संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः १३१

मत्स्यपुराणम् - अध्यायः १३१

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


मयाख्यानवर्णनम् ।
सूत उवाच ।
निर्मिते त्रिपुरे दुर्गे मयेनासुरशिल्पिना ।
तद्दुर्गं दुर्गतां प्राप बद्धवैरैः सुरासुरैः ॥१॥

सकलत्राः सुपुत्राश्च शस्त्रवन्तोऽथ कोपमाः ।
मयादिष्टानि विविशुर्गृहाणि हृषिताश्च ते ॥२॥

सिंहा वनमिवानेके मकरा इव सागरम् ।
रोशैश्चैवातिपारुष्यैः शरीरमिव संहतैः ॥३॥

तद्वद्बलिभिरध्यस्तं तत् पुरं देवतारिभिः ।
त्रिपुरं संकुलं जातं दैत्यकोटिशताकुलम् ॥४॥

सुतलादपि निष्पत्य पातालाद्दानवालयात् ।
उपतस्थुः पयोदाभा ये च गिर्युपजीविनः ॥५॥

योऽयं प्रार्थयते कामं संप्राप्तस्त्रिपुरात् त्रयात् ।
तस्य तस्य मयस्तत्र मायया विदधाति सः ॥६॥

सचन्द्रेषु च दोषेषु साम्बुजेषु सरः सु च ।
आरामेषु स चूतेषु तपोधान वनेषु च ॥७॥

स्वङ्गाश्चन्दनदिग्धाङ्गा मातङ्गाः समदा इव ।
मृष्टाभरणवस्त्राश्च मृष्टस्रगनुलेपनाः ॥८॥

प्रियाभिः प्रियकामाभिर्हावभावप्रसूतिभिः ।
नारीभिः सततं रेमुर्मुदिताश्चैव दानवाः ॥९॥

मयेन निर्मिते स्थाने मोदमाना महासुराः ।
अर्थे धर्मे च कामे च निदधुस्ते मतिः स्वयम् ॥१०॥

तेषां त्रिपुरयुक्तानां त्रिपुरे त्रिदशारिणाम् ।
व्रजतिस्म सुखं कालः स्वर्गस्थानां यथा तथा ॥११॥

शुश्रूषन्तो पितॄन् पुत्रा पत्न्यश्चापि पतींस्तथा ।
विमुक्तकलहाश्चापि प्रीतयः प्रचुराभवन् ॥१२॥

नाधर्मस्त्रिपुरस्थानां बाधते वीर्य्यवानपि ।
अर्चयन्तो दितेः पुत्रास्त्रिपुरायतने हरम् ॥१३॥

पुण्याहशब्दानुच्चेरुराशीर्वादांश्च वेदवान् ।
स्वनूपुररवोन्मिश्रान् वेणुवीणारवानपि ॥१४॥

हासश्च वरनारीणां चित्तव्याकुलकारकः ।
त्रिपुरे दानवेन्द्राणां रमतां श्रूयते सदा ॥१५॥

तेषामर्चयतां देवान् ब्राह्मणांश्च नमस्यताम् ।
धर्मार्थकामतन्त्राणां महान् कालोऽभ्यवर्तत ॥१६॥

अथालक्ष्मीरसूया च तृड् बुभुक्षे तथैव च ।
कलिश्च कलहश्चैव त्रिपुरं विविशुः सह ॥१७॥

सन्ध्याकालं प्रविष्टास्ते त्रिपुरञ्च भयावहाः ।
समध्यासुः समं घोराः शरीराणि यथामयाः ॥१८॥

सर्व एते विशन्तस्तु मयेन त्रिपुरान्तरम् ।
स्वप्ने भयावहा द्रृष्टा आविशन्तस्तु दानवान् ॥१९॥

उदिते च सहस्रांशौ शुभभासाकरे रवौ ।
मयः सभामाविवेश भास्कराभ्यामिवाम्बुदः ॥२०॥

मेरुकूटनिभे रम्ये आसने स्वर्णमण्डिते ।
आसीनाः काञ्चनगिरेः श्रृङ्गे तोयमुचो यथा ॥२१॥

पार्श्वयोस्तारकाख्यश्च विद्युन्मालीच दानवः ।
उपविष्टो मयस्यान्ते हस्तिनः कलभाविव ॥२२॥

ततः सुरारयः सर्वे शेषकोपारणाजिरे ।
उपविष्टा द्रृढ़ं बद्ध्वा दानवा देवशत्रवः ॥२३॥

तेष्वासीनेषु सर्वेषु सुखासनगतेषु च ।
मयो मायाविजनक इत्युवाच स दानवान् ॥२४॥

खेचराः खेचरारावा भो भो दाक्षायणीसुताः ।
निशामयध्वं स्वप्नोऽयं मया द्रृष्टो भयावहः ॥२५॥

चतस्रः प्रमदास्तत्र त्रयोमर्त्या भयावहाः ।
कोपानला दीप्तमुखाः प्रविष्टास्त्रिपुरार्दिनः ॥२६॥

प्रविश्य रुषितास्ते च पुराण्यतुलविक्रमाः ।
प्रविष्टास्तच्छरीराणि भूत्वा बहुशरीरिणः ॥२७॥

नगरं त्रिपुरञ्चेदं तमसा समवस्थितम् ।
सगृहं सह युष्माभिः सागराम्भसिमज्जितम् ॥२८॥

उलूकं रुचिरा नारी नाम्ना रूढ़ा खरं तथा ।
पुरुषः सिन्दुतिलकश्चतुरङ्घ्रिस्त्रिलोचनः ॥२९॥

येन सा प्रमदा नुन्ना अहञ्चैव विबोधितः ।
ईद्रृशी प्रमदा द्रृष्टा मया चाति भयावहा ॥३०॥

एष ईद्रृशिकः स्वप्नो द्रृष्टो वै दितिनन्दनाः! ।
द्रृष्टः कथं हि कष्टाय असुराणां भविष्यति ॥३१॥

यदि वोऽहं क्षमो राजा यदिदं वेत्थ चेद्धितम् ।
निबोधध्वं सुमनसो नचासूयितुमर्हथ ॥३२॥

कामं चेर्ष्याञ्च कोपञ्च असूयां संविहाय च ।
सत्येदमे च धर्मे च मुनिवादे च तिष्ठत ॥३३॥

शान्तयश्च प्रयुज्यन्तां पूज्यताञ्च महेश्वरः ।
यदि नामास्य स्वप्नस्य ह्येवञ्चोपरमो भवेत् ॥३४॥

कुप्येत नो ध्रुवं रुद्रो देवदेवस्त्रिलोचनः ।
भविष्याणि च द्रृश्यन्ते यतो नस्त्रिपुरे सुराः ॥३५॥

कलहं वर्जयन्तश्च अर्जयन्तस्तथार्जवम् ।
स्वप्नोदयं प्रतीक्षध्वं कालोदयमथापि च ॥३६॥

श्रुत्वा दाक्षायणीपुत्रा इत्येवं मयभाषितम् ।
क्रोधेर्ष्यावस्थया युक्ता द्रृश्यन्ते च विनाशगाः ॥३७॥

विनाशमुपपश्यन्तो ह्यलक्ष्म्याध्यापिता सुराः ।
तत्रैव द्रृष्ट्वा तेन्योऽन्यं संक्रोधा पूरितेक्षणाः ॥३८॥

अथ दैवपरिध्वस्ता दानवास्त्रिपुरालयाः ।
हित्वा सत्यञ्च धर्म्मञ्च अकार्य्याण्यपि चक्रमुः ॥३९॥

द्विषन्ति ब्राह्मणान् पुण्यान्नचार्चन्ति हि देवताः ।
गुरुं चैव नमन्यन्ते ह्यन्योन्यञ्चापि चुक्रुधुः ॥४०॥

कलहेषु च सज्जन्ते स्वधर्मेषु ह्रसन्ति च ।
परस्परञ्च निन्दन्ति अहमित्येव वादिनः ॥४१॥

उच्चैर्गुरून् प्रभाषन्ते नाभिभाषन्ते पूजिताः ।
अकस्मात् साश्रुनयना जायन्ते च समुत्सुकाः ॥४२॥

दधिसक्तून् पयश्चैव कपित्थानि च रात्रिषु ।
भक्षयन्ति च शेरन्त उच्छिष्टाः संवृतास्तथा ॥४३॥

मूत्रं कृत्वोपस्पृशन्ति चाकृत्वा पादधावनम् ।
संविशन्ति च शय्यासु शौचाचारविवर्जिताः ॥४४॥

सङ्कुचन्ति भयाच्चैव मार्जाराणां यथाखुकः ।
भार्य्यां गत्वा न शुध्यन्ति रहोवृत्तिषु निस्त्रपाः ॥४५॥

पुरा सुशीला भूत्वा च दुःशीलत्वमुपागताः ।
देवांस्तपोधनां श्चैव बाधन्ते त्रिपुरालयाः ॥४६॥

मयेन वार्यमाणापि ते विनाशमुपस्थिताः ।
विप्रियाण्येव विप्राणां कुर्व्वाणाः कलहैषिणः ॥४७॥

वैभ्राजं नन्दनं चैव तथा चैत्ररथं वनम् ।
अशोकं च वराशोकं सर्वर्त्तुकमथापि च ॥४८॥

स्वर्गं च देवतावासं पूर्वदेववशानुगाः ।
विध्वंसयन्ति संक्रुद्धास्तपोधनवनानि च ॥४९॥

विध्वस्तदेवायतनाश्रमं च संभग्नदेवद्विजपूजकं तु ।
जगद्बभूवामरराजदुष्टैरभिद्रुतं सस्यमिवालिवृन्दैः ॥५०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP