संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ४

मत्स्यपुराणम् - अध्यायः ४

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


सृष्टिप्रकरणम् ।

मनुरुवाच ।
अहो कष्टतरञ्चैतदङ्गजागमनं विभो! ।
कथं न दोषमगमत् कर्मणानेन पद्मभूः ॥१॥

परस्परञ्च सम्बन्धः सगोत्राणामभूत्कथम् ।
वैवाहिकस्तत्सुतानाच्छिन्धि मे संशयं विभो ॥२॥

दिव्येयमादिसृष्टिस्तु रजोगुणसमुद्भवा ।
अतीन्द्रियेन्द्रिया तद्वदतीन्द्रिय शरीरिका ॥३॥

दिव्यतेजोमयी भूप! दिव्यज्ञानसमुद्भवा ।
न मर्त्यैरभितः शक्त्या वक्तुं वै मांसचक्षुभिः ॥४॥

यथा भुजङ्गाः सर्पाणामाकाशं विश्वपक्षिणाम् ।
विदन्ति मार्गं दिव्यानां दिव्या एव न मानवाः ॥५॥

कार्य्याकार्ये न देवानां शुभाशुभफलप्रदे ।
यस्मात्तस्मान्न राजेन्द्र! तद्विचारो नृणां शुभः ॥६॥

अन्यच्च सर्ववेदानामधिष्ठाता चतुर्मुखः ।
गायत्री ब्रह्मणस्तद्वदङ्गभूता निगद्यते ॥७॥

अमूर्तं मूर्तिमद्वापि मिथुनं तत्प्रचक्षते ।
विरिञ्चिर्यत्र भगवांस्तत्र देवी सरस्वती ॥
भारती यत्र यत्रैव तत्र तत्र प्रजापतिः ॥८॥

यथा तपो न रहितश्छायया दृश्यते क्वचित् ।
गायत्री ब्रह्मणः पार्श्वं तथैव न विमुञ्चति ॥९॥

वेदराशिः स्मृतो ब्रह्मा सावित्री तदधिष्ठिता ।
तस्मान्नकश्चिद्दोषः स्यात् सावित्री गमने विभो ॥१०॥

तथापि लज्जावनतः प्रजापतिरभूत् पुरा ।
स्वसुतोपगमात् ब्रह्मा शशाप कुसुमायुधम् ॥११॥

यस्मान्ममापि भवता मनः संक्षोभितं शरैः ।
तस्मात्वद्देहमचिराद्रुद्रो भस्मीकरिष्यति ॥१२॥

ततः प्रसादयामास कामदेवश्चतुर्मुखम् ।
न मामकारणे शप्तुं त्वमिहार्हसि मानद! ॥१३॥

अहमेवंविधः सृष्टस्त्वयैव चतुरानन! ।
इन्द्रियक्षोभजनकः सर्वेषामेव देहिनाम् ॥१४॥

स्त्रीपुंसोरविचारेण मया सर्वत्र सर्वदा ।
क्षोभ्यं मनः प्रयत्नेन त्वयैवोक्तं पुरा विभो ॥१५॥

तस्मादनपराधेन त्वयाशप्तस्तथा विभो! ।
कुरु प्रसादं भगवन्! स्वशरीराप्तये पुनः ॥१६॥

ब्रह्मोवाच ।
वैवस्वतेऽन्तरे प्राप्ते यादवान्वयसम्भवः ।
रामो नाम यदा मर्त्यो मत्सत्वबलमाश्रितः ॥१७॥

अवतीर्य्यासुरध्वंसी द्वारकामधिवत्स्यति ।
तद्‌ भ्रातुस्तत्समस्य त्वन्तदा पुत्रत्वमेष्यसि ॥१८॥

एवं शरीरमासाद्य भुक्त्वा भोगानशेषतः ।
ततो भरतवंशान्ते भूत्वा वत्स नृपात्मजः ॥१९॥

विद्याधराधिपत्वं च यावदाभूतसंप्लवम् ।
सुखानि धर्म्मतः प्राप्य मत्समीपङ्गमिष्यसि ॥२०॥

एवं शापप्रसादाभ्यामुपेतः कुसुमायुधः ।
शोकप्रमोदाभियुतो जगाम स यथागतम् ॥२१॥

मनुरुवाच ।
कोऽसौ यदुरिति प्रोक्तो यद्वंशे कामसम्भवः ।
कथञ्च दग्धो रुद्रेण किमर्थं कुसुमायुधः ॥२२॥

भरतस्यान्वये कस्य का च सृष्टिः पुराभवत् ।
एतत्सर्वं समाचक्ष्व मूलतः संशयो हि मे ॥२३॥

मत्स्य उवाच ।
या सा देहार्घसम्भूता गायत्री ब्रह्मवादिनी ।
जननी या मनोर्देवी शतरूपा शतेन्द्रिया ॥२४॥

रतिर्मनस्तपो बुद्धि महदादि समुद्भवः ।
ततः स शतरूपायां सप्तापत्यान्यजीजनत् ॥२५॥

ये मरीच्यादयः पुत्रा मानसास्तस्य धीमतः ।
तेषामयमभूल्लोकः सर्वज्ञानात्मकः पुरा ॥२६॥

ततोऽसृजद्वामदेवं त्रिशूलवरधारिणम्! ।
सनत्कुमारं च विभुं पूर्वेषामपि पूर्वजम् ॥२७॥

वामदेवस्तु भगवानसृजन् मुखतो द्विजान् ।
राजन्यानसृजद्‌ बाह्वोर्विट्‌शूद्रानूरुपादयोः ॥२८॥

विद्युतोऽशनिमेघाश्च रोहितेन्द्रधनूंषि च ।
च्छदांसि स ससर्जादौ पर्जन्यं च ततः परम् ॥२९॥

ततः साध्यगणानीशस्त्रिनेत्रानसृजत् पुनः ।
कोटयश्चतुराशीतिर्जरामरणवर्जिताः ॥३०॥

वामोऽसृजन्नमर्त्यांस्तान् ब्रह्मणाविनिवारितः ।
नैवंविधाभवेत् सृष्टिर्जरामरणवर्जिता ॥३१॥

शुभाशुभात्मिका यातु सैव सृष्टिः प्रशस्यते ।
एवं स्थितः स तेनादौ सृष्टौ स्थाणुरतोऽभवत् ॥३२॥

स्वायम्भुवो मनुर्धीमांस्तपस्तप्त्वा सुदुश्चरम् ।
पत्नीमेवापरूपाढ्यामनन्तीं नाम नामतः ॥३३॥

प्रियव्रतोत्तानपादौ मनुस्तस्यामजीजनत् ।
धर्मस्य कन्या चतुरा सूनृता नाम भामिनी ॥३४॥

उत्तानपादात्तनयान् प्राप मन्थरगामिनी ।
अपस्यतिमपस्यन्तं कीर्तिमन्तं ध्रुवं तथा ॥३६॥

उत्तानपादोऽजनयत् सूनृतायां प्रजापतिः ।
ध्रुवो वर्षसहस्राणि त्रीणि कृत्वातपः पुरा ॥३६॥

दिव्यमाप ततः स्थानमचलं ब्रह्मणो वरात् ।
मतेव पुरतः कृत्वा ध्रुवं सप्तर्षयः स्थिताः ॥३७॥

धन्या नाम मनोः कन्या ध्रुवाच्छिष्टमजीजनत् ।
अग्निकन्या तु सुच्छाया शिष्टात्मा सुषुवे सुतान् ॥३८॥

कृपं रिपुं जयं वृत्तं वृकं च वृकतेजसम् ।
चक्षुषं ब्रह्मदौहित्र्यां वीरिण्यां स रिपुञ्जयः ॥३९॥

वीरणस्यात्मजायान्तु चक्षुर्मनुमजीजनत् ।
मनु र्वैराजकन्यायां नड्‌वलायां स चाक्षुषः ॥४०॥

जनयामास तनयान्दश शूरानकल्मषान् ।
ऊरुः पूरुः शतद्युग्न स्तपस्वी सत्यवाक्‌ हविः ॥४१॥

अग्निष्टुदतिरात्रश्च सुद्युम्नश्चापराजितः ।
अभिमन्युस्तु दशमो ऩड्वलायामजायत ॥४२॥

ऊरोरजनयत् पुत्रान् षडाग्नेयी तु सुप्रभान् ।
अग्निं सुमनसंख्यातिं क्रतुमङ्गिरसं गयम् ॥४३॥

पितृकन्या सुनीथातु वेनमङ्गादजीजनत् ।
वेनमन्यायितं विप्रा ममन्थुस्तत्करादभूत् ॥
पृथुर्नाम महातेजाः स पुत्रौ द्वावजीजनत् ॥४४॥

अन्तर्धानस्तु मारीचं शिखण्डिन्यामजीजनत् ।
हविर्धानात् ष़डाग्नेयी धिषणाऽजनयत् सुतान् ॥
प्राचीनबर्हिषं साङ्गं यमं शुक्रं बलं शुभम् ॥४५॥

प्राचीनबर्हिर्भगवान् महानासीत्प्रजापतिः ।
हविर्धानाः प्रजास्तेन बहवः सम्प्रवर्त्तिताः ॥४६॥

सवर्णायान्तु सामुद्र्यान्दशाधत्त सुतान्‌ प्रभुः ।
सर्वे प्रचेतसो नाम धनुर्वेदस्य पारगाः ॥४७॥

तत्तपो रक्षिता वृक्षा बभुर्लोके समन्ततः ।
देवादेशाश्च तानग्निरदहद्रविनन्दन! ॥४८॥

सोमकन्याऽभवत्पत्नी मारिषा नाम विश्रुता ।
तेभ्यस्तु दक्षमेकं सा पुत्र मग्र्‌यमजीजनत् ॥४९॥

दक्षादनन्तरं वृक्षानौषधानि च सर्वशः ।
अजीजनत्सोमकन्या नन्दीं चन्द्रवतीं तथा ॥५०॥

सोमांशस्य च तस्यापि दक्षस्याशीतिकोटयः ।
तासां तु विस्तरं वक्ष्ये लोके यः सुप्रतिष्ठितः ॥५१॥

द्विपदश्चाभवन् केचित् केचिद्‌ बहुपदा नराः ।
बलीमुखाः शङ्कुकर्णाः कर्णप्रावरणास्तथा ॥५२॥

अश्वऋक्षमुखाः केचित् केचित् सिंहाननास्तथा ।
श्वशूकरमुखाः केचित् केचिदुष्ट्रमुखास्तथा ॥५३॥

जनयामास धर्मात्मा म्लेच्छान् सर्व्वाननेकशः ।
ससृष्ट्वा मनसा दक्षः स्त्रियः पश्चादजीजनत् ॥५४॥

ददौ स दश दर्माय कश्यपाय त्रयोदश ।
सप्तविंशतिः सोमाय ददौ नक्षत्रसंज्ञिताः ॥
देवासुरमनुष्यादि ताभ्यः सर्वमभूज्जगत् ॥५५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP