
ॐ सं दं लं श्रीवत्साय नमः ॥
ॐ ठं चं भं यं कौस्तुभाय नमः ॥

ॐ गुरुभ्यो नमः ॥
ॐ इन्द्रादिदिक्पालेभ्यो नमः ॥
ॐ विष्वक्‌सेनाय नमः ॥६॥

आसनादीन्हरेरतैर्मन्त्रैर्मन्त्रैर्दद्याद्वृषध्वज ! ॥
विष्णुशक्त्याः सरस्वत्याः पूजां श्रृणु शुभप्रदाम् ॥७॥

ॐ ह्रीं सरस्वत्यै नमः ॥
ॐ ह्रां हृदयाय नमः ॥
ॐ ह्रीं शिरसे नमः ॥
ॐ ह्रूं शिखायै नमः ॥
ॐ ह्रैं कवचाय नमः ॥
ॐ ह्रौं नेत्रत्रयाय नमः ॥
ॐ ह्रः अस्त्राय नमः ॥८॥

श्रद्धा ऋद्धिः कला मेधा तुष्टिः पुष्टिः प्रभा मतिः ॥
ॐ ह्रींकाराद्या नमोऽन्ताश्च सरस्वत्याश्च शक्तयः ॥९॥

क्षेत्रपालाय नमः ॥
ॐ गुरुभ्यो नमः ॥
ॐ परमगुरुभ्यो नमः ॥१०॥

पद्मस्थायाः सरस्वत्या आसनाद्यं प्रकल्पयेत् ॥
सूर्यादीनां स्वकैर्प्रन्त्रैः पवित्रारोहणं तथा ॥११॥

॥इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सूर्य्यादीनां सरस्वत्याश्च पूजनं नाम सप्तमोऽध्यायः ॥७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP