संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|मयमतम्‌|
परिशिष्टम्

मयमतम्‌ - परिशिष्टम्

The Mayamatam is a vastusastra. Mayamatam gives indications for the selections of a proper orientation, right dimensions, and appropriate materials.

नैऋत्यां व्याधिपीडा स्याद्‍ वारुण्यां पशुवर्धनम् ।

वायव्ये शत्रुनाशः स्यात् सौम्ये सर्वसुखप्रदम् ॥१॥

ईशाने पुष्टिलाभः स्याद्‍ ग्रामादौ कूप उच्यते ॥२॥

चन्द्रगुप्तश्चाह-

रुद्र वारुनदिक्षुश्च क्षेत्रारामेषु शस्यते कूपः ॥३॥

वराहमिहिरश्चाह-

आग्नेये यदि कोणे ग्रामस्य पुरस्य वा भवेत् कूपः ।

नित्यं स करोति भयं नाशं च समानुषं प्रायः ॥४॥

निऋतिकोणे कूपो धनक्षयं स्त्रीक्षयं च वायव्ये ।

दिक्त्रयमेतत्त्यक्त्वा शेषासु शुभावहः कूपः ॥५॥

तिथिविधिमाह नृसिंह-

चित्रादर्शास्तथा रिक्ता वर्ज्याः शेषाः शुभावहाः ।

शकुनादिनिविष्टं च विशेषेण विवर्जयेत् ॥६॥

शुक्रज्ञजीवचन्द्राणां वाऽथ वर्गोदयाः शुभाः ॥७॥

मूलाग्नेयमघाश्लेषा विशाखा भरणी तथा ।

अधोमुखास्त्रिपूर्वाख्याः कूपादिखनने शुभाः ॥८॥

रोहिण्यार्द्रा श्रविष्ठा च पुष्यवारुणवैष्णवाः ।

ऊर्ध्वाननाः प्रशस्ताः स्युरुत्तरत्रयमेव च ॥९॥

प्रशस्तानि तुलादीनि वृद्धिकार्यादिषु क्रमात् ।

वाजिभाच्चित्रभान्मूलात् पञ्चर्क्षन्तु विवृद्धिदम् ॥१०॥

सेतुकुल्यादिकार्येषु प्रशस्तमिति केचन ।

आप्यानिलाग्निवरुनचतुष्कं चावरोहणम् ॥११॥

वापीकूपतटाकादिखनने शुभदं भवेत् ॥१२॥

हस्तोत्तरा धनिष्ठा पित्र्यं वरुणेन्द्रमैत्ररोहिण्यः ।

हरिमूलसार्पचित्राः तिष्यं खनने प्रशस्ताः स्युः ॥१३॥

पुष्टिं भूतिं पुत्रहानिं पुरन्ध्रीनाशं मृत्युं सम्पदं शस्त्रबाधाम् ।

किञ्चित्सौख्यं दीक्षशर्वादि कुर्यात्कूपो मध्ये गेहमर्त्यक्षयञ्च ॥१४॥

मध्यमे द्रव्यनाशं स्यादैन्द्रे सुखकरं भवेत् ।

आग्नेय्यां पुत्रमरणं याम्ये सर्वविनाशनम् ॥१५॥

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP