संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|मयमतम्‌|
अथ दशमोऽध्यायः

मयमतम् - अथ दशमोऽध्यायः

The Mayamatam is a vastusastra. Mayamatam gives indications for the selections of a proper orientation, right dimensions, and appropriate materials.


नगरविधानम्

नगरादीनां मानं विन्यासञ्च क्रमादहं वक्ष्ये ।

नगरमानम्

आद्यं धनुषां त्रिशतं तस्माच्छतदण्डवर्धनादुपरि ॥१॥

साष्टकसप्ततिभेदाश्चाष्टसहस्त्रान्तकं यावत् ।

नगराणां विपुलं हि प्रोक्तं पूर्वोक्तमानेन ॥२॥

शतदण्डादिदशर्द्ध्या त्रिःसप्तत्रिशतदण्डान्तम् ।

क्षुद्राणामिदमुदितं नगराणामेव सर्वेषाम् ॥३॥

उत्कृष्टपुरुअपरिधिर्नृपतेर्यष्टिद्विरष्टसाहस्त्रैः ।

चातुः सहस्त्रकान्तं पञ्चशतोनाद्धि पञ्चपञ्चधा मानम् ॥४॥

त्रिशतादिचतुःशतकं यावद्वूद्ध्या तु विंशतिभिः ।

षड्‌विधमुक्तं खेटं श्रेष्ठे मधे परे विपुलम् ॥५॥

तस्मात् त्रिरष्टवृद्ध्या द्रोणमुखे पञ्चधा मानम् ।

षण्णवतिचतुःशतकं यावत्तावत्तु विस्तारम् ॥६॥

द्विशतदिचतुःशतकं यावत्पञ्चाशदभिवृद्ध्या ।

पञ्चप्रमाणमेवं खर्वटविस्तार उद्दिष्टः ॥७॥

द्विशतादिपङ्‌क्तिवृद्ध्या चत्वारिंशत्त्रिशतदण्डं स्यात् ।

यावन्निगमे विपुलाः प्रोक्तास्त्रिःपञ्चभेदाश्च ॥८॥

शतदण्डे शतवृद्ध्या पञ्चशतं यावदुद्दिष्टम् ।

स्यात् कोत्मकोलकानां विपुलं पञ्चैव भेदेन ॥९॥

तावन्मानं प्रोक्तं पुरविपुले सूरिभिः प्राज्ञैः ।

यावत्पञ्चशतान्तं त्रिशतादारभ्य सप्तधा मानम् ॥१०॥

पञ्चाशद्धनुवृद्ध्या विपुलं कथितं विडम्बस्य ।

प्रागुपदिष्टं मानं ह्येतन्मानं तु वै तेषाम् ॥११॥

द्विगुणं त्रिपादमर्धं पादं तेषां मुखायतं विपुलात् ।

विपुले तु षडष्टांशे भागेनैकेन वायतं पुरतः ॥१२॥

वप्रविधानम्

चतुरस्त्रमायतास्त्रं वृत्तं वृत्तायतं च पुनः ।

स्याद् गोलवृत्तमेवं वप्राकारास्तु पञ्चैव ॥१३॥

पङ्‍कत्यष्टसप्तपञ्चकचतुरंशैस्तत्कृते विपुले ।

मुनिरसशरयुगशिखिभिर्भागैर्वप्रावधिः प्रोक्तः ॥१४॥

द्वित्रिचतुर्हस्तं स्याद्विपुलं सालस्य तुङ्गे तु ।

सप्तदशैकादशभिर्हस्त्रैरग्रं तु त्र्यंशोनम् ॥१५॥

परितः परिखा बाह्येऽबाह्ये देवालयादीनि ।

पेचकभागाद्यासनभागान्तं चण्डितं प्रोक्तम् ॥१६॥

सूत्रादीन्यथ विषमस्थानानि च वर्जयेन्मतिमान् ।

मार्गाः

प्रागुदगग्रं मार्गं तत्र यथेष्टं न्यसेद्विधिना ॥१७॥

दण्डादिसप्तदण्डं यावद्दण्डार्धवृद्ध्या तु ।

मार्गविशालाश्चैते त्रयोदशभेदाः समुद्दिष्टाः ॥१८॥

राजधानी

राष्ट्रस्य मध्यभागे सज्जनबहुले नदीसमीपे च ।

नगरं केवलमथवा राजगृहोपेतराजधानी वा ॥१९॥

दिक्षु चतुर्द्वारयुतं गोपुरयुक्तं तु सालाढ्यम् ।

क्रयविक्रयकैर्युक्तं सर्वजनावाससङ्कीर्णम् ॥२०॥

सर्वसुरालयसहितं नगरमिदं केवलं प्रोक्तम् ।

प्रत्यगुदग्दिशि गहना परितः साला बहिः सपांसुचया ॥२१॥

परितः परिखा बाह्ये शिबिरयुतानेकमुखरक्षा ।

पूर्वायां दक्षिणतश्चाभिमुखा राजबलयुक्ता ॥२२॥

उन्नतगोपुरयुक्ता नानाविधमालिकोपेता ।

सर्वसुरालयसहिता नानागणिकान्विता बहूद्याना ॥२३॥

हस्त्यश्वरथपदातिबहुमुख्या सर्वजनयुक्ता ।

द्वारोपद्वारयुताभ्यन्तरतोऽनेकजनवासा ॥२४॥

या नृपवेश्मसमेता सा कथिता राजधानीति ।

काननवनदेशे वा सर्वजनावाससङ्कीर्णम् ॥२५॥

क्रयविक्रयकैर्युक्तं पुरमुदितं यत्तदेव नगरमिति ।

खेटादिभेदाः

शूद्रैरधिष्ठितं यन्नद्यचलावेष्टितं तु तत्खेटम् ॥२६॥

परितः पर्वतयुक्तं खर्वटकं सर्वजनसहितम् ।

खर्वटखेटकमध्ये यज्जनताढ्यं जनस्थानकुब्जम् ॥२७॥

द्वीपान्तरागवस्तुभिरभियुक्तं सर्वजनसहितम् ।

क्रयविक्रयकैर्युक्तं रत्‍नधनक्षौमगन्धवस्त्वाढ्यम् ॥२८॥

सागरवेलाभ्याशे तदनुगतायामि पत्तनं प्रोक्तम् ।

परनृपदेशसमीपे युद्धारम्भक्रियोपेतम् ॥२९॥

सेनासेनापतियुतमिदमुदितं शिबिरमिति च वरैः ।

सर्वजनैः सङ्कीर्णं नृपभवनयुतं तदेव तथा ॥३०॥

बहुरक्षोपेतं यत् सेनामुखमुच्यते तज्ञ्जैः ।

नद्यद्रिपार्श्वयुक्तं नृपभवनयुतं सबहुरक्षम् ॥३१॥

यन्नृपतिस्थापितकं तत्स्थानीयं समुद्दिष्टम् ।

नद्यब्धिदक्षिणादक्षिणभाग्वणिगादिसंयुक्तम् ॥३२॥

सर्वजनावासं यद् द्रोणमुखं प्रोक्तमाचार्यैः ।

ग्रामसमीपे जनतालयमिदमुदितं विडम्बमिति ॥३३॥

वनमध्ये जनवासं यत्कोत्मकोलकं प्रोक्तम् ।

चातुर्वर्ण्यसमेतं सर्वजनावाससङ्कीर्णम् ॥३४॥

बहुकर्मकारयुक्तं यन्निगमं तत् समुद्दिष्टम् ।

नद्यद्रिवनसमेतं बहुजनयुक्तं सनृपवासम् ॥३५॥

एतत् स्कन्धावारं तत्पार्श्वे चेरिका प्रोक्ता ।

दुर्गाणि

गिरिवनजलपङ्केरिणदैवतमिश्राणि सप्त दुर्गाणि ॥३६॥

गिरिमध्यं गिरिपार्श्वं गिरिशिखरं पार्वतं दुर्गम् ।

अजलं तरुवनगहनं वनदुर्गं तदुभयन्तु मिश्रं स्यात् ॥३७॥

दैवं तु सहजदुर्गं पङ्कयुत्म पङ्कदुर्गं स्यात् ।

नद्यब्धिपरिवृतं यज्जलदुर्गं निर्वनोदमिरिणं स्यात् ॥३८॥

अक्षयजलान्नशस्त्रं ह्यतिविपुलोत्तुङ्गघनसालम् ।

सर्वं हि दुर्गजातं सप्राकारं त्वनेकमुखरक्षम् ॥३९॥

बहिरुदकरहितवनच्छन्नपथं दुष्प्रवेशं च ।

गोपुरमण्डपयुक्तं सोपानच्छन्नमच्छन्नम् ॥४०॥

द्विकवाटचतुष्परिघार्गलहस्तोन्नतेन्द्र्कीलयुतम् ।

सस्थूणमध्यमालयमिण्ठकसहितं सगूढसोपानम् ॥४१॥

द्वाराणि मण्डपसभाशालाकाराणि कार्याणि ।

द्वादश सालाकाराश्चतुरं वृत्तं तदायतं च पुनः ॥४२॥

नन्द्यावर्तं कौक्कुटमिभकुम्भं नागवृत्तं च ।

मग्नचतुरं त्रिकोणमष्टास्त्रं नेमिखण्डं च ॥४३॥

प्राकाराश्चेष्टकया द्वादशहस्तोच्छ्रिताहीनाः ।

उत्सेधार्धविशाला मूले भित्तिः ससञ्चारा ॥४४॥

सालस्याभ्यन्तरतः पांसुचयोपर्यनेकयन्त्रयुतम् ।

परितः परिखोपेतं पांसुचये संहताट्टालम् ॥४५॥

परितः शिबिरोपेतं नानाजनवाससङ्कीर्णम् ।

नृपभवनसमोपेतं हस्त्यश्वरथपदातिबहुमुख्यम् ॥४६॥

धान्यैस्तैलैः क्षारैः सलवणभैषज्यगन्धविषम् ।

लोहाङ्गारस्नायुविषाणवेण्विन्धनैर्युक्तम् ॥४७॥

तृणचर्मशाकयुक्तं सवल्कलं सारदारुयुतम्‌ ।

दुर्गं दुर्गममुक्तं दुर्लङ्घयं दुरवगाहं च ॥४८॥

रक्षार्थं च जयार्थं ह्यरिभिरभेदं च दुर्गमिष्टं स्यात् ।

इन्द्रश्च वासुदेवो गुहो जयन्तश्च वैश्रवणः ॥४९॥

अश्विन्यौ श्रीमदिरे शिवश्च दुर्गा सरस्वती चेति ।

प्राकारान्तर्दिव्या दुर्गनिवेशे च विज्ञेयाः ॥५०॥

एवं दुर्गविधानं सम्यक्‌ प्रोक्तं पुरातनैर्मुनिभिः ।

नगरविन्यासः

सर्वेषां विन्यासं संक्षेपाद्‌ वक्ष्यते क्रमशः ॥५१॥

प्राक्प्रत्यग्गतमार्गा द्वादश दश वाऽष्टषट्‌चतुर्युगलम् ।

तावदुदीचीनास्ते तत्रैवायुग्मसंख्या वा ॥५२॥

एकदशनवसप्तकपञ्चगुणा वैकमार्गा वा ।

युग्मायुग्मपदेषु द्व्येकत्रिभिरंशकैरजांशाः स्युः ॥५३॥

नगरादिनामेवं मार्गाण्युदितानि सर्वेषाम् ।

दण्डवदेका वीथी तद्दण्डकमित्यभीष्टं स्यात् ॥५४॥

उत्तरदिङ्‌मुखमेकं तन्मध्ये सम्प्रयुक्तं चेत् ।

कर्तरिदण्डकमुदितं प्राचीनौ कुट्टिमौ तर्हि ॥५५॥

तद् बाहुदण्डकं स्याद् दिक्षु चतुर्द्वारसंयुक्तम् ।

बहुकुट्टिमसंयुक्तं मध्ये वीथ्या द्विपार्श्वे तु ॥५६॥

शेषं पूर्ववदिष्टं कुटिकामुखदण्डकं प्रोक्तम् ।

प्राचीनोदीचीनैर्मार्गैस्त्रिभिरेव संयुक्तम् ॥५७॥

तत्‌ कलकाबन्धदणकमिति तज्ज्ञैः समुद्दिष्टम् ।

प्राङ्‌मुअवीथ्यस्तिस्त्रश्चोत्तरमार्गास्त्रयश्चैव ॥५८॥

एकैकान्तरितास्ते कुट्टिममार्गास्त्वनेकाश्च ।

वेदीभद्रकमुदितं नगरादिनामिदं शस्तम् ॥५९॥

स्वस्तिकमुदितं ग्रामे यथा तथा स्वस्तिकं विद्यात् ।

प्रागुत्तरमुखमार्गाः षट्‌षडभीष्टास्तु तद्बाह्ये ॥६०॥

प्रागिव मार्गोपेतं वीथिपदं स्वस्तिकं चैव ।

प्राचीनोदीचीनाश्चत्वारश्चैव मार्गाः स्युः ॥६१॥

ब्रह्मावृतपथमेकं कुट्टिममार्गास्त्रयः प्राच्याम् ।

एतद् भद्रकमुदितं नाम्ना नगरादिविन्यासम् ॥६२॥

प्राङ्‌मुखमार्गाः पञ्चैवोत्तरमार्गास्तथैव स्युः ।

बहुकुट्टिमसंयुक्तं भद्रमुखं नाम वस्तु स्यात् ॥६३॥

प्राचीनास्तु षडेवैवोत्तरवक्त्रास्तथा मार्गाः ।

यद् बहुकुट्टिमयुक्तं तद्वस्तु च भद्रकल्याणम् ॥६४॥

पूर्वापरमुखमार्गाः सप्तैवोदङ्‌मुखाश्च तथा ।

शेषं प्रागिव सर्वं विन्यासं तन्महाभद्रम् ॥६५॥

अष्टौ पूर्वमुखास्ते मार्गाश्चाष्टावुदग्वक्त्राः ।

द्वादशमार्गोपेतं बह्वर्गलकुट्टिमैर्युक्तम् ॥६६॥

यत्ततद्वस्तुसुभद्रं नाम्ना विन्यासमुद्दिष्टम् ।

नवनवमार्गाश्चैते प्राचीनाश्चाप्युदीचीनाः ॥६७॥

द्वारोपद्वारयुतं कुट्टिममार्गार्गलैर्युक्तम् ।

राजगृहोपेतं यन्नगरं नाम्ना जयाङ्गं स्यात् ॥६८॥

प्राचीणा दश मार्गाश्चोत्तरमार्गास्तथैव स्युः ।

नृपमन्दिरसंयुक्तं युक्त्यानेकार्गलोपेतम् ॥६९॥

बहुकुट्टिमसंयुक्तं विजयं नाम्ना वरैः प्रोक्तम् ।

प्राचीनास्त्वेकादश मार्गा रुद्र उदीचीनाः ॥७०॥

ब्रह्मांशादपरांशो यदभीष्ट तत्र नृपवासम् ।

तन्मुखतोऽदभ्रमहाङ्गणकं स्यादिष्टभागे तु ॥७१॥

तत्रान्तःपुरवासं शेशं सर्वं समुन्नेयम् ।

तत्प्रागुदग्गतमार्गा सा कथिता राजवीथीति ॥७२॥

तस्या द्विपार्श्वयोः स्यात्सैश्वर्याणां तु मालिकापङ्‌क्तिः ।

तत्पार्श्वयोर्निवासो वणिजां स्यात्तस्य दक्षिणतः ॥७३॥

स्यत्तन्तुवायवासं ह्युत्तरतश्चक्रिणां वासम् ।

तत्तज्जात्यन्तरगृहमथ तत्सामीप्यतः कुर्यात् ॥७४॥

शेषं प्रागिव सर्वं योग्यं तत्सर्वतोभद्रम् ।

एवं षोडश भेदा ह्युदिताश्चाद्यैर्मुनीन्द्रैस्तु ॥७५॥

मार्गच्छेदं नेष्टं पदमध्ये चत्वर्म न स्यात् ।

शेषं युक्त्यानुक्तं सम्यग्योज्यं नृपेच्छया तज्ज्ञैः ॥७६॥

क्षुद्राणामपि चैषां मध्यानां चापि सर्वेषाम्‌‍ ।

अन्तरापणम्‌

तत्र कुटुम्बावलिक्म वक्ष्येऽहं चान्तरापणकम् ॥७७॥

परितो रथपथयुक्तं मध्ये वणिजां गृहश्रेणी ।

तद्दक्षिणतः पार्श्वे गेहं स्यात्तन्तुवायानाम् ॥७८॥

उत्तरतस्तद्वासावलिकं स्याच्चक्रिकाणां तु ।

कर्मोपजीविनां स्याद्वासं रथपथ्यनेकानाम् ॥७९॥

ब्रह्मावृतपथमेकं तत्रान्तरापणं कार्यम् ।

ताम्बूलादि फलञ्च प्रोक्तं सारान्वितं द्रव्यम् ॥८०॥

ईशानादिमहेन्द्रद्वारान्तं चान्तरापणकम् ।

तत्रैव मत्स्यमांसं शुष्कं शाकञ्च विज्ञेयम् ॥८१॥

महेन्द्राद्यग्न्यन्तं भक्ष्यं भोज्यं च निर्दिष्टम् ।

अग्न्यादि गृहक्षतपर्यन्तं तत्र भाण्डानि ॥८२॥

तस्मान्निऋतिपदान्तं कंसादिकमत्र विज्ञेयम् ।

स्यात् पुष्पदन्तभागान्त पितृभागादि वस्त्रं स्यात् ॥८३॥

तस्मात् समीरणान्तं तण्डुलधान्यादिकं च कटम् ।

स्याद् भल्लाटपदान्तं वाय्वादिकं वस्त्रकादीनाम् ॥८४॥

तत्रैव लावणादिद्रव्यं तैलादिकं ज्ञेयम् ।

तस्मादिशपदान्तं गन्धं पुष्पादिकं विहितम् ॥८५॥

एवं नवान्तरापणमुदितं तत्परितस्तु मध्ये ।

अभ्यन्तरगतमार्गेष्वथ रत्‍नं हाटकं वस्त्रम् ॥८६॥

माञ्जिष्ठं तु मरीचं पिप्पलकं चापि हारिद्रम् ।

मधुघृततैलादिकमथ भैषज्यं सर्वतः कार्यम् ॥८७॥

आर्यपदे च विवस्वति मित्रे पृथिवीधरे च पदे ।

शास्ता दुर्गा गजमुखलक्ष्म्यौ चात्रेव विज्ञेयाः ॥८८॥

देवालयमथ परितो ग्रामे यथा तथा विहितम् ।

परितः सर्वजनालयमुदितं किञ्चित्ततो दूरे ॥८९॥

नगराद् द्विशतं दण्डं नीत्वा प्राच्यां तु वाग्नेय्याम् ।

चण्डालकुटीराणि तत्रैव तु कोलिकानां तु ॥९०॥

अस्मिन् सर्वमनुक्तं ग्रामे तु यथा तथा विहितम् ।

पत्तनमृजुवीथियुतं नैव स्यादन्तरापणं तत्र ।

शेषाणामपि तत्तद्योग्यवशात्तत्र विज्ञेयम् ॥९१॥

स्थानीयदुर्गपुरपत्तनकोत्मकोल-

द्रोणामुखानि निगमञ्च तथैव खेटम् ।

ग्रामञ्च खर्वटमितीह दशैव युक्त्या-

धिष्ठानकानि कथितानि पुरातनार्यैः ॥९२॥

एवं प्रोक्तं भूमिदेवादिकानां वर्णानां चाप्यत्र जात्यन्तराणाम् ।

ग्रामादीनां मानविन्यासमार्गं सालङ्कारं चारु संक्षिप्य तन्त्रात् ॥९३॥

दत्तान्नृपः स्थपतिकादिचतुष्टयेभ्यो

मानादिकर्मनिपुणेभ्य इडां च गाञ्च ।

नित्यं यथा जगति वित्तमनेकवस्तू-

न्याचन्द्रतारमधिवासभुवं मुदा सः ॥९४॥

इति मयमते वस्तुशास्त्रे नगरविधानो

नाम दशमोऽध्यायः

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP