संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १६९

मत्स्यपुराणम् - अध्यायः १६९

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


ब्रह्मण उत्पत्तिवर्णनम् ।
मत्स्य उवाच ।
अथ योगवतां श्रेष्ठमसृजत् भूरि तेजसम् ।
स्रष्टारं सर्वलोकानां ब्रह्माणं सर्वतो मुखम् ॥१॥

यस्मिन् हिरण्मये पद्मे बहुयोजन विस्तृते ।
सर्वतेजो गुममयं पार्थिवैर्लक्षणैर्वृतम् ॥२॥

तच्च पद्मं पुराणाज्ञाः पृथिवी रूपमुत्तमम् ।
नारायण समुद्भूतं प्रवदन्ति महर्षयः ॥३॥

या पद्मा सा रसा देवी पृथिवी परिचक्षते ।
ये पद्मसारगुरवस्तान्दिव्यान्पर्वतान् विदुः ॥४व॥

हिमवन्तं च मेरुं च लीलं निषधमेव च ।
कैलासं मुञ्जवन्तं च तथान्यं गन्धमादनम् ॥५॥

पुण्यं त्रिशिखरञ्चैव कान्तं मन्दरमेव च ।
उदयं पिञ्जरं चैव विन्ध्यवन्तं च पर्वतम् ॥६॥

एते देवगणानाञ्च सिद्धानाञ्च महात्मनाम् ।
आश्रयाः पुण्यशीलानां सर्वकामफलप्रदाः ॥७॥

एतेषामन्तरे देशो जम्बूद्वीप इति स्मृतः ।
जम्बूद्वीपस्य संस्थानं यज्ञिया यत्र वै क्रिया ॥८॥

एभ्यो यत् स्रवते तोयं दिव्यामृतरसोपमम् ।
दिव्यास्तीर्थशताधाराः सुरम्याः सरितः स्मृताः ॥९॥

स्मृतानि यानि पद्मस्य केसराणिसमन्ततः ।
असंख्येयाः पृथिव्यास्ते विश्वे वै धातुपर्वताः ॥१०॥

यानि पद्मस्य पर्णानि भूरीणि तु नराधिप ।
ते दुर्गमाः शैलचिता म्लेच्छदेशा विकल्पिताः ॥११॥

यान्यधोभागपर्णानि ते निवासास्तु भागशः ।
दैत्यानामुरगाणाञ्च पतङ्गानाञ्च पार्थिव ॥१२॥

तेषां महार्णवो यत्र तद्रसेत्यभिसंज्ञितम् ।
महापातक कर्माणो मज्जन्ते यत्र मानवाः ॥१३॥

पद्मस्यान्तरतो यत्तदेकार्णवगता मही ।
प्रोक्ताथ दिक्षु सर्वासु चत्वारः सलिलाकराः ॥१४॥

एवं नारायणस्यार्थे मही पुष्करसम्भवा ।
प्रादुर्भावोऽप्ययं तस्मान्नाम्ना पुष्करसंज्ञितः ॥१५॥

एतस्मात् कारणात्तज्ज्ञैः पुराणैः परमर्षिभिः ।
याज्ञियैर्वेददृष्टान्तै र्यज्ञेपद्मविधिः स्मृतः ॥१६॥

एवं भगवता तेन विश्वया धरया विधिः ।
पर्वतानां नदीनाञ्च ह्रदानां चैव निर्मितः ॥१७॥

विभुस्तथैवाप्रतिम प्रभावः प्रभाकराभो वरुणासितद्युतिः ।
शनैः स्वयम्भूः शयनं सृजत्तदा जगन्मयं पद्मविधि महार्णवे ॥१८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP