संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ११६

मत्स्यपुराणम् - अध्यायः ११६

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


हैमवतीनदीमाहात्म्यवर्णनम् ।
सूत उवाच ।
स ददर्शनदीं पुण्यां दिव्यां हैमवतीं शुभाम् ।
गन्धर्वैश्च समाकीर्णां नित्यं शक्रेणसेविताम् ॥१॥

सुरेभमदसंसिक्तां समन्तात्तु विराजिताम् ।
मध्येन शक्रचापाभां तस्मिन्नहनि सर्वदा ॥२॥

तपस्विशरणोपेतां महाब्राह्मणसेविताम् ।
ददर्श तपनीयाभां महाराजः पुरूरवाः ॥३॥

सितहंसावलिच्छन्नाङ्काशचामरराजिताम् ।
साभिषिक्तामिव सतां पश्यन्प्रीतिं परां ययौ ॥४॥

पुण्यां सुशीतलां हृद्यां मनसः प्रतिवर्द्धिनीम् ।
क्षयवृद्धियुतां रम्यां सोममूर्त्तिमिवापराम् ॥५॥

सुशीतशीघ्रपानीयां द्विजसङ्घनिषेविताम् ।
सुतां हिमवतः श्रेष्ठां चञ्चद्वीचि विराजिताम् ॥६॥

अमृतस्वादुसलिलान्तापसैरुपशोभिताम् ।
स्वर्गारोहणनिः श्रेणीं सर्वकल्मषनाशिनीम् ॥७॥

अग्य्रां समुद्रमहिषीं महर्षिगणसेविताम् ।
सर्वलोकस्य चौत्सुक्यकारिणीं सुमनोहराम् ॥८॥

हितां सर्वस्य लोकस्य नाकमार्गं प्रदायिकाम् ।
गोकुलाकुलतीरान्तां रम्यां शैवालवर्जिताम् ॥९॥

हंससारससंघुष्टां जलजैरुपशोभिताम् ।
आवर्तनाभिगम्भीरां द्वीपोरुजघनस्थलीम् ॥१०॥

नीलनीरजनेत्राभां उत्फुल्लकमलाननाम् ।
हिमाभफेनवसनाञ्चक्रवाकाधरां शुभाम् ॥
बलाकापङ्‌क्तिदशनाञ्चलन्मत्स्यावलिभ्रुवम् ॥११॥

स्वजलोद्‌भूतमातङ्गरम्यकुम्भपयोधराम् ।
हंसनूपुरसंघुष्टां मृणालवलयावलीम् ॥१२॥

तस्यां रूपमहोन्मत्ता गन्धर्वानुगताः सदा ।
मध्याह्नसमये राजन्! क्रीड़न्त्यप्सरसाङ्गणाः ॥१३॥

तामप्सरोविनिर्मुक्तं वहन्तीं कुङ्कुमं शुभम् ।
स्वतीरद्रुमसम्भूतनानावर्णसुगन्धिनीम् ॥१४॥

तरङ्गव्रतसंक्रान्त सूर्य्यमण्डलदुर्द्रृशम् ।
सुरेभजनिताघातविकूलद्वयभूषिताम् ॥१५॥

शक्रेभगण्डसलिलैर्देवस्त्रीकुलचन्दनैः
संयुतं सलिलं तस्याः षट्‌पदैरुपसेव्यते ॥१६॥

तस्यास्तीरभवा वृक्षाः सुगन्धकुसुमाच्चिताः ।
तथापकृष्टसम्भ्रान्तभ्रमरस्तनिताकुलाः ॥१७॥

यस्यास्तीरे रितं यान्ति सदा कामवशा मृगाः ।
तपोधनाश्च ऋषयस्तथा देवाः सहाप्सराः ॥१८॥

लभन्ते यत्र पूताङ्गा देवेभ्यः प्रतिमानिताः ।
स्त्रियश्च नाकबहुलाः पद्मेन्दुप्रतिमाननः ॥१९॥

या बिभर्ति सदा तोयं देवसंघैरपीड़ितम् ।
पुलिन्दैर्नृपसङ्घैश्च व्याघ्रवृन्दैरपीड़ितम् ॥२०॥

सतामरसपानीयां सतारगगनामलाम् ।
सतां पश्यन् ययौ राजा सतामीप्सितकामदाम् ॥२१॥

यस्यास्तिररुहैः काशैः पूर्णैश्चन्द्रांशुसन्निभैः ।
राजते विविधाकारैः रम्यं तीरं महाद्रुमैः ॥
या सदा विविधैर्विप्रैर्देवैश्चापि निषेव्यते ॥२२॥

या च सदा सकलोघविनाशं भक्तजनस्य करोत्यचिरेण ।
यानुगता सरितां हिकदम्बैर्यानुगता सततं हि मुनीन्द्रैः ॥२३॥

या हि सुतानिव पाति मनुष्यान् या च युता सततं हिमसंधैः ।
या च युता सततं सुरवृन्दैर्या च जनैः स्वहिताय श्रिता वै ॥२४॥

युक्ता च केसरिगणैः करिवृन्दजुष्टा सन्तानयुक्तसलिलापि सुवर्णयुक्ता ।
सूर्य्यांशुतापपरिवृद्धिविवृद्धशीता शीतांशुतुल्ययशसा दद्रृशे नृपेण ॥२५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP