संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः ४०

आचारकाण्डः - अध्यायः ४०

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


॥ शङ्कर उवाच ॥
माहेश्वरीं च मे पूजां वद शङ्खगदाधर ॥
यां ज्ञात्वा मानवाः सिद्धिं गच्छन्ति परमेश्वर ॥१ ॥

॥ हरिरुवाच ॥
श्रृणु माहेश्वरीं पूजां कथ्यमानां वृषध्वज ॥
आदौ स्नात्वा तथाचम्य ह्यासने चोपविश्य च ॥२ ॥

न्यासं कृत्वा मण्डले वै पूजयच्चे महेश्वरम् ॥
मन्त्रैरेतैर्महेशान परिवारयुतं हरम् ॥३ ॥

ॐ हां शिवासनदेवता आगच्छतेति ॥
अनेनावाहयेद्रुद्र देवता आसनस्य याः ॥४ ॥

ॐ हां गणपतये नमः ॥
ॐ हां सरस्वत्यै नमः ॥
ॐ हां नन्दिने नमः ॥
ॐ हां महाकालाय नमः ॥
ॐ हां गङ्गायै नमः ॥
ॐ हां लक्ष्म्यै नमः ॥
ॐ हां महाकलायै नमः ॥
ॐ हां अस्त्राय नम इति ॥५ ॥

एते द्वारे प्रपूज्या वै स्नानगन्धादिभिर्हर ॥
ॐ हां ब्रह्मणे वास्त्वधिपतये नमः ॥
ॐ हां गुरुभ्यो नमः ॥
ॐ हां आधारशक्त्यै नमः ॥
ॐ हां अनन्ताय नमः ॥
ॐ हां धर्माय नमः ॥
ॐ हां ज्ञानाय नमः ॥
ॐ हां वैराग्याय नमः ॥
ॐ हां ऐश्वर्याय नमः ॥
ॐ हां अधर्माय नमः ॥
ॐ हां अज्ञानाय नमः ॥
ॐ हां अवैराग्याय नमः ॥
ॐ हां अनैश्वर्य्याय नमः ॥
ॐ हां उर्द्ध्वच्छन्दाय नमः ॥
ॐ हां अधश्छन्दाय नमः ॥
ॐ हां पद्माय नमः ॥
ॐ हां कर्णिकायै नमः ॥
ॐ हां वामायै नमः ॥
ॐ हां ज्येष्ठायै नमः ॥
ॐ हां रौद्यै नमः ॥
ॐ काल्यै नमः ॥
ॐ हां कलविकरण्यै नमः ॥
ॐ बलप्रमथिन्यै नमः ॥
ॐ हां सर्वभूतदमन्यै नमः ॥
ॐ हां मनोन्मन्यै नमः ॥
ॐ हां मण्डलत्रितयाय नमः ॥
ॐ हां हौं हं शिवमूर्त्तये नमः ॥
ॐ हां विद्याधिपतये नमः ॥
ॐ हां हीं हौं शिवाय नमः ॥
ॐ हां हृदयाय नमः ॥
ॐ शिरसे नमः ॥
ॐ हूं शिखायै नमः ॥
ॐ हैं कवचाय नमः ॥
ॐ हौं नेत्रत्रयाय नमः ॥
ॐ हः अस्त्राय नमः ॥
ॐ सद्योजाताय नमः ॥६ ॥

ॐ हां सिद्ध्यै नमः ॥
ॐ हां ऋद्ध्यै नमः ॥
ॐ हां विद्युतायै नमः ॥
ॐ हां लक्ष्म्यै नमः ॥
ॐ हां बोधायै नमः ॥
ॐ हां काल्यै नमः ॥
ॐ हां स्वधायै नमः ॥
ॐ हां प्रभायै नमः ॥७ ॥

सत्यस्याष्टौ कला ज्ञेयाः पूज्याः पूर्वादिषु स्थिताः ॥८ ॥

ॐ हां वामदेवाय नमः ॥
ॐ हां रजसे नमः ॥
ॐ हां रक्षायै नमः ॥
ॐ हां रत्यै नमः ॥
ॐ हां कन्यायै नमः ॥
ॐ हां कामायै नमः ॥
ॐ हां जनन्यै नमः ॥
ॐ हां क्रियायै नमः ॥
ॐ हां वृद्ध्यै नमः ॥
ॐ हां कार्य्यायै नमः ॥
ॐ रा(धा) त्र्यै नमः ॥
ॐ हां भ्रामण्यै नमः ॥
ॐ हां मोहिन्यै नमः ॥
ॐ हां क्ष(त्व)रायै नमः ॥
वामदेवकला ज्ञेयास्त्रयो दश वृषध्वज ॥९ ॥

ॐ हां तत्पुरुषाय नमः ॥
ॐ हां निवृत्त्यै नमः ॥
ॐ हां प्रतिष्ठायै नमः ॥
ॐ हां विद्यायै नमः ॥
ॐ हां शान्त्यै नमः ॥
ज्ञेयास्तत्पुरुषस्यैव चतस्रो वृषभध्वज ॥१० ॥

ॐ हां तृष्णायै नमः ॥
कलाषट्‌कं ह्यखोरस्य विज्ञेयं भैरवं हर ॥११ ॥

ॐ हां ईशानाय नमः ॥
ॐ हां समित्यै नमः ॥
ॐ हां अङ्गदायै नमः ॥
ॐ हां कृष्णायै नमः ॥
ॐ हां मरीच्यै नमः ॥
ॐ हां ज्वालायै नमः ॥
ईशानस्य कलाः पञ्च जानीहि वृषभध्वज ॥१२ ॥

ॐ हां शिवपरिवारेभ्यो नमः ॥
ॐ हां इन्द्राय सुराधिपतये नमः ॥
ॐ हां अग्नये तेजोऽधिपतये नमः ॥
ॐ हां यमाय प्रेताधिपतये नमः ॥
ॐ हां निर्ऋतये रक्षोऽधिपतये नमः ॥
ॐ हां वरुणाय जलाधिपतये नमः ॥
ॐ हां वायवे प्राणाधिपतये नमः ॥
ॐ हां सोमाय नेत्राधिपतये नमः ॥
ॐ हां ईशानाय सर्वविद्याधिपतये नमः ॥
ॐ हां अनन्ताय नागाधिपतये नमः ॥
ॐ हां ब्रह्मणे सर्वलोकाधिपतये नमः ॥
ॐ हां धूलिचण्डेश्वराय नमः ॥१३ ॥

आवाहनं स्थापनं सन्निधानं च शङ्कर ॥
सन्निरोधं तथा कुर्य्यात्सकलीकरणं तथा ॥१४ ॥

तत्त्वन्यासं च मुद्राया दर्शनं ह्यानमेव च ॥
पाद्यमाचमनं ह्यर्घ्यं पुष्पाण्यभ्यंगदानकम् ॥१५ ॥

तत उद्वर्त्तनं स्नानं सुगन्धं चानुलेपनम् ॥
वस्त्रालं कारभोगांश्च ह्यंगन्यासं च धूपकम् ॥१६ ॥

दीपं नैवेद्यदानं च हस्तोद्वर्त्तनमेव च ॥
पाद्यार्घ्याचमनं गन्धं ताम्बूलं गीतवादनम् ॥१७ ॥

नृत्यं छत्रादिकरणं मुद्राणां दर्शनं तता ॥
रूपं ध्यानं जपञ्चाथ एकवद्भाव एव च ॥१८ ॥

मूलमन्त्रेण वै कुर्य्याज्जपपूजासमर्पणम् ॥
माहेशी कथिता पूजा रुद्र पापविनासिनी ॥१९ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे महेश्वरपूजाविधिर्नाम चत्वारिंशोऽध्यायः ॥४० ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP