संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १९

मत्स्यपुराणम् - अध्यायः १९

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


श्राद्धप्रकरणम् ।

ऋषय ऊचुः ।
कथं कव्यानि देयानि हव्यानि च जनैरिह ।
गच्छन्ति पितृलोकस्थान्‌ प्रापकः कोऽत्र गद्यते ॥१॥

यदि मर्त्यो द्विजो भुङ्क्ते हूयते यदिवानले ।
शुभाशुभात्मकैः प्रेतै र्दत्तं तद्‌भुज्यते कथम् ॥२॥

सूत उवाच ।
वसून्‌ वदन्ति च पितॄन्‌ रुद्रांश्चैव पितामहान् ।
प्रपितामहांस्तथादित्यानित्येवं वैदिकी श्रुतिः ॥३॥

नामगोत्रं पितॄणान्तु प्रापकं हव्य कव्ययोः ।
श्राद्धस्य मन्त्राः श्रद्धा च उपयोज्यातिभक्तितः ॥४॥

अग्निष्वात्तादयस्तेषामाधिपत्ये व्यवस्थिताः ।
नाम गोत्र काल देशा भवान्तरगतानपि ॥५॥

प्राणिनः प्रीणयन्त्येते तदाहारत्वमागतान् ।
देवो यदि पिता जातः शुभकर्म्मानुयोगतः ॥६॥

तस्यान्नममृतं भूत्वा दिव्यत्वेऽप्यनुगच्छति ।
दैत्यत्त्वे भोगरूपेण पशुत्त्वे च तृणं भवेत् ॥७॥

श्राद्धान्नं वायुरूपेण सर्पत्त्वेप्युपतिष्ठति ।
पानं भवति यक्षत्वे गृध्रत्वेऽपि तथामिषम् ॥८॥

दनुजत्वे तथा माया प्रेतत्त्वे रुधिरोदकम् ।
मनुष्यत्त्वेऽन्नपानानि नानाभोगरसं भवेत् ॥९॥

रतिशक्तिः स्त्रियः कान्ता भोज्यं भोजन शक्तिता ।
दानशक्तिः सविभवा रूपसारोग्यमेव च ॥१०॥

श्रद्धा पुष्पमिदं प्रोक्तं फलं बह्मसमागमः ।
आयुः पत्रान्धनं विद्यां स्वर्गं मोक्षं सुखानि च ॥११॥

राज्यं चैव प्रयच्छन्ति प्रीताः पितृगणा नृणाम् ।
श्रूयते च पुरा मोक्षं प्राप्ताः कौशिकसूनवः ॥
पञ्चभिर्जन्मसम्बन्धै र्गता विष्णोः परं पदम् ॥१२॥

इति श्रीमत्स्यपुराणे श्राद्धकल्पे फलानुगमनो नाम एकोनविंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP