संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः २०६

मत्स्यपुराणम् - अध्यायः २०६

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


कृष्णमृगचर्मदानविधिवर्णनम् ।
मनुरुवाच ।
कृष्णाजिनप्रदानस्य विधिकालौ ममानघ ।
ब्राह्मणञ्च तथाचक्ष्व तत्र मे संशयो महान् ॥१॥

मत्स्य उवाच ।
वैशाखी पौर्णमासी च ग्रहणे शशिसूर्ययोः ।
पौर्णमासीतु या माघे ह्याषाढी कार्तिकी तथा ॥२॥
 

उत्तरायणं द्वादशी वा तस्यां दत्तं महाफलम् ।
आहिताग्निर्द्विजो यस्तु तद्देयं तस्य पार्थिव ॥३॥

यथा येन विधानेन तन्मे निगदतः श्रृणु ।
गोमयेनोपलिप्ते तु शूचौ देशे नराधिप ॥४॥

आदावेव समास्तीर्य शोभनं शस्तमाविकम् ।
ततः सश्रृङ्गं सखुरमास्तरेत् कृष्णमार्गकम् ॥५॥

कर्तव्यं रुक्मश्रृङ्गं तद्रौप्यदन्तं तथैव च ।
लाङ्गलं मौक्तिकैर्युक्तं तिलच्छन्नं तथैव च ॥६॥
 

तिलैश्च शिखितं कृत्वा वाससाच्छादयेच्छुचि ।
सुवर्णनाभं तत्कुर्यादलङ्कुर्याद्विशेषतः ॥७॥

रत्नैर्गन्धैर्यथाशक्त्या तस्य दिक्षु च विन्यसेत् ।
कांस्यपात्राणि चत्वारि तेषु दद्याद्यथाक्रमम् ॥८॥

मृण्मयेषु च पात्रेषु पूर्वादिषु यथाक्रमम् ।
घृतं क्षीरं दधि क्षौद्रमेवं दद्याद्यथाविधि ॥९॥

चम्पकस्य तथा शाखामव्रणं कुम्भमेव च ।
बाह्योपस्थापनं कृत्वा शुभचित्तो निवेशयेत् ॥१०॥

सूक्ष्मवस्त्रं शुभम्पीतं मार्जनार्थं प्रयोजयेत् ।
तथा धातुमयीः पात्रीः पादयोस्तस्य दापयेत् ॥११॥

यानि कानि च पापानि मया लोभात् कृतानि वै ।
लोहपात्रादि दानेन प्रणश्यन्तु ममाशु वै ॥१२॥

तिलपूर्णं ततः कृत्वा वामपादे निवेशयेत् ।
यानि कानिच पापानि कर्णोत्थानि कृतानि च ॥१३॥

कांस्यपात्रप्रदानेन तानि नश्यन्तु मे सदा ।
मधुपूर्णन्तु तत्कृत्वा पादे वै दक्षिणे न्यसेत् ॥१४॥

परापवादपैशून्याद्वृथा मांसस्य भक्षणात् ।
तत्रोत्थितञ्च मे पापं ताम्रपात्रात्प्रणश्यतु ॥१५॥

कन्यानृतात् गवाञ्चैव परदाराभिमर्शनात् ।
रौप्यपात्रप्रदानाद्धि क्षिप्रं नाशं प्रयातु मे ॥१६॥

ऊर्ध्वपादे त्विमे कार्ये ताम्रस्य रजतस्य च ।
जन्मजन्मसहस्रेषु कृतं पापं कुबुद्धिना ॥१७॥

सुवर्णपात्रदानात्तु नाशयाशु जनार्द्दन! ।
हेममुक्ताविद्रुमञ्च दाड़िमं बीजपूरकम् ॥१८॥

प्रशस्तपत्रे श्रवणे खुरे श्रृङ्गाटकानि च ।
एवं कृत्वा यथोक्तेन सर्वशाकफलानि च ॥१९॥

तत्प्रतिग्रहविद्विद्वानाहिताग्निर्द्विजोत्तमः ।
स्नातो वस्त्रयुगच्छन्नः स्वशक्त्या चाप्यलङ्कृतः ॥२०॥

प्रतिग्रहश्च तस्योक्तः पुच्छदेशे महीपते! ।
तत एवं समीपे तु मन्त्रमेनमुदीरयेत् ॥२१॥

कृष्णः कृष्णगलोदेवः कृष्णाजिनधरस्तथा ।
तद्दानाद्धूतपापस्य प्रीयतां वृषभध्वजः ॥२२॥

अनेन विधिना दत्त्वा यथावत् कृष्णमार्गकम् ।
न स्पृश्योऽसौ द्विजो राजन्! चितियूपसमो हि सः ॥२३॥

स दाने श्राद्धकाले च दूरतः परिवर्जयेत् ।
स्वगृहात्प्रेष्य तं विप्रं मङ्गलस्नानमाचरेत् ॥२४॥

पूर्णकुम्भेन राजेन्द्र! शाखया चम्पकस्य तु ।
कृत्वाचार्यश्च कलशं मन्त्रेणानेन मूर्द्धनि ॥२५॥

आप्यायस्व समुद्रज्येष्ठा ऋचा संस्नाप्य षोड़श ।
अहतेवाससीवत आचान्तः शुचितामियात् ॥२६॥

तद्वासः कुम्भसहितं नीत्वा क्षेप्यं चतुष्पथे ।
कृतेनानेन या तुष्टिर्न सा शक्या सुरैरपि ॥२७॥

वक्तुं हि नृपतिश्रेष्ठ! तथाप्युद्देशतः श्रृणु ।
समग्रभूमिदानस्य फलं प्राप्नोत्यसंशयम् ॥२८॥

सर्वान् लोकांश्च जयति कामचारी विहङ्गवत् ।
आभूतसंप्लवं यावत्सर्गमाप्नोत्यसंशयम् ॥२९॥

न पिता पुत्रमरणं वियोगं भार्यया सह ।
धनदेशपरित्यागं न चैवेहाप्नुयात् क्वचित् ॥३०॥

कृष्णेप्सितं कृष्णमृगस्य चर्म दत्त्वा द्विजेन्द्राय समाहितात्मा ।
यथोक्तमेतन्मरणं न शोचेत् प्राप्नोत्यभीष्टं मनसः फलं तत् ॥३१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP