संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः २१४

मत्स्यपुराणम् - अध्यायः २१४

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


सावित्री तु ततः साध्वी जगाम वरवर्णिनी ।
यथा यथा गतेनैव यत्रासीत्सत्यवान्मृतः ॥१॥

स समासाद्य भर्तारं तस्योत्सङ्ग गतं शिरः ।
कृत्वा विवेश तन्वङ्गी लम्बमाने दिवाकरे ॥२॥

सत्यवानपि निर्मुक्तो धर्मराजाच्छनैः शनैः ।
उन्मीलयत नेत्राभ्यां प्रास्फुरच्च नराधिप! ॥३॥

ततः प्रत्यागतप्राणः प्रियां वचनमब्रवीत् ।
क्वासौ प्रयातः पुरुषो यो मामप्यपकर्षति ॥४॥

न जानामि वरारोहे! कश्चासौ पुरुषः शुभे ।
वनेऽस्मिन्चारुसर्वाङ्गि! सुप्तस्य च दिनं गतम् ॥५॥

उपवासपरिश्रान्ता दुःखिता भवती मया ।
अस्मद्दुर्हृदयेनाद्य पितरौ दुःखितौ तथा॥
द्रष्टुमिच्छाम्यहं सुभ्रु! गगने त्वरिता भव ॥६॥

सावित्र्युवाच ।
आदित्येऽस्तमनुप्राप्ते यदि ते रुचितं प्रभो! ।
आश्रमन्तु प्रयास्यावः श्वशुरौ हीन चक्षुषौ ॥७॥

यथा वृत्तञ्च तत्रैव श्रृणु वक्ष्ये यथाश्रमे ।
एतावदुक्त्वा भर्तारं सह भर्त्रा तदा ययौ ॥८॥

आससादाश्रमं चैव सह भर्त्रा नृपात्मजा ।
एतस्मिन्नेव काले तु लब्धचक्षुर्महीपतिः ॥९॥

द्युमत्सेनः सभार्यस्तु पर्यतप्यत भार्गव! ।
प्रियपुत्रमपश्यन्वै स्नुषाञ्चैवाथ कर्शिताम् ॥१०॥

आश्वास्यमानस्तु तथा स तु राजा तपोधनैः ।
ददर्श पुत्रमायान्तं स्नुषया सह कानने ॥११॥

सावित्री तु वरारोहा सह सत्यवता तदा ।
ववन्दे तत्र राजानं सभार्यं क्षत्रपुङ्गवम् ॥१२॥

परिष्वक्तस्तदा पित्रा सत्यवान् राजनन्दनः ।
अभिवाद्य ततः सर्वान् वने तस्मिस्तपोधनान् ॥१३॥

उवास तत्र मां रात्रिमृषिभिः सर्वधर्मवित् ।
सावित्र्यपि जगादाथ यथावृत्तमनिन्दिता ॥१४॥
 
व्रतं समापयामास तस्यामेव यथा निशि ।
ततस्तु यस्त्रियामान्ते ससैन्यस्तस्य भूपतेः ॥१५॥

आजगाम जनः सर्वो राज्यार्थाय निमन्त्रिणे ।
विज्ञापयामास तदा तत्र प्रकृतिशासनम् ॥१६॥

विचक्षुषस्ते नृपते येन राज्यं पुरा हृतम् ।
अमात्यैः स हतो राजा भवांस्तस्मिन् पुरे नृपः ॥१७॥

एतच्छ्रत्वा ययौ राजा बलेन चतुरङ्गिणा ।
लेभे च सकलं राज्यं धर्मराजान् महात्मनः ॥१८॥

भ्रातॄणां तु शतं लेभे सावित्र्यपि वराङ्गना ।
एवम्पतिव्रता साध्वी पितृपक्षं नृपात्मजा ॥१९॥

उज्जहार वरारोहा भर्तृपक्षं तथैव च ।
मोक्षयामास भर्तारं मृत्युपाशगतं तदा ॥२०॥

तस्मात्साधव्यः स्त्रियः पूज्याः सततं देववन्नरैः ।
तासां राजन्! प्रसादेन धार्यते वै जगत्त्रयम् ॥२१॥

तासान्तु वाक्यं भवतीह मिथ्या न जातु लोकेषु चराचरेषु ।
तस्मात्सदा ताः परिपूजनीयाः सामान् समग्रानभिकामयानैः ॥२२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP