संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|मयमतम्‌|
अथैकोनविंशोऽध्यायः

मयमतम् - अथैकोनविंशोऽध्यायः

The Mayamatam is a vastusastra. Mayamatam gives indications for the selections of a proper orientation, right dimensions, and appropriate materials.


(एकभूमिविधानम्)

एकभौमं चतुर्मानं वक्ष्ये संक्षिप्य शास्त्रतः ।

त्रिचतुर्हस्तमारभ्य नव पङ्‍क्त्यन्तविस्तृतम् ॥१॥

तारे सप्तदशोत्सेधमध्यर्धं तत्त्रिपादकम् ।

द्विगुणं तु तदुत्सेधं शान्तिकं पौष्टिकं भवेत् ॥२॥

जयदं चाद्भुतं चैव चतुर्धोदयमीरितम् ।

चतुरं वृत्तमायामं द्व्यस्त्रवृत्तं षडस्त्रकम् ॥३॥

अष्टास्त्रमाकृतिर्ह्येषां शिखरेऽपि तथैव च ।

मुखमण्डपम्

समं त्रिपादमर्धं वा मुखमण्डपमिष्यते ॥४॥

समं तन्मण्डपं तस्य सान्तरालं सवेशकम् ।

युग्मस्तम्भसमायुक्तं युक्त्या सर्वाङ्गशोभितम् ॥५॥

सार्धहस्तं द्विहस्तं वा प्रासादस्यांशमेव वा ।

अन्तरालस्य विस्तारं द्विदण्डं तस्य वेशनम् ॥६॥

सावकाशान्तरालं चेद् द्वित्रिहस्तान्तरं तु वा ।

पार्श्वे सोपानसंयुक्तं हस्तिहस्तविभूषितम् ॥७॥

धाम्नः कुड्यस्यार्धकं तत्समं वा

पादोनं वा भित्तिविष्कम्भमानम् ।

पार्श्वे चैतद् द्वित्रिदण्डैस्तु वेशं

कुर्यादग्रे मण्डपस्यास्य धीमान् ॥८॥

तत्युन्नतायतकरेषु च हस्तमानाद्

हीनं त्रिपादकरमर्धमथापि पादम् ।

तत्रैव वस्तुनि यथोचितमाचरेद्वै

हानिं च वृद्धिकमनिन्द्यमनेकशास्त्रैः ॥९॥

धामपर्यायनामानि

विमानं भवनं हर्म्यं सौधं धाम निकेतनम् ।

प्रासादं सदनं सद्म गेहमावासकं गृहम् ॥१०॥

आलयं निलयं वासमास्पदं वस्तु वास्तुकम् ।

क्षेत्रमायतनं वेश्म मन्दिरं धिष्ण्यकं पदम् ॥११॥

लयं क्षयमगारं च तथोदवसितं पुनः ।

स्थानमित्येवमुक्ताश्च पर्यायाख्या हि पण्डितैः ॥१२॥

गर्भगृहमानम्

हर्म्यतारत्रिभागैकं भूतांशेषु गुणांशकम् ।

धातुभागे युगांशः स्याद्बाणांशं नवभागिके ॥१३॥

रुद्रांशे रसभागं तु धातु त्रयोदशांशके ।

तिथ्यंशे वसुभागं तु सप्तदश नवांशकम् ॥१४॥

विस्तारार्धं तु ते सर्वे नालीगृहविशालताः ।

स्थूपिकामानम्

फलिके पञ्चभाग तु युगार्धं पद्मविस्तृतम् ॥१५॥

पद्मतारत्रिभागैकं कुम्भतारमिति स्मृतम् ।

कुम्भतारत्रिभागैकं कुम्भस्याधो वलग्नकम् ॥१६॥

वलग्नस्य त्रिभागैकं कुम्भस्योपरि कन्धरम् ।

कन्धरत्रिगुणं पाली तत्त्रिभागेन कुड्‌मलम् ॥१७॥

समं त्रिपादमर्धं वा महानासीविनिर्गमम् ।

तद्व्यासत्रिचतुर्भागहीनं स्कन्धान्ततुङ्गकम् ॥१८॥

शक्तिध्वजं तदर्धोच्चं त्रिपादं वा विधीयते ।

कन्धरोच्चत्रिभागैकं वेदिकोदयमीरितम् ।

सार्धदण्डं द्विदण्डं वा क्षुद्रनास्या विशालकम् ॥१९॥

द्वारम्

पादोत्सेधे पङ्क्तिनन्दाष्टभागे द्वारोत्सेधं तत्तदेकांशहीनम् ।

विस्तारं स्यात्तत्तदुच्चार्धमानं द्वारं कुर्याद्धर्म्यमध्ये नृपाणाम् ॥२०॥

योगव्यासं पादविष्कम्भमानं पादाधिक्यं वा तदर्धं त्रिपादम् ।

बाहुल्यं स्यादुच्छ्रये वेदभागे बाह्ये साब्जक्षेपणं तत्त्रिभागैः ॥२१॥

भित्तिव्यासे द्वादशांशे तु बाह्ये

पञ्चांशान्तद्वारयोगस्य मध्यम् ।

तद्वच्चान्तः स्तम्भमध्यं तयोस्त

न्मध्यं प्रोक्तं भित्तिमध्यं विधिज्ञैः ॥२२॥

नालमानम्

जन्मान्तं वा जगत्यन्तं कैरवान्तं गलान्तकम् ॥२३॥

पट्टिकान्तं तलं पञ्चभेदं सर्वेषु धामसु ।

छिद्रं विद्यादधश्चोर्ध्वे बाह्ये नालं प्रयोजयेत् ॥२४॥

द्वादशाङ्गुलमारभ्य त्रित्र्यङ्गुलविवर्धनात् ।

चतुर्विंशाङ्गुलं यावदायामं पञ्चधा भवेत् ॥२५॥

अष्टाङ्गुलं समारभ्य द्विद्व्यङ्गुलविवर्धनात् ।

तारं षोडशमात्रान्तं पञ्चधा परिकीर्तितम् ॥२६॥

समं त्रिपादमर्धं वा घनं छिद्रं तु मध्यमे ।

त्रिचतुष्पञ्चषण्मात्रं तारं तत्समनिम्नकम् ॥२७॥

मुलात् पञ्चत्रिभागं स्यादग्रं धारासमन्वितम् ।

घटितं सिंहवक्त्रेण किञ्चिन्मूलान्नताग्रकम् ॥२८॥

एवं नालं प्रकर्तव्यं वामे प्रासादमध्यमे ।

अन्तःपीठस्य नालस्य समं वा बहिरिष्यते ॥२९॥

अलङ्करणम्

विस्तरायाममुत्सेधं सर्वाण्यङ्गानि च क्रमात् ।

संक्षेपतः समादिष्टान्यलङ्कारमथोच्यते ॥३०॥

वृत्तग्रीवामस्तकं वैजयन्तं श्रीभोगं स्यात् कर्णकूटोपयुक्तम् ।

मध्येभद्रं श्रीविशालं तदेव वस्वस्त्रं चेच्छीर्षकं स्वस्तिबन्धम् ॥३१॥

वेदास्त्राभं तच्छिरः श्रीकरं स्याद् द्व्यस्त्रं वृत्तं हस्तिपृष्ठं हि नाम्ना ।

ऋत्वस्त्राभं शीर्षकं स्कन्दकान्तं तत्तन्नाम्ना तत्तदायामयुक्ते ॥३२॥

मध्ये भद्रयुतं कर्णकूटयुक्तं तु मस्तके ।

कोष्ठकं भद्रनास्यङ्गं वृत्तं वा गलमस्तकम् ॥३३॥

नाम्नैतत् केसरं प्रोक्तं युगास्त्रं वा गलं शिरः ।

पञ्चसप्तर्तुभागे तु त्रिद्व्यंशैर्मध्यभद्रकम् ॥३४॥

धामभेदाः

नागरं द्राविडं चैव वेसरं च त्रिधा मतम् ।

चतुरस्त्रायतास्त्रं यन्नागरं परिकीर्तितम् ॥३५॥

अष्टास्त्रं च षडस्त्रं च तत्तदायाममेव च ।

सौधं द्राविडमित्युक्तं वेसरं तु प्रकथ्यते ॥३६॥

वृत्तं वृत्तायतं द्व्यस्त्रं वृत्तं चान्यं प्रकथ्यते ।

स्थूप्यन्तं चतुरस्त्रं यन्नागरं परिकीर्तितम् ॥३७॥

ग्रीवात् प्रभृति वस्वस्त्रं विमानं द्राविडं भवेत् ।

ग्रीवात् प्रभृति वृत्तं यद् वेसरं तदुदाह्रतम् ॥३८॥

विमानतलदेवता

तले तले विमानानां दिक्षु देवान् न्यसेत् क्रमात् ।

पूर्वायां द्वारपालौ तु नन्दिकालौ च विन्यसेत् ॥३९॥

दक्षिणे दक्षिणामूर्ति पश्चिमेऽच्युतमेव हि ।

अथवा लिङ्गसम्भूतमुतरे तु पितामहम् ॥४०॥

मण्डपे मध्यदेशे तु दक्शिणे तु विनायकम् ।

तत्पूर्वे पश्चिमे वाऽपि नृत्तरूपं विशेषतः ॥४१॥

कात्यायनीमुदग्भागे क्षेत्रपालं तथैव च ।

स्थानकासनसंयुक्ता दिशामूर्तीर्न्यसेद् बुध॥४२॥

विशेषेण कथोपेतं रूपाण्यपि विधानतः ।

एवं मूलतले प्रोक्तमुपर्युपरि वक्ष्यते ॥४३॥

पुरन्दरं न्यसेत् पूर्वे सुब्रह्मण्यमथापि वा ।

दक्षिणे वीरभद्रः स्यान्नारसिंहश्च पश्चिमे ॥४४॥

उत्तरे तु विधाता स्याद् धनदो वा विधीयते।

एवं द्वितलविन्यासं त्रितले तु मरुद्गणान् ॥४५॥

तले तलेऽमरान् सिद्धान् गन्दह्र्वादिमुनीन् न्यसेत् ।

षोडश प्रतिमाश्चैव सर्वत्र परिकीरिताः ॥४६॥

ग्रीवाधस्तात् प्रतेरूर्ध्वे कोणे कोणे वृषान् न्यसेत् ।

सर्वेषामपि देवानां तत्तद्वाहनमीरितम् ॥४७॥

प्रदक्षिणावृतं तस्य सर्वदेवालये तथा ।

इत्येवमादिभिर्युक्तं विमानं सम्पदां पदम् ॥४८॥

कूटैर्नीडैस्तोरणैर्मध्यभद्रैयुक्तायुक्तं तत्तु सर्वाङ्गसोभम् ।

नानधिष्ठानाङ्‌घ्रिवेद्यादियोगं धाम प्रोक्तं तैतिलानां मयेह ॥४९॥

इति मयमते वस्तुशास्त्रे एकभूमिविधानं नामैकोनविंशोऽध्यायः

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP