संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|मयमतम्‌|
अथ चतुर्थोऽध्यायः

मयमतम् - अथ चतुर्थोऽध्यायः

The Mayamatam is a vastusastra. Mayamatam gives indications for the selections of a proper orientation, right dimensions, and appropriate materials.


(भूपरिग्रहः)

भूग्रहणे कर्त्तव्यानि

आकारवर्णशब्दादिगुणोपेतं भुवः स्थलम् ।

संगृह्य स्थपतिः प्राज्ञो दत्त्वा देवबलिं पुनः ॥१॥

स्वस्तिवाचकघोषेण जयशब्दादिमङ्गलैः ।

अपक्रामन्तु भूतानि देवताश्च सराक्षसाः ॥२॥

वासान्तरं व्रजनस्मात्‍ कुर्यां भूमिपरिग्रहम् ।

इति मन्त्रं समुच्चार्य विहिते भूपरिग्रहे ॥३॥

कष्ट्‌वा गोमयमिश्राणि सर्वबीजानि वापयेत् ।

दृष्ट्‌वा तानि विरूढानि फलपक्वगतानि च ॥४॥

सवृषाश्च सवत्साश्च ततो गास्तत्र वासयेत् ।

यतो गोभिः परिक्रान्तमुपघ्राणैश्च पूजितम् ॥५॥

संह्रष्टवृषनादैश्च निर्धौतकलुषीकृतम् ।

वत्सवक्त्रच्युतैः फेनैः संस्कृतं प्रस्नवैरपि ॥६॥

स्नातं गोमूत्रसेकैश्च गोपुरीषैः सलेपनम् ।

च्युतरोमन्थनोद्गारैर्गोष्पदैः कृतकौतुकम् ॥७॥

गोगन्धेन समाविष्टं पुण्यतोयैः शुभं पुनः ।

तथा पुण्यतिथोपेते नक्षत्रविषये शुभे ॥८॥

करणे च सुलग्ने च मुहूर्ते च बुधेप्सिते ।

अक्षतैः श्वेतपुष्पैश्च बलिकर्म विधीयते ॥९॥

ब्राह्मणैश्च यथाशक्त्या वाचयेत् स्वस्तिवाचकम् ।

वस्तुमध्ये ततस्तस्मिन् खानयेद् वसुधातलम् ॥१०॥

अरत्‍निमात्रगम्भीरं चतुरस्त्रसमन्वितम् ।

दिग्भागस्थमसम्भ्रान्तमसंक्शिप्तसमुच्छ्रयम् ॥११॥

अर्चयित्वा यथान्यायं तं कूपमभिवन्द्य च ।

चन्दनाक्षतमिश्रेण सर्वरत्‍नोदकेन च ॥१२॥

तस्य कूपस्य चाभ्याशे शुचिर्भूत्वा समाहितः ॥१३॥

भूमौ दर्भावकीर्णायां संविशेत् प्राक्शिरा बुधः ।

अयं मन्त्रः -

अस्मिन् वस्त्नि वर्धस्व धनधान्येन मेदिनि! ॥१४॥

उत्तमं वीर्यमास्थाय नमस्तेऽस्तु शिवा भव ।

उपवासमुपक्रामेदेतं मन्त्रं जपंस्ततः ॥१५॥

अह्न आदौ परीक्षेत तं कूपं स्थपतिर्बुधः ।

सावशेषं जलं दृष्ट्‌वा तद्‌ ग्राह्यं सर्वसम्पदे ॥१६॥

क्लिन्ने वस्तुविनाशाय शुष्के धान्यधनक्षयः ।

पूरिते तन्मृदा खाते समता मध्यमा मता ॥१७॥

तन्मध्यावटसन्दृष्टप्रदक्षिणचरोदकाम् ।

सुरभिप्रतिमां भूमिं गृह्णीयात् सर्वसम्पदे ॥१८॥

एवं यथोक्तविधिना विविधं विदित्वा

ग्रामाग्रहारपुरपत्तनखर्वटानि ।

स्थानीयखेटनिगमानि तथेतराणि

यः संविविक्षुरवनीग्रहणं विदध्यात् ॥१९॥

इति मयमते वास्तुशास्त्रे भूपरिग्रहो

नाम चतुर्थोऽध्यायः

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP