संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः २१

आचारकाण्डः - अध्यायः २१

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


॥सूत उवाच ॥
पंचवत्क्रार्च्चनं वक्ष्ये पृथ ग्यद्भुक्तिमुक्तिदम् ॥
ॐ भूर्विष्णवे आदिभूताय सर्वाधाराय मूर्त्तये स्वाहा ॥१॥

सद्योजातस्य चाह्वानमनेन प्रथमं चरेत् ॥
ॐ हां सद्योजातायैव कला ह्यष्टौ प्रकीर्त्तिताः ॥२॥

सिद्धिर्ऋद्धिर्धृतिर्लक्ष्मीर्मेधा कान्तिः स्वधा स्थितिः ॥
ॐ हीं वामदेवायैव कलास्तस्य त्रयोदश ॥३॥

रजा रक्षा रतिः पाल्या कान्ति स्तृष्णा मतिः क्रिया ॥
कामा बुद्धिश्च रात्रिश्च त्रासनी मोहिनी तथ ॥४॥

मनोन्मनी अघोरा च तथा मोहा क्षुधा कलाः ॥
निद्रा मृत्युश्च माया च अष्टसंख्या भयंकरा ॥५॥

ॐ हैं तत्पुरुषायैव (षाय) निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिर्न केवला ॥६॥

ॐ हौं ईशानाय नमो निश्चला च निरञ्जना ॥
शशिनी चांगना चैव मरीचिर्ज्वालिनी तथा ॥७॥

॥इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डं पञ्चवक्क्रपूजनं नामैकविंशोऽध्यायः ॥२१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP