संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः २०९

मत्स्यपुराणम् - अध्यायः २०९

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


सावित्र्युपाख्यानम् ।
सत्यवानुवाच ।
वनेऽस्मिन् शाद्वलाकीर्णे सहकारं मनोहरम् ।
नेत्रघ्राणसुखं पश्य वसन्तं रतिवर्धनम् ॥१॥

वनेऽप्यशोकं दृष्ट्वैनं रागवन्तं सुपुष्पितम् ।
वसन्तो हसतीवायं मामेवायतलोचने!॥२॥

दक्षिणे दक्षिणेनैतां पश्य रम्यां वनस्थलीम् ।
पुष्पितैः किंशुकैर्युक्तां ज्वलितानलसप्रभैः ॥३॥

सुगन्धिकुसुमामोदो वनराजिविनिर्गतः ।
करोति वायुर्दाक्षिण्यमावयोः कल्मनाशनम् ॥४॥

पश्चिमेन विशालाक्षि! कणिकारैः सुपुष्पितैः ।
काञ्चनेन विभात्येषा वनराजी मनोरमा ॥५॥

अतिमुक्तलताजालरुद्धमार्गा वनस्थली ।
रम्या सा चारुसर्वाङ्गी कुसुमोत्करभूषणा ॥६॥

मधुमत्तालि झङ्कार व्याजेन वरवर्णिनी ।
चापाकृष्टिं करोतीव कामः पार्श्वे जिघांसया ॥७॥

फलास्वादलसद्वक्त्र पुस्कोकिल विनादिता ।
विभाति चारुतिलका त्वमिवैषा वनस्थली ॥८॥

कोकिलश्चूतशिखरे मञ्जरीरेणुपिञ्जरः ।
गदितैर्व्यक्ततां याति कुलीनश्चेष्टितैरिव ॥९॥

पुष्परेणुविलिप्ताङ्गी प्रियामनु सरिद्वने ।
कुसुमं कुसुमं याति कूजन् कामी शिलीमुखः॥१० ॥

मञ्जरी सहकारस्य कान्तावच्चाग्रपीडिताम् ।
स्वदते बहुपुष्पेऽपि पुंस्कोकिलयुवा वने ॥११॥

काकः प्रसूतां वृक्षाग्रे स्वामेकाग्रेण चञ्चुना ।
काकीं सम्भावयत्येष पक्षाच्छादितपुत्रिकाम् ॥१२॥

शुभाङ्गनिम्नमासाद्य दयिता सहितो युवा ।
नाहारमपि चादत्ते कामाक्रान्तः कपिञ्जल ॥१३॥

कलविङ्कस्तु रमयन् प्रियोत्सङ्गं समास्थितः ।
मुहुर्मुहुर्विशालाक्षि! उत्कण्ठयति कामिनः ॥१४॥

वृक्षशाखां समारूढः शुकोऽयं सह भार्यया ।
करेण लम्बयन् शाखां करोति सफलं शिरः ॥१५॥

वनेऽत्र पिशितास्वाद तृप्तो निद्रामुपागतः ।
शेते सिंहयुवा कान्ता चरणान्तरगामिनी ॥१६॥

व्याघ्रयोर्मिथुनं पश्य शैलकन्दर संस्थितम् ।
ययोर्नेत्र प्रभालोके गुहाभिन्नेव लक्ष्यते ॥१७॥

अयं द्वीपी प्रियां लेढि जिह्वाग्रेण पुनः पुनः ।
प्रीतिमायाति च तया लिह्यमानः स्वकान्तया ॥१८॥

उत्सङ्गकृतमूर्धानं निद्रापहृतचेतसम् ।
जन्तूद्धरणतः कान्तं सुखयत्येव वानरी ॥१९॥

भूमौ निपतितां रामां मार्जारो दर्शितोदरीम् ।
नखैर्दन्तैर्दशत्येष न च पीडयते तथा ॥२०॥

शशकः शशकी चोभे संसुप्ते पीडिते इमे ।
संलोनगात्रचरणे कर्णैर्व्यक्तिमुपागते ॥२१॥

स्नात्वा सरसि पद्माढ्ये नागस्तु मदनप्रियः ।
सम्भावयति तन्वङ्गीमृणालकबलैः प्रियाम् ॥२२॥

कान्त प्रोथसमुत्थानैः कान्तमार्गानुगामिनी ।
करोति कवलं मस्तैर्वराही पोतकानुगा ॥२३॥

दृढाङ्गसन्धिर्महिषः कर्दमाक्ततनुर्वने ।
अनुव्रजति धावन्तीं प्रियबद्धचतुष्करः ॥२४॥

पश्य चार्वङ्गि! सारङ्गं त्वं कटाक्षविभावनैः ।
सभार्यं मां हि पश्यन्तं कौतूहल समन्वितम् ॥२५॥

पश्य पश्चिमपादेन रोही कण्डूयते मुखम् ।
स्नेहार्द्रभावात्कर्षन्ती भर्त्तारं श्रृङ्गकोटिना ॥२६॥

द्रागिमाञ्चमरीं पश्य सितबालामगच्छतीम् ।
अन्वास्ते चमरः कामी माञ्च पश्यति गर्वितः ॥२७॥

आतपे गवयं पश्य प्रकृष्टं भार्यया सह ।
रोमन्थनं प्रकुर्वाणं काकङ्ककुदि वारयन् ॥२८॥

पश्येमं भार्यया सार्द्धं न्यस्ताग्र चरणद्वयम् ।
विपुले बदरीस्कन्धे बदराशनकाम्यया ॥२९॥

हंसं सभार्यं सरसि विचरन्तं सुनिर्मलम् ।
सुमुक्तस्येन्दुबिम्बस्य पश्य वै श्रियमुद्वहन् ॥३०॥

सभार्यश्चक्रवाकोऽयं कमलाकरमध्यगः ।
करोति पद्मिनीं कान्तां सुपष्पामिव सुन्दरी ॥३१॥

मया फलोच्चयः सुभ्रु! त्वया पुष्पोच्चयः कृतः ।
इन्धनं न कृतं सुभ्रु! तत्करिष्यामि सांप्रतम् ॥३२॥

त्वमस्य सरसस्तीरे द्रुमच्छायां समाश्रिता ।
क्षणमात्रं प्रतीक्षस्व विश्रमस्व च भामिनि ॥३३॥

सावित्र्युवाच ।
एवमेतत्करिष्यामि मम दृष्टिपथस्त्वया ।
दूरं कान्त!न कर्तव्यो बिभेमि गहने वने ॥३४॥

मत्स्य उवाच ।
ततः स काष्ठानि चकार तस्मिन्वने तदा राजसुता समक्षम् ।
तस्या ह्यदूरे सरसस्तदानीं मेने च सा तं मृतमेव राजन् ॥३४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP