संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः २११

मत्स्यपुराणम् - अध्यायः २११

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


सावित्र्युपाख्यानम् ।
सावित्र्युवाच ।
कुतः क्लमः कुतो दुःखं सद्भिः सह समागमे ।
सतां तस्मान्न मे ग्लानिस्त्वत्समीपे सुरोत्तम! ॥१॥

साधूनां वाप्यसाधूनां सन्त एव सदागतिः ।
नैवासतां नैव सतामसन्तो नैवमात्मनः ॥२॥

विषाग्निसर्प शस्त्रेभ्यो न तथा जायते भयम् ।
अकारणं जगद्वैरि खलेभ्यो जायते यथा ॥३॥

सन्तः प्राणानपि त्यक्त्वा परार्थं कुर्वते यथा ।
तथाऽसन्तोऽपि सन्त्यज्य परपीड़ासु तत्पराः ॥४॥

त्यजत्यसून यं लोकस्तृणवद्यस्य कारणात् ।
परोपघातशक्तास्तं परलोकन्तथा सतः ॥५॥

निकायेषु निकायेषु तथा ब्रह्मा जगद्गुरुः ।
असतामुपघाताय राजानं ज्ञातवान् स्वयम् ॥६॥

नरान् परीक्षयेद्राजा साधून् सम्मानयेत् सदा ।
निग्रहञ्चासतां कुर्यात् सलोके लोकजित्तमः ॥७॥

निग्रहेणासतां राजा सताञ्च परिपालनात् ।
एतावदेव कर्तव्यं राज्ञा स्वर्गमभीप्सुना ॥८॥

राजकृत्यं हि लोकेषु नास्त्यन्यज्जगतीपते!
असतां निग्रहादेव सताञ्च परिपालनात् ॥९॥

राजभिश्चाप्यशास्तानामसतां शासिता भवान् ।
तेन त्वमधिको देवो देवेभ्यः प्रतिभासि मे ॥१०॥

जगत्तु धार्यते सद्भिः सतामग्य्रस्तथा भवान् ।
तेन त्वामनुयान्त्या मे क्लमो देव! न विद्यते ॥११॥

यम उवाच ।
तुष्टोऽस्मि ते विशालाक्षि! वचनैर्धर्मसंगतैः ।
विना सत्यवतः प्राणाद् वरं वरय मा चिरम् ॥१२॥

सावित्र्युवाच ।
सहोदराणां भ्रातॄणां कामयामि शतं विभो! ।
अनपत्यः पिता प्रीतिं पुत्रलाभात् प्रयातु मे ॥१३॥

तामुवाच यमो गच्छ यथागतमनिन्दिते! ।
और्ध्वदेहिककार्येषु यत्नं भर्तुः समाचर ॥१४॥

नानुगन्तुमयं शक्यस्त्वया लोकान्तरं गतः ।
पतिव्रतासि तेन त्वं मुहूर्तं मम यास्यसि ॥१५॥

गुरुशुश्रूषणाद् भद्रे! तथा सत्यवतो महत् ।
पुण्यं समर्जितं येन न याम्येनमहं स्वयम् ॥१६॥

एतावदेव कर्तव्यं पुरुषेण विजानता ।
मातुः पितुश्च शुश्रूषा गुरोश्च वरवर्णिनि! ॥१७॥

तोषितं त्रयमेतच्च सदा सत्यवता वने ।
पूजितं विजितः स्वर्गस्त्वयानेन चिरं शुभे! ॥१८॥

तपसा ब्रह्मचर्येण अग्निशुश्रूषया शुभे! ।
पुरुषाः स्वर्गमायान्ति गुरुशुश्रूषया तथा ॥१९॥

आचार्यश्च पिता चैव माता भ्राता च पूर्वजः ।
नार्तेनात्यवमन्तव्या ब्राह्मणा न विशेषतः ॥२०॥

आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः ।
माता पृथिव्या मूर्तिस्तु भ्राता वै मूर्तिरात्मनः ॥२१॥

जन्मना पितरौ क्लेशं सहेते सम्भवे नृणाम् ।
न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि ॥२२॥

तयोर्नित्यं प्रियं कुर्यादाचार्यस्य तु सर्वदा ।
तेष्वेव त्रिषु तुष्टेषु तपः सर्वं समाप्यते ॥२३॥

तेषां त्रयाणां शुश्रुषा परमन्तप उच्यते ।
न च तैरननुज्ञातो धर्ममन्यं समाचरेत् ॥२४॥

त एव हि त्रयो लोकास्त एव त्रय आश्रमाः ।
त एव च त्रयोवेदास्तथैवोक्ता स्त्रयोऽग्नयः ॥२५॥

पिता वै गार्हपत्योऽग्निर्माता दक्षिणतः स्मृतः ।
गुरुराहवनीयश्च साग्नित्रेता गरीयसी ॥२६॥

त्रिषु प्रमाद्यते नैषु त्रीन् लोकान् जायते गृही ।
दीप्यमानः स्ववपुषा देववद्दिवि मोदते ॥२७॥

कृतेन कामेन निवर्त भद्रे! भविष्यतीदं सकलं त्वयोक्तम् ।
ममोपरोधस्तव च क्लमः स्यात् तथाऽधुना तेन तव ब्रवीमि ॥२८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP