पुरुषोत्तमजगन्नाथमाहात्म्यम् - अध्याय ४

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ श्रीरुवाच ॥
सीमाप्रतीची क्षेत्रस्य शंखाकारस्य मूर्द्धनि ॥
सर्वकामप्रदो देवः स आस्ते वृषभध्वजः ॥१॥
शंखाग्रे नीलकण्ठः स्यादेतत्क्रोशं सुदुर्लभम् ॥
परमं पावनं क्षेत्रं साक्षान्नारायणस्य वै ॥२॥
सिंधुराजस्य सलिलाद्यावन्मूलं वटस्य वै ॥
शंखस्योदरभागस्तु समुद्रोदकसंप्लुतः ॥३॥
यत्संपर्कात्समुद्रोऽत्र तीर्थराजत्वमागतः ॥
यथायं भगवान्मुक्तिप्रदो दृष्टिपथं गतः ॥४॥
तथेदं मरणात्क्षेत्रं सिंधुः स्नानाद्विमुक्तिदः ॥
चिच्छेद ब्रह्मणः पूर्वं रुद्रः क्रोधात्तु पञ्चमम् ॥५॥
तच्छिरो दुस्त्यजं गृह्णन्ब्रह्मांडं परिबभ्रमे ॥
अत्रागतो यदा ब्रह्मकपालं परिमुक्तवान् ॥६॥
कपालमोचनं लिंगं द्वितीयावर्तसंस्थितम् ॥
कपालमोचनं पश्येत्पूजयेत्प्रणमेच्च यः ॥७॥
ब्रह्महत्यादिपापानां कंचुकं विजहात्यसौ ॥
तस्य दक्षिणपार्श्वे तु मरणं भवमोचनम् ॥८॥
तृतीयावर्तगामाद्यां शक्तिं मे विमलाह्वयाम् ॥
जानीहि धर्मराज त्वं भुक्तिमुक्तिफलप्रदाम् ॥९॥
य इमां पूजयेद्भक्त्या प्रणमेत्कीर्तयेत्तु वा ॥
सर्वान्कामानवाप्नोति मुक्तिं चांते च विंदति ॥१०॥
नाभिदेशे स्थितं ह्येतत्त्रयं कुंडं वटो विभुः ॥
कपालमोचनाद्यावदर्द्धाशिनी प्रतिष्ठिता ॥११॥
मध्यं शंखस्य जानीयात्सुगुप्तं चक्रपाणिना ॥
अर्द्धमश्नाति सलिलं महाप्रलयवर्द्धितम् ॥१२॥
सृष्ट्यादौ धर्मराजेयं शक्तिर्मेऽर्द्धांशिनी स्मृता ॥
तां दृष्ट्वा प्रणमेद्यस्तु भोगान्सोऽश्नाति शाश्वतान् ॥१३॥
सिन्धुराजस्य सलिलाद्यावन्मूलं वटस्य वै ॥
कीटपक्षि मनुष्याणां मरणान्मुक्तिदो मतः ॥१४॥
अन्तर्वेदी त्वियं पुण्या वांछ्यते त्रिदशैरपि ॥
यत्र स्थितां हि पश्यंति सर्वांश्चक्राब्जधारिणः ॥१५॥
पृथिव्यां यानि तीर्थानि गगने च त्रिविष्टपे ॥
सार्द्धत्रिकोटिसंख्यानि स्वर्गमोक्षप्रदानि वै ॥१६॥
तेषामयं तीर्थराजः कीर्तितः पुरुषोत्तमः ॥
सर्वेषां मुक्तिक्षेत्राणामिदं सायुज्यदं मतम् ॥१७॥
अत्र स्थिता न शोचंति जराजन्ममृतिष्वपि ॥
कुण्डं ह्येतद्रोहिणाख्यं कारुण्याख्यजलेन वै ॥१८॥
संभृतं तिष्ठते नित्यं स्पर्शनाद्बंधमुक्तिदम् ॥
अत्र प्रतिष्ठितं वारि प्रलये यत्प्रवर्द्धते ॥१९॥
अत्रैव लीयते पश्चात्तस्माद्रोहिणसंज्ञितम् ॥
तस्मात्ते माऽत्र चिंतास्तु स्वाधिकारविपर्यये ॥२०॥
मोक्षाधिकारिणामत्र नेश्वरस्त्वं परेतराट् ॥
धर्मराजं समादिश्य लक्ष्मीरेवं पुरः स्थितम् ॥२१॥
ब्रह्माणमाह जगतामंबा सप्रश्रया गिरा ॥
पितामह जगन्नाथ विदितं सर्वमेव यत् ॥२२॥
मोक्षदं सर्वजंतूनामेतत्क्षेत्रं समादिश ॥
कामाख्यं क्षेत्रपालं च विमलं वा तपास्थिता ॥२३॥
साक्षाद्ब्रह्मस्वरूपोऽसौ नृसिंहो दक्षिणे विभोः ॥
हिरण्यकशिपोर्वक्षो विदार्यायं प्रभोज्ज्वलः ॥२४॥
दर्शनादस्य नश्यंति पातकानि न संशयः ॥
भुक्तेर्मुक्तेश्च योग्यः स्यान्नात्र कार्या विचारणा ॥२५॥
अस्याग्रे संत्यजन्प्राणान्ब्रह्मसायुज्यमाप्नुयात् ॥
यत्किंचित्कुरुते कर्म कोटिकोटिगुणं भवेत् ॥२६॥
छायैषा कल्पवृक्षस्य नृसिंहार्केण भासिता ॥
तस्यां नश्यत्यविद्या हि ज्ञानतोऽज्ञानतो मृतौ ॥२७॥
वेदांतेषु प्रसिद्धैस्तैर्विज्ञानैः श्रवणादिभिः ॥
मूढानां दुर्लभैर्विप्रा विनाप्यत्र विमोचनम् ॥२८॥
अविमुक्ते मुमुक्षोस्तु कर्णमूले महेश्वरः ॥
दिशति ब्रह्मसंज्ञानं बोधोपायं कृपानिधिः ॥२९॥
तेन बुद्या समभ्यस्य क्रमान्मोक्षमवाप्नुयात् ॥
उपदेष्टुर्महिम्ना हि तस्य ज्ञानं न हीयते ॥३०॥
अत्र त्यजंति ये प्राणांस्तेषां तत्क्षण एव हि ॥
स्वरूपाज्जायते मुक्तिः संशयो माऽस्तु ते यम ॥३१॥
गतागत प्रसक्तानां कर्मिणां मूढचेतसाम् ॥
वैवस्वत कदाचिन्नो विश्वासो ह्यत्र जायते ॥३२॥
उत्सृज्य वारि गांगेयं स्वादु शीतं सुनिर्मलम् ॥
पिपासुः पल्वलं याति तद्वत्ते मूढचेतसः ॥३३॥
भ्रमंति तीर्थान्यन्यानि त्यक्त्वैतत्क्षेत्रमुत्तमम् ॥
पलाशामोदकैस्तृप्ता लभंते श्रमजं फलम् ॥३४॥
स्नानादब्धिदृशा देवश्छायया कल्पपादपः ॥
यत्र कुत्रापि च क्षेत्रं मरणान्मुक्तिदं नृणाम् ॥३५॥
यो यत्र विषये भक्त्या विश्वासं कुरुते नरः ॥
स तु तेनैव मुच्येत नेदृशं तीर्थमस्ति वै ॥३६॥
एतत्त्यक्त्वान्यतीर्थे वै विदधाति रुचिं तु यः ॥
नूनं स मायया विष्णोर्वंचितो लोभलालसः ॥३७॥
उपदेशेन बहुना न प्रयोजनमस्ति ते ॥
प्रत्यक्षो ह्यनुभूतोऽयं करटो विष्णुरूपधृक् ॥३८॥
अन्तर्वेदीरक्षणार्थं शक्तयोऽष्टौ प्रकीर्तिताः ॥
उग्रेण तपसा पूर्वमहं रुद्रेण भाविता ॥३९॥
पत्न्यर्थं सा मया सृष्टा गौरी तस्याथ भाविनी ॥
सर्वसौंदर्यवसतिर्वपुषो मे विनिर्गता ॥४०॥
तदादिष्टा मया भद्रे वचनं मे प्रियं कुरु ॥
अन्तर्वेदी रक्ष मम परितस्त्वं स्वमूर्तिभिः ॥४१॥
सा तु तिष्ठति मत्प्रीत्या अष्टधा दिक्षु संस्थिता ॥
मंगला वटमूले तु पश्चिमे विमला तथा ॥४२॥
शंखस्य पृष्ठभागे तु संस्थिता सर्वमंगला ॥
अर्द्धांशिनी तथा लंबा कुबेरदिशि संस्थिता ॥४३॥
कालरात्रिर्दक्षिणस्यां पूर्वस्यां तु मरीचिका ॥
कालरात्र्यास्तथा पश्चाच्चंडरूपा व्यवस्थिता ॥४४॥
एताभिरुग्ररूपाभिः शक्तिभिः परिरक्षितम् ॥
अल्पपुण्यस्य पुंसो हि स्थानमेतत्सुदुर्लभम् ॥४५॥
एतासामष्टशक्तीनां दर्शनात्कीर्तनात्तथा ॥
नश्यंति सर्वपापानि हयमेधफलं लभेत् ॥४६॥
रुद्राण्याश्चाष्टधा भेदं दृष्ट्वा रुद्रोऽपि शंकरः ॥
आत्मानमष्टधा भित्त्वा उपास्ते परमेश्वरम् ॥४७॥
आराध्य तपसा विष्णुं प्रार्थयद्वरमुत्तमम् ॥
यत्र त्वं देव तत्राहं वसेयं हि यथासुखम् ॥४८॥
त्वामृते कमलाकांत नान्यन्निर्वाणकारणम् ॥
अंतर्यामिन्प्रभो मे त्वं त्वां विना विग्रहः कुतः ॥४९॥
मूढा ये त्वां न जानंति हृष्यंति विषयेऽशुचौ ॥
निर्मलांबरसंकाश त्वामहं शरणं गतः॥५०॥
॥जैमिनिरुवाच ॥
भगवानपि रुद्रं तं क्षेत्रपालं तथा विभुः ॥
स्थापयामास परितः स्वयं मध्ये व्यवस्थितः ॥५१॥
कपालमोचनं नाम क्षेत्रपालं यमेश्वरम् ॥
मार्कण्डेयं तथेशानं बिल्वेशं नीलकंठकम् ॥५२॥
वटमूले वटेशं च लिंगान्यष्टौ महेशितुः ॥
यानि दृष्ट्वा तथा स्पृष्ट्वा पूजयित्वा विमुच्यते ॥५३॥
अत्र क्षेत्रे मृता ये च न तेषां तु प्रभुर्यमः ॥
यदर्थमागतस्त्वं हि तदन्यत्र प्रसाधय ॥५४॥
तथाप्यसौ जगन्नाथो भक्तायात्मसमर्पकः ॥
यमेन तोषितो भक्त्या प्रपन्नार्तिहरः प्रभुः ॥५५॥
सुदर्शनेन चक्रेण मायां च व्यवधास्यति ॥
अत्याज्येऽस्मिन्क्षेत्रवरे स्वर्णवालुकया वृते ॥५६॥
तं यमं वंचयित्वा तु प्रस्थापय्य यमालयम् ॥
साधु मत्वा ततः प्राह ब्रह्माणं पुरतः स्थितम् ॥५७॥
  श्रीरुवाच ॥
इंद्रद्युम्नो नाम राजा युगे सत्ये भविष्यति ॥
वैष्णवः सर्वयज्ञानामाहर्त्ता शास्त्रकोविदः ॥५८॥
अत्रागत्य महाभक्तिं करिष्यति नृपोत्तमः ॥
भगवत्प्रीतये येन वाजिमेधसहस्रकम् ॥५९॥
करिष्यते प्रजानाथ तदनुग्रहकारणात् ॥
एकदारुसमुत्पन्नश्चतुर्द्धा संभविष्यति ॥६०॥
दारवप्रतिमानानि विश्वकर्मा घटिष्यति ॥
प्रतिष्ठापयिता त्वं हि इंद्रद्युम्नप्रसादितः ॥६१॥
अस्माकं सदृशानां च प्रतिमानां पितामह ॥
तद्रूपका प्रतिष्ठा हि घटना च भविष्यति ॥६२॥
इति श्रुत्वा श्रियो वाक्यं चतुर्वक्त्रो यमश्च सः ॥
स्वंस्वं पुरं जग्मतुस्तौ मुदा परमया युतौ ॥६३॥
क्षेत्रस्य महिमानं तं संस्मृत्य च मुहुर्मुहुः ॥
विस्मयेन च हर्षेण रोमांचांचितविग्रहौ ॥६४॥
सांप्रतं मुनयस्तस्मिन्निंद्रद्युम्नप्रसादितः ॥
शंखचक्रधरः श्रीमान्नीलजीमूतसंनिभः ॥६५॥
नीलाचलगुहांतःस्थो बिभ्रद्दारुमयं वपुः ॥
आस्ते लोकोपकाराय बलेन च सुभद्रया ॥६६॥
सुदर्शनेन चक्रेण दारुणा निर्मितेन च ॥
सहितः प्रणतार्तीनां नाशनः करुणार्णवः ॥६७॥
यं दृष्ट्वा पापबंधेन सुदृढेन विमुच्यते ॥
सुकर्मौघपरीपाको युगपत्समुपस्थितः ॥६८॥
पश्यतां भो मुनिश्रेष्ठास्तापत्रयसुधानिधिम् ॥
बहवो ह्यवतारा हि विष्णोर्दिव्याश्च मानुषाः ॥६९॥
अत्यद्भुतानि कर्माणि माहात्म्यं चापि वर्णितम् ॥
पारिचित्यान्मनुष्यांस्तु न मन्यंते सुरा अपि ॥७०॥
देवासुरमनुष्याणां गंधर्वोरगरक्षसाम् ॥
तिरश्चामपि भो विप्रास्तस्मिन्दारुमये हरौ ॥७१॥
सर्वात्मभूते वसति चित्तं सर्वसुखावहे ॥
उपजीवंत्यस्य सुखं यस्यानन्यस्वरूपिणः ॥७२॥
ब्रह्मणः श्रुतिवागाहेत्येतदत्रानुभूयते ॥
द्यति संसारदुःखानि ददाति सुखमव्ययम् ॥७३॥
तस्माद्दारुमयं ब्रह्म वेदांतेषु प्रगीयते ॥
न हि काष्ठमयी मोक्षं ददाति प्रतिमा क्वचित् ॥७४॥
कृतेनाकृतता विप्राः कदाचिन्नोपलभ्यते ॥
अकृतो ह्यपवर्गस्तु कृताद्वा दारुणः कथम् ॥७५॥
अधिष्ठानं विना ब्राह्म्यमैश्वर्यं नोपलभ्यते ॥
रहस्यमेतत्परमं विष्णोः स्थानमनुत्तमम् ॥७६॥
अलौकिकी सा प्रतिमा लौकिकीति प्रकाशिता ॥
कुत्र श्रुता वा दृष्टा वा प्रतिमा व्याहरेदिति ॥७७॥
इंद्रद्युम्नाय स वरं तदा दारुवपुर्ददौ ॥
दीनानाथैकशरणं तरणं भववारिधेः ॥७८॥
चराचर सदावंद्य चरणं तं परायणम् ॥
नारायणं जगद्योनिं सृष्टिसंहृतिकारणम् ॥७९॥
मोक्षणं सर्वपापानां दारणं सकलापदाम् ॥
विभूतीनां विसरणं वरणं सर्वयोगिनाम् ॥८०॥
भरणं सर्वजंतूनां धरणं जगतामपि ॥
भाषणं सर्वभाषाणां दूषणं सर्वदुष्कृताम् ॥८१॥
शोषणं सर्वपंकानां नीलाद्रिशरणं हरिम् ॥
शरणं प्रयात मुनयो ह्यनन्यशरणं विभुम् ॥८२॥
निश्चेष्टो दारुवर्ष्मापि दिव्यलीलाविलासकृत् ॥
क्षमते स्वल्पभक्त्यापि सोपराधशतं नृणाम् ॥८३॥
अत्र वः कथयिष्यामि चरितं पापनाशनम् ॥
लीलया दारुदेहस्य मुनयः परमात्मनः ॥८४॥
कुरुक्षेत्रे समुद्भूतौ ब्राह्मणक्षत्रियावुभौ ॥
सखायौ जग्मतुः प्रीत्या एकाहारविहारिणौ ॥८५॥
वृत्तच्युतौ निषिद्धानामाहर्त्तारौ विमोहितौ ॥
अस्वाध्यायवषट्कारौ स्वधास्वाहाविवर्जितौ ॥६६॥
अपात्रभूतौ धर्मस्य महापातकदूषितौ ॥
मधुभक्षौ पण्ययोषित्सहवासौ मुदान्वितौ ॥८७॥
पारलौकिकचिंता तु तयोः स्वप्नेपि नागता ॥
एवं प्रवर्तमानौ तावायुषोऽर्द्धं च निन्यतुः ॥८८॥
एकदा भ्रममाणौ तौ यज्ञवाटमगच्छताम् ॥
शृण्वन्तो दूरतः स्तोत्रं शास्त्रशब्दं मनोहरम् ॥८९॥
दृष्ट्वा तास्ताः क्रियाः सर्वाः श्रुतिसंचोदिता द्विजाः ॥
तौ तदा चक्रतुः श्रद्धां धर्मे वर्त्मन्यधार्मिकौ ॥९०॥
संस्मरंतौ स्वजातिं तौ पुंडरीकांबरीषकौ ॥
निंदन्तौ दुश्चरित्रं स्वं परस्परमभाषताम् ॥९१॥
कथमावां तरिष्यावो दुष्कृतार्णवमुल्बणम् ॥
इहैव जन्मन्यजरं बुद्धिपूर्वमुपार्ज्जितम् ॥९२॥
न तच्छास्त्रं हि जानाति यदावाभ्यां च दुष्कृतम् ॥
सञ्चितं तस्य घोरस्य प्रायश्चित्तं सुदुर्ल्लभम् ॥९३॥
तथापि ब्राह्मणानेतान्ब्रह्मिष्ठान्वै सदोगतान् ॥
प्रणिपातप्रपन्नान्वै पृच्छावोऽत्र च निष्कृतिम् ॥९४॥
इति निश्चित्य तौ विप्रानभिवाद्याभ्यपृच्छताम् ॥
यथावत्कल्मषं स्वंस्वं विज्ञाप्य च मुहुर्मुहुः ॥९५॥
ते तयोर्वचनं श्रुत्वा मीलिताक्षा द्विजोत्तमाः॥
नाब्रुवन्किंस्विदन्योन्यं वीक्षंतो विस्मिताननाः ॥९६॥
अहो सुघोरकर्माणि संचितानि दुरात्मनोः ॥
येषु शास्त्रं पदं दातुं प्रायश्चित्ताय न ह्यलम् ॥९७॥
शक्नुमो न वयं तस्मादनयोर्निष्कृताविति ॥
तेषां मध्ये सदोमुख्यः कश्चिद्वैष्णवपुंगवः ॥९८॥
भगवद्भक्तिमाहात्म्य क्षपिताशेषकल्मषः ॥
तानुवाच विहस्येदं वाक्यं वाक्यविदां वरः ॥९९॥
॥ वैष्णव उवाच ॥
भो द्विज क्षत्रदायाद पापराशेः सुदारुणात् ॥
मुक्तिं चेद्वांच्छतस्तूर्णं गच्छतं पुरुषोत्तमम् ॥१००॥
क्षेत्रोत्तमं दारुमयो यत्रास्ते पुरुषोत्तमः ॥
इन्द्रद्युम्नस्य राजर्षेर्भक्त्यानुग्रहकृद्विभुः ॥१०१॥
तमाराध्य जगन्नाथं शंखचक्रगदाधरम् ॥
पापक्षयं वा मुक्तिं वा स्वेच्छया प्राप्स्यथ धुवम् ॥१०२॥
घोरदुष्कृततूलौघ दावाग्निसदृशस्तु सः ॥
तपसे तत्क्षयं नेतुं न शक्यं जन्मकोटिभिः ॥१०३॥
युगपत्संक्षयं याति यं दृष्ट्वा सर्वकिल्बिषम् ॥
तन्मा विलंबं कुरुतं प्रयातं तत्र सत्वरं ॥१०४॥
सुपुण्ये चोत्कले देशे दक्षिणार्णवतीरगे ॥
नीलाद्रिशिखरावासं व्रजतं शरणं विभुम् ॥१०५॥
सोऽभीष्टसिद्धिं वां देवः प्रदास्यति कृपानिधिः ॥
इत्यादिष्टौ ततो विप्रक्षत्रियौ हर्षसंयुतौ ॥१०६॥
तेनैव वर्त्मना विप्राः प्रयातौ पुरुषोत्तमे ॥१०७॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे चतुर्थोऽध्यायः ॥४॥

N/A

References : N/A
Last Updated : September 30, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP