संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|मयमतम्‌|
अथ सप्तविंशोऽध्यायः

मयमतम्‌ - अथ सप्तविंशोऽध्यायः

The Mayamatam is a vastusastra. Mayamatam gives indications for the selections of a proper orientation, right dimensions, and appropriate materials.


(चतुर्गृहविधानम् )

वर्णानां गृहविन्यासलक्षणां वक्ष्यतेऽधुना ।

चारो वर्णों के गृह का विधान - चारो वर्णो के गृह-विन्यास के लक्षण का वर्णन अब किया जा रहा है ।

वाटभित्तिविधानम्

चतुर्दण्डात् समारभ्य द्विद्विहस्तविवर्धनात् ॥१॥

त्रिंशद्धस्तावधिर्यावदेकैकं गृहमानकम् ।

क्षुद्राणामष्टधा प्रोक्तं मध्यमानां विधीयते ॥२॥

अष्टदण्डात् समारभ्य द्विद्विदण्डविवर्धनात ।

द्वात्रिंशद्दण्डपर्यन्तं गृहाणां मानमिष्यते ॥३॥

अस्मादाशतद्ण्डान्तं दण्डाभ्यां वर्धयेत्क्रमात ।

वाटभित्तेरिदं मानं तदभ्यन्तरतो गृहम् ॥४॥

चतुरस्त्रं द्विजानां च नृपाणां च विशेषतः ।

अष्टाषट्‌चतुरंशेन दैर्घ्यं स्यात् क्षत्रियादिषु ॥५॥

हीनं षोडशहस्तेभ्यो गृहमानं न कारयेत् ।

नवाष्टासप्तषड्ढस्तैरुत्तुङ्गं तुङ्गमानतः ॥६॥

त्रिचतुर्भागविस्तारा पादोनाग्रविशालका ।

छत्रशीर्षकतुल्याभा चन्द्रनासीविभूषिता ॥७॥

चतुर्दिक्षु चतुर्द्वारोपेता तल्पसमायुता ।

द्वारगोपुरसंयुक्ता नानावयवशोभिता ॥८॥

बहिष्ठात् परिखोपेता सर्वरक्षासमन्विता ।

वाटभित्तिरित्ति प्रोक्ता गृहबाह्यसमावृता ॥९॥

खलूरिखा

मृण्मया वा लुपारूढा तृणादिच्छादनान्विता ।

खलूरिका वा कर्तव्या वेदिकापादशोभिता ॥१०॥

भिन्नाभिन्नगृहम्

गृहक्रिया हि द्विविधा भिन्नाभिन्नप्रकारतः ।

भिन्नं च पिण्डभेदं च वक्ष्ये स्फुटतरं यथा ॥११॥

असन्धिकं भिन्नगृहं ससन्धिकं ह्यभिन्नकं भिन्नगृहेषु तेषु वै ।

चतुर्गृहं दिक्षु गतं प्रधानकं विदिक्षु वा मण्डपकं खलूरिका ॥१२॥

स्याद् वाटभित्तेरबहिः पृथग्‌ गृहं त्रयं द्विकं वैकमसम्पदां पदम् ।

तस्माच्चतुः शालमनिन्दितं परं सविस्तरं तस्य तु मानमुच्यते ॥१३॥

नीचानां नीचमानं स्यात् श्रेष्ठानां श्रेष्ठमुच्यते ।

श्रेष्ठमानं निकृष्टानां सर्वदा न प्रयुज्यते ॥१४॥

क्वचिदिष्टं कनिष्ठानां यन्मानं श्रेष्ठजातिषु ।

गृहविन्यासः

अल्पत्वे वा महत्त्वे वा सीमासूत्रे विनिश्चिते ॥१५॥

सायते चतुरस्त्रे वा चतुष्षष्ट्या विभाजिते ।

रज्जुवंशसिराषट्‌कचतुष्काष्टकसन्धिभिः ॥१६॥

मर्मशूलं च यत्नेने वर्जयेद् वास्तुकोविदः ।

सूत्रादीनां गृहाङ्गैश्च पीडा येत् सर्वनाशनम् ॥१७॥

तस्मात् सर्वप्रयत्नेन सूत्रादीनि विवर्जयेत् ।

पूर्वादिमध्यसूत्राणि चान्नं धान्यं धनं सुखम् ॥१८॥

इति नामानि तन्नामा चत्वारि स्युर्गृहाणि च ।

अन्नालयं धान्यालयं धनालयं सुखालयम् ॥१९॥

मध्यमण्डपप्रमाणम्

कर्तव्यं वास्तुमध्ये तु मण्डपं प्रथमं बुधैः ।

वास्तुव्यासचतुर्भागं मण्डपस्य तु विस्तृतम् ॥२०॥

पञ्चषट्‌सप्तभागाष्टनवभागैकमेव वा ।

सप्तहस्तादि षण्मानं द्विद्विहतविवर्धनात् ॥२१॥

आसप्तदशहस्तान्तं श्रेष्ठमध्यकनिष्ठकम् ।

एकभक्त्या द्विभक्त्या वा चतुष्पादाष्टपादकम् ॥२२॥

द्विजभूपतिवैश्यानां युग्मपादं प्रकीर्तितम् ।

शूद्राणामन्यजातीनामयुग्मस्तम्भमिष्यते ॥२३॥

मध्यवेदिका

द्विजवन्नृपवैश्यानां वैशिष्ट्यं मध्यवेदिका ।

त्रिकालबलिलब्धा च पुष्पगन्धादिपूजिता ॥२४॥

सा त्रितालसमुत्सेधा चोत्सेधसमविस्तृता ।

तन्मध्ये ब्रह्मपीठं स्याद् वेदिकार्धप्रमाणतः ॥२५॥

षट्‌षङ्गुलहीनं स्यात्तन्मानं नृपवैश्ययोः ।

शूद्राद्यन्तरजातीनां न कुर्याद् ब्रह्मवेदिकाम् ॥२६॥

मध्यमण्डपलक्षणम्

सायते चतुरस्त्रे वा तत्तदाकृति मण्डपम् ।

पञ्चताल्म समारब्य त्रित्र्यङ्गुलविवर्धनात् ॥२७॥

नवधा तलिपायामाः सप्ततालान्तमानकाः ।

पञ्चाङ्गुलं समारभ्य त्रयोदशाङ्गुलान्तकाः ॥२८॥

नवधा पादविष्कम्भास्त्वग्रेऽष्टाशविवर्जिताः ।

पादोच्चार्धमधिष्ठानं षडष्टांशोनमेव वा ॥२९॥

पादोच्चे त्रिचतुर्भागं चतुरस्त्रं च वृत्तकम् ।

वस्वस्त्रं चित्रखण्डञ्च स्तम्भानामाकृतिः स्मृता ॥३०॥

शमीकादिरखदिरस्तम्भाश्च द्विजराजयोः ।

सिलीन्ध्रं पिशितं मधूकं वैश्यस्तम्भाः प्रकीर्तिताः ॥३१॥

राजादनं च निम्बं च सिलीन्ध्रः पिशितिन्दुका ।

शूद्राणां स्तम्भवृक्षाश्च त्वक्साराः सर्वयोग्यकाः ॥३२॥

पक्वेष्टाकाभिः सुधया मण्डपं द्विजभूपयोः ।

वैश्यादीनामपक्वाभिर्नानालङ्कारशोभितम् ॥३३॥

प्रपा वा तत्र कर्तव्या नालिकेरदलच्छदा ।

गृहमण्डपयोर्मध्ये त्रिचतुष्पञ्चषट्‌कराः ॥३४॥

सर्वतः समविस्तारं प्रकुर्यादावृतं पथम् ।

एकहस्तं द्विहस्तं वा क्षुद्रे मार्गविशालता ॥३५॥

अन्नागारादिस्थानानि

अन्नागारादिमध्यं तु वास्तुमध्यात् प्रदक्षिणम् ।

आदित्यनन्दपातालभूताङ्गुलमिति क्रमात् ॥३६॥

धर्मनन्दाष्टाधात्वंशा अन्नागारादिपादगाः ॥३७॥

एकैकाङ्‌घ्रिगतं तत्तत्स्तम्भस्थापनकर्मणि ।

वास्तुमध्यादुदक् पूर्वदक्षिणापरतः क्रमात् ॥३८॥

गृहाङ्‌घ्रिमध्ययोर्मध्यभितिर्मध्यमिति स्मृतम् ।

अन्तर्मुखानि गेहानि वास्तुनश्च बहिर्मुखम् ॥३९॥

सुखालयः

महीधरेन्दुभल्लाटमृगादितिपदाश्रितम् ।

सौख्यं महिसुरावासं तत्तारायाममुच्यते ॥४०॥

पञ्चादिनवहस्तान्तं मध्यार्धं च दशार्धकम् ।

सप्तैकादशहस्तं स्यादिति मानत्रयं विदुः ॥४१॥

सामान्यप्रमाणानि

चूल्युच्चं सर्वगेहानां गृहान्तं विपुलं भवेत् ।

पादोदयसमा भित्तिः स्वपादत्रिगुणा ततिः ॥४२॥

गेहतारचतुर्भागपञ्चभागान्तरं क्रमात् ।

पादव्यास इति प्रोक्तं गेहव्यासात्करात्तु वा ॥४३॥

यावन्तो विपुले हस्तास्तावदङ्गुलसंख्यया ।

सर्वेषामपि गेहानां स्तम्भविष्कम्भमिष्यते ॥४४॥

पुनः सुखालयः

महेन्द्रांशे भवेद् द्वारं मुख्यांशे वारिनिःस्त्रवम् ।

ब्राह्मणानामिदं सर्वं सम्पदां स्यात् सदास्पदम् ॥४५॥

अन्नालयः

महेन्द्रार्कार्यके सत्ये भृशभागे महानसम् ।

त्रिहस्तं पञ्चहस्तं च त्र्यर्धहस्तं षडर्धकम् ॥४६॥

चतुर्हस्तं सप्तहस्तं चतुरष्टार्धहस्तकम् ।

पञ्चहस्तं नवहस्तं पञ्चमानं महानसे ॥४७॥

गृहक्षतांशके द्वारं जयन्ते वारिनिःस्त्रवम् ।

प्राच्यावासं नृपस्योक्तं कोशवाहनवर्धनम् ॥४८॥

धान्यालयः

गृहक्षतार्किगन्धर्वभृङ्गराजे विवस्वति ।

धान्यालयं प्रकर्तव्यं तत्तरायाममुच्यते ॥४९॥

पञ्चहस्तं नवहस्तं षडर्धं च दशार्धकम् ।

सप्तैकादशहस्तं स्यान्नवत्रयोदशहस्तकम् ॥५०॥

एकादशपञ्चदशहस्तं पञ्चप्रमाणकम् ।

पुष्पदन्तपदे द्वारं वितथे वारिनिःस्रवम् ॥५१॥

विशां दक्षिणवासं स्याद् धनधान्यसुखावहम् ।

धनालयः

पुष्पदन्तेऽसुरे शोषे वारुने मित्रके पदे ॥५२॥

धनालयं धान्यसमं किञ्चिन्न्यूनत्वमिष्यते ।

शूद्रस्य पश्चिमे वासं धनधान्यशुभप्रदम् ॥५३॥

भल्लाटांशे भवेद् द्वारं सुग्रीवे वारिनिःस्त्रवम् ।

चतुर्णामपि वर्णानामुक्ता वासविधिक्रमः ॥५४॥

गृहोर्ध्वभागाङ्गानि

स्तम्भस्योपरि कर्तव्यं पोतिकोत्तरवाजनम् ।

तुलाजयन्त्यमुमार्गं फलकं भूमिकल्पनम् ॥५५॥

कपोतं तत्प्रतिश्चैव वितस्तिजलकानि च ।

मुष्टिबन्धं मृणाली च दण्डिकां च लुपाक्रियाम् ॥५६॥

लुपापच्छादनं चैव मुखपट्टिकयान्वितम् ।

गृहस्य दक्षिणे पार्श्वे द्वारं प्रति महद्भवेत् ॥५७\।

वास्तुमण्डपप्रमाणम्

द्वित्रिहस्तत्रिहस्तार्धं चतुर्हस्तं च भक्तयः ।

चतुष्पदाद्याद्वात्रिंशद्भक्त्या वा वास्तुमण्डपम् ॥५८॥

एकभक्त्याद्येकत्रिंशद्भक्त्यन्ताल्पेऽन्तरप्रपा ।

सपदा च सविष्टा च नालितालदलच्छदा ॥५९॥

गर्भस्थानम्

गृहाणां गर्भस्थानं तु प्रवक्ष्याम्यनुपूर्वशः ।

देवानां चैव विन्यासे विशेषेण प्रभागतः ॥६०॥

पुष्पदन्ते च भल्लाटॆ महेन्द्रे च गृहक्षते ।

दक्षिने नेत्रभित्तौ तु सौम्यादौ तु चतुर्गृहे ॥६१॥

भित्तिव्यासे नवाष्टांशे बाह्ये तु चतुरंशकम् ।

अन्तस्त्रयांशकं नीत्वा मध्ये गर्भं निधापयेत् ॥६२॥

स्वामिवासस्य विस्तारे पञ्चषट्‍सप्तभागिके ।

नीत्वान्तर्भागिकं नेत्रं तत्प्रदक्षिणभागिके ॥६३॥

स्तम्भमूले विधातव्यं गर्भं गुह्यतरं वरम् ।

द्वारप्रदक्षिने स्तम्भे कभित्तौ गूढपादके ॥६४॥

वास्तुमण्डपमध्यस्य दक्षिणे वाङ्‌घ्रिमूलके ।

पिणभिन्नगृहे गर्भस्थानं पञ्चविधं भवेत् ॥६५॥

मुहूर्तस्तम्भः

तस्योपरि निधातव्यं मुहूर्तस्तम्भमुत्तमम् ।

विधिज्ञैस्तत्र खदिरं खादिरं च मधूककम् ॥६६॥

राजादानं यथासंख्यं विस्तारायाममुच्यते ।

भानुरुद्रदशद्वारवितस्त्यायामसंयुताः ॥६७॥

तत्संख्याङ्गुलविस्तीर्णाः स्वाग्रेऽष्टांशविवर्जिताः ।

भूतसार्धचतुर्वेदगुणतालानिखातकाः ॥६८॥

वृत्तकुड्‌मलखण्डाग्रबुद्बुदाकृतिशीर्षकाः ।

द्विजादीनां चतुर्णां हि स्तम्भाः सम्यक्प्रपूजिताः ॥६९॥

सामान्यविधिः

पिण्डशाला च कर्तव्या त्यक्तमध्यस्थपादका ।

गृहमध्यमभित्तिश्च पादमध्यमवर्जिता ॥७०॥

तामाश्रित्य तु कुल्याभद्वारद्वयमिहेष्यते ।

यत्र चाभ्यन्तरद्वारं पूर्वदक्षिणतो दिशि ॥७१॥

दक्षिणे गृहपार्श्वे तु गृहपार्श्वे महानसे ।

अभ्यन्तरे तु यद् द्वारं पश्चिमोत्तरतो दिशि ॥७२॥

उत्तरे गृहपार्श्वे तु पार्श्वे पश्चिमतो गृहे ।

शालासु भिन्नशालासु सन्धिकर्म न कारयेत् ॥७३॥

देवतास्थापनं पिण्डशालासु तु विधीयते ।

इष्टतो बाह्यदेवानां पद्मजस्य निवेशनम् ॥७४॥

शेषाश्च निष्पदाः सर्वे रक्षणार्थं निवेशिताः ।

कदाचित् पिण्डशालायां मध्यं न प्रविधीयते ॥७५॥

पार्श्वयोः पृष्ठतः पूर्वे पादानां च समुच्चयम् ।

प्रवक्ष्याम्यनुपूर्वेण हस्तसंख्यावशात् पुनः ॥७६॥

त्रिहस्ते वा त्रिहस्तार्धे स्तम्भा अष्टौ समाहिताः ।

चतुर्हस्ते च सार्धे च पञ्चहस्ते च सद्मनि ॥७७॥

द्विरष्टस्तम्भमुद्दिष्ट षट्‌षडर्धे च सप्तके ।

त्रिरष्टाङ्‌घ्रय उद्दिष्टाः सार्धाष्टनवहस्तके ॥७८॥

चतुरष्टाङ्‌घ्रयः प्रोक्ता दशार्धैकादशेऽपि च ।

पञ्चाष्टस्तम्भसंख्याः स्युः सार्धे द्वादशहस्तके ॥७९॥

त्रयोदशविशाले तु षडष्टैवाङ्‌घ्रयः स्मृताः ।

विस्तारे च तथायामे समाः पादास्तु संख्यया ॥८०॥

अलिन्द्रम्

सप्तहस्तं च विस्तीर्णं षड्‌भागेन विभाजयेत् ।

द्विभागेन मुखेऽलिन्द्रं नवहस्तेऽष्टभागके ॥८१॥

त्रिभागं पुरतोऽलिन्द्रमेकादशविशालके ।

दशभागे चतुर्भागमर्कभागे त्रयोदशे ॥८२॥

षडंशं पुरतोऽलिन्द्रमेवं भागक्रमं विदुः ।

स्वामिस्थानम्

स्वामिस्थानस्य विस्तारं चतुष्पञ्चाशदङ्गुलम् ॥८३॥

अष्टसप्ततिमात्रं हि महत्त्वं तु विधीयते ।

षट्‍षडङ्गुलवृद्ध्या तु पञ्चमानं विधीयते ॥८४॥

षष्टिभागे कृते स्तम्भे षोडशांशेन वेदिका ।

वेदिकाद्विगुणं पादं शेषं प्रस्तरमानकम् ॥८५॥

पादबन्धमधिष्ठानं पादं सर्वाङ्गसंयुतम् ।

उत्तरोपरि भुतानि कपोतप्रतिसंयुतम् ॥८६॥

व्यालेभमकरैः सिंहैर्नासिकाद्यैरलंकृतम् ।

द्वारतोरणसंयुक्तं विचित्रान्तरभित्तिकम् ॥८७॥

स्वामिवासमिदं वासे कर्तव्यं चात्र मण्डपम् ।

न जातु स्वामिनो वासे वंशानुगतशायनम् ॥८८॥

स्वामिस्थाने स्थिताः स्तम्भा नेत्रभक्त्या प्रकीर्तिताः ।

एकैकान्तरिताः पादा निरन्तरनिवेशिताः ॥८९॥

मूलस्तम्भार्धविस्तारा यथेष्टालंकृतैर्युताः ।

उपर्युपरि वासानां स्वामिस्थानं विधीयते ॥९०॥

इष्टका सुधया वाऽपि फलकामयभित्तिकम् ।

हेमताम्रादिकं चैव राज्ञां यदि विचित्रकम् ॥९१॥

अन्नागारादिषु द्वौ द्वौ पाञ्चालादिलुपोच्छ्रयौ ।

लुपाक्रियाक्रमं सर्वं पूर्ववत् परिकल्पयेत् ॥९२॥

धनक्षयो मन्दवेधे तीव्रे स्याद् ऋणबन्धनम् ।

त्रिचूली वैश्यशूद्राणां पञ्च सप्त महीभृताम् ॥९३॥

ब्राह्मणांना नवैवं तु एकादशं तु दैविकम् ।

पाषण्ड्याश्रमिणां युग्मसंख्या चूली विधीयते ॥९४॥

गर्भाधानं चङ्‍क्रमणं कभित्तिं मुख्यवासके ।

शिलास्तम्भं तलं कुड्यं नृणां वासे न कारयेत् ॥९५॥

तृणाद्यैर्मृण्मयं छाद्यं लोष्टैश्छाद्यममृण्मयम् ।

ब्रह्मस्थानं तलान्निम्नं गृहान्तःस्थलमिष्यते ॥९६॥

निम्ने गृहस्थले द्वारं प्रच्छन्नजलभूमिकम् ।

सर्वेषामपि वर्णानां पादोच्चार्धं मसूरकम् ॥९७॥

केचित् स्वर्भर्तृवक्षोरुनाभ्युत्सेधं वदन्ति वै ।

अधिष्ठानं च याम्यादि चतुर्गृहविधौ क्रमात् ॥९८॥

एकस्यैव प्रधानत्वादीदृशेषु गृहेषु वै ।

तस्य कर्तृश्च भोगानां स्थानं तत्रैव कल्पयेत् ॥९९॥

भोगविन्यासः

काञ्चीलवणयोः पात्रं प्रागुदग्दिशि विन्यसेत् ।

अन्तरिक्षे भवेच्चुल्ली सत्यके स्यादुलूखलम् ।

ऐशान्यां पचनस्थानं सर्वेषां देहिनां हितम् ॥१००॥

चुल्लीलक्षणम्

वसुभान्वङ्गुलवैपुलोच्छ्रिताभ्यां नयनांशाक्षकराग्रजप्रवृद्ध्या ।

सविकराङ्गुलरत्निकान्तमानं कथितं पञ्चविधं हि चुल्लिभेदम् ॥१०१॥

चतुरर्काद्यवसानमास्यतारं पुटतारं च तथैव पृष्ठकूटम् ।

समतुङ्गं विपुलं तु चुल्लिकार्थं ह्यधमानामधमादिमानमेव ॥१०२॥

नरशीर्षकवन्नृपस्य चुल्ली चतुरस्त्रं द्युसदां महीसुराणाम् ।

चतुरायतकं विशां परेषामितरेषामितरेषु सर्वमिष्टम् ॥१०३॥

चूलीसंख्यम्

इन्द्वग्निभूतमुनिनन्दकरुद्रसंख्या-

श्चूल्यो नृणाममरधाम्नि समासमाः स्युः ।

सर्वाः सुरावनिसुरावनिपेषु योग्याः

शेषेतु तत्तदुदिताश्च मता यमीन्द्रैः ॥१०४॥

पुनर्भोगविन्यासः

अन्नप्राशनमार्यांशे चेन्द्रांशे च सविन्द्रके ॥१०५॥

श्रवणं तु विवस्वांशे मित्रांशे तु विवाहकम् ।

क्षौरमिन्द्रजये विद्याद् वायौ सोमे च सम्मतम् ॥१०६॥

व्ययं चोपनयं चव पितृदौवारिके जले ।

सुगले पुष्पदन्ते च प्रसूतिगृहमिष्यते ॥१०७॥

जलकोशमापवत्से कुण्डमापे विधीयते ।

अङ्कनं तु महेन्द्रांशे पेषणी च महीधरे ॥१०८॥

वस्तुभेदानि

वस्तुभेदं प्रवक्ष्यामि पूर्वोक्ते सद्यमि क्रमात् ।

दिशाभद्राख्यमादौ तु गरुडपक्षं ततः परम् ॥१०९॥

कायभारं तुलानीयमिति वस्तु चतुर्विधम् ।

दिशाभद्रकम्

गेहायासमं दिक्षु भाद्रकं दिशिभद्रकम् ॥११०॥

अङ्गणं दिक्षु कर्तव्यं विदिक्षु प्रतिवाटभूः ।

शेषं पूर्ववदुद्दिष्टं विशेषाद् द्विजभूपयोः ॥१११॥

गरुडपक्षम्

वेश्मन्यपि यथा राज्ञां गरुडपक्षविधिक्रमः ।

कायभारम्

विस्तारद्विगुणायाममायामं पञ्चभागिकम् ॥११२॥

द्विभागं पश्चिमे त्यक्त्वा शेषमष्टाष्टभागिकम् ।

मण्डपादीनि सर्वाणि पूर्ववत् परिकल्पयेत् ॥११३॥

प्रधानं दक्षिणावासं शेषं भोगाधिवासकम् ।

भृङ्गराजनि दौवार्ये सुग्रीवे पितृभागिके ॥११४॥

अरिष्टागारदिष्टं च तत्रोपस्करभूमिकम् ।

वाहनं द्वारवामे च दानशाला च वारूणे ॥११५॥

असुरे धान्यवासं स्यादायुधं चेन्द्रराजके ।

मित्रवासं तथा मित्रे रोगे लूखलयन्त्रकम् ॥११६॥

भूधरे कोशगेहं स्यान्नागांशे घृतमौषधम् ।

जयन्ते चापवत्से च पर्जन्ये च शिवे क्रमात् ॥११७॥

विषं च विषघातं च कूपं देवगृहं भवेत् ।

सवित्राद्यन्तरिक्षान्ते सव्यञ्जनमहानसम् ॥११८॥

वितथे पूष्णि साविन्द्रे भुक्तिगेहं मनोरमम् ।

एवमैश्वर्ययुक्तानां वैश्यानां प्रविधीयते ॥११९॥

विशां यथार्हकं सर्वं त्यक्तपश्चिमभागकम् ।

कायभारमिति प्रोक्तं तुलानीयं प्रवक्ष्यते ॥१२०॥

तुलानीयम्

विस्तारद्विगुणायाममायामं सप्तभागकम् ।

त्रिभागं वस्तुमध्ये तु चतुष्षष्टिविभाजिते ॥१२१॥

मण्डपादीनि सर्वाणि पूर्ववत्‍ परिकल्पयेत् ।

तत्पूर्वापरयोर्द्विद्विभागं त्यक्त्वा प्रयत्नतः ॥१२२॥

तत्र स्थानमलङ्कुर्याद् यथायुक्ति विचक्षणः ।

वायुभल्लाटसोमेषु भवेदास्थानशालकम् ॥१२३॥

मुख्यांशे लूखलं चापे गणिकानां निवेशनम् ।

वाहनं पुरतो वामे शेषं तत्र यथेष्टतः ॥१२४॥

शूद्राणां भोगयुक्तानामेवं सम्यक् प्रकीर्तितम् ।

पर्यन्ते भित्तिके तस्मिन् जलपातं कुलक्षयम् ॥१२५॥

नीव्रसंक्रमणं तस्मिन्नास्ति चेद् यदि वेश्मनि ।

सर्वेषामपि वर्णानां सर्वसम्पत्क्षयो भवेत् ॥१२६॥

गृहविस्तारमानेन चायामेन गृहोन्नतम् ।

उक्तप्रकारं शुभदमन्यथा चेद् विनाशनम् ॥१२७॥

द्वारमानानि

स्तम्भायामेऽष्टांशके सार्धषट् तु

द्वारायामं नन्दभागे तदर्धे ।

त्यक्त्वार्धांशं शेषभागं विशालं

द्वारं नृणां धाम्नि कुर्याद् विधिज्ञैः ॥१२८॥

पादायमे पञ्चभागे युगांशं

द्वारायामं शेषभागं षडंशम् ।

त्र्यर्धं द्व्यर्धं चोत्तराधः प्रतिः स्याद्

द्वारे बन्धं पूर्ववत्तस्य तारम् ॥१२९॥

कर्मकालः

तरुणरविमयूखप्रेक्षणादन्नशालं

ह्यतिनतमपराह्ने वारुणाद्रश्मिजालम् ।

धनगृहमतितुङ्गः दुर्निरीक्षं त्रिशङ्को-

रतितरमुरुतुङ्गं दक्षिणागारमिष्टम् ॥१३०॥

मुनिशुभकररश्मिप्रेक्षणादत्र हेतोः

सुखगृहमतिनीचं चाथ कर्तव्यमेव ।

द्विजनृपवणिजां वै सद्मनां शूद्रकाना-

मुदयनतविभागं प्रोक्तमाद्यैर्मुनीन्द्रैः ॥१३१॥

द्वारस्थानम्

गृहगतवरमैशं राक्षसे पुष्पदन्ते

शुभकरमथ भल्लाटांशकेऽशे महेन्द्रे ।

धनकुलपशुवृद्धिं शंसते तस्य भर्तु-

र्गृहगतशुभमानं पादमध्यं च भित्तेः ॥१३२॥

वासविन्यासः

दक्षिणावसथकं गृहेशितुर्वामरङ्गमुदितं तु योषितः ।

तद्विपर्ययशोभनं तयोश्चित्तदुःखमनिशं ददाति हि ॥१३३॥

मध्यं प्रोक्तं वस्तुगेहाङऽघ्रिकानां

भित्तेर्युक्त्या तत् क्रमं सम्पदृद्ध्यै ।

तत्तन्मिश्रं सर्वसम्पत्क्षयं स्यात्

तस्मात् सम्यक् सम्परीक्ष्यैव कुर्यात् ॥१३४॥

आरम्भकालः

मेषे वृषे चान्नगृहं प्रकुर्या-

न्मृगेन्द्रके कर्कटके च धान्यम् ।

धनं तुलायामथ वृश्चिके वा

सुखालयं वै मकरे च कुम्भे ॥१३५॥

अनिमिषयमकन्याकार्मुके संस्थिते चेत्

सकलदिशि न कुर्यान्मन्दिरं कर्मविद्वान् ।

यदि विधिमनवेक्ष्य स्वेच्छया कर्तुमिच्छेद्

व्रजति यमपुरं वा दासनाशो भवेद् वा ॥१३६॥

इति मयमते वस्तुशास्त्रे चतुर्गृहविधानं

नाम सप्तविंशोऽध्यायः

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP