संस्कृत सूची|संस्कृत साहित्य|पुराण|मत्स्यपुराणम्‌|
अध्यायः ९६

मत्स्यपुराणम् - अध्यायः ९६

मत्स्य पुराणात सात कल्पांचे वर्णन असून हे पुराण नृसिंह वर्णनापासून सुरू होते.


फलत्यागमाहात्म्यकथनम् ।

नन्दिकेश्वर उवाच ।
फलत्यागस्य माहात्म्यं यद्भवेच्छृणु नारद! ।
यदक्षयं परं लोके सर्वकामफलप्रदम् ॥१॥

मार्गशीर्षे शुभे मासि तृतीयायां मुने! व्रतम्  ।
द्वादश्यामथवाष्टम्यां चतुर्दश्यामथापि वा
आरभेच्छुक्लपक्षस्य कृत्वा ब्राह्मणवाचनम् ॥२॥

अन्येष्वपि हि मासेषु पुण्येषु मुनिसत्तम! ।
सदक्षिणम्पायसेन भोजयेच्छक्तितो द्विजान् ॥३॥

अष्टादशानां धान्यानामवद्यं फलमूलकैः ।
वर्जयेदब्दमेकन्तु ऋते औषधकारणम् ।
सवृषं काञ्चनं रुद्रं धर्म्मराजञ्च कारयेत् ॥४॥

कूष्माण्डं मातुलिङ्गञ्च वार्ताकम्पनसं तथा ।
आम्राम्रातकपित्थानि कलिङ्गमथवालुकम् ॥५॥

श्रीफलाश्वत्थबदरञ्जम्वीरं कदलीफलम् ।
काश्मरन्दाड़िमं शक्त्या कालधौतानि षोडश! ॥६॥

मूलकामलकं जम्बू तिन्तिड़ीकरमर्दकम् ।
कङ्कोलैलाकतुण्डीरकरीर कुटजं शमी ॥७॥

औदुम्बरं नालिकेरं द्राक्षाथ बृहतीद्वयम् ।
रौप्यानिकारयेच्छक्त्या फलानीमानि षोड़श ॥८॥

ताम्रं तालफलं कुर्य्यादगस्तिफलमेव च ।
पिण्डारकाश्मर्य्यफलं तथा सूरणकन्दकम् ॥९॥

रक्तालुकाकन्दकञ्च कनकाह्वञ्च चिर्भिटम् ।
चित्रवल्लीफलं तद्वत्कूटशाल्मलिजम्फलम् ॥१०॥

आम्रनिष्पावमधुकबटमुद्गपटोलकम् ।
ताम्राणि षोड़शैतानि कारयेच्छक्तितो नरः ॥११॥

उदकुम्भद्वयं कुर्य्याद्धान्योपरि सवस्त्रकम् ।
ततश्च कारयेच्छय्या यथोपरि सुवाससी ॥१२॥

भक्ष्यपात्रत्रयोपेतं यमरुद्रवृषान्वितम् ।
धेन्वा सहैव शान्ताय विप्रायाथ कुटुम्बिने ॥
सपत्नीकाय संपूज्य पुण्येऽह्नि विनिवेदयेत् ॥१३॥

यथा फलेषु सर्वेषु वसन्त्यमरकोटयः ।
तथा सर्वफलत्याग व्रताद्भक्तिः शिवेऽस्तु मे ॥१४॥

यथा शिवञ्च धर्म्मश्च सदानन्तफलप्रदौ ।
तद्युक्तफलदानेन तौ स्यातां मे वरप्रदौ ॥१५॥

यथा भेदं न पश्यामि शिवविष्ण्वर्कपद्मजान् ।
तथा ममास्तु विश्वात्मशङ्करः शङ्करः सदा ॥१६॥

इति दत्त्वा च तत्सर्वमलंकृत्य च भूषणैः ।
शक्तिश्चेच्छयनं दद्यात्सर्वोपस्करसंयुतम् ॥१७॥

अशक्तस्तु फलान्येव यथोक्तानि विधानतः ।
तथोदकुम्भसंयुक्तौ शिवधर्मौ च काञ्चनौ ॥१८॥

विप्राय दत्त्वा भुञ्चीत वाग्यतस्तैलवर्जितम् ।
अन्यान्यपि यथा शक्त्या भोजयेच्छक्तितो द्विजान् ॥१९॥

एतद्भागवतानान्तु सौरवैष्णवयोगिनाम् ।
शुभं सर्वफलत्यागव्रतं वेदविदो विदुः ॥२०॥

नारीभिश्च यथाशक्त्या कर्त्तव्यं द्विजपुङ्गव! ।
एतस्मान्नापरं किञ्चिदिहलोके परत्र च ॥
व्रतमस्ति मुनिश्रेष्ठ! यदनन्तफलप्रदम् ॥२१॥

सौवर्णरौप्यताम्रेषु यावन्तः परमाणवः ।
भवन्ति चूर्ण्यमानेषु फलेषु मुनिसत्तम! ॥
तावद्‌युगसहस्राणि रुद्रलोके महीयते ॥२२॥

एतत्समस्त कलुषापहरं जनानामाजीवनाय मनुजेषु च सर्वदा स्यात् ।
जन्मान्तरेष्वपि न पुत्रवियोगदुःखमाप्नोति धाम च पुरन्दरलोकजुष्टम् ॥२४॥

यो वा श्रृणोति पुरुषोऽल्पधनः पठेद्वा देवालयेषु भुवनेषु च धार्मिकाणाम् ।
पापैर्वियुक्तवपुरत्र पुरं पुरारेरानन्दकृत्पदमुपैति मुनीन्द्र!सोऽपि ॥२५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP