पुरुषोत्तमजगन्नाथमाहात्म्यम् - अध्याय ८

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ जैमिनिरुवाच ॥
इत्युक्तस्तेन विप्रेण शबरश्चिंतयाकुलः ॥
अस्माकमुपजीव्योऽसौ रहस्यस्थो जनार्दनः ॥१॥
उपस्थितं नो दुर्दैवं येन स्यात्सार्वलौकिकः ॥
न दर्शयामि चेद्विप्रं शापं मेऽसौ प्रदास्यति ॥२॥
सर्वेषां ब्राह्मणो मान्यो विशेषादतिथिस्त्वयम् ॥
यस्मिन्विफलकामे तु द्वौ लोकौ विफलौ मम ॥३॥
एवं विचारयन्विश्वावसुः शबरपुंगवः ॥
जनप्रवादं सस्मार पुराणं शबरालये ॥४॥
अस्मिन्नंतर्हिते देवे भूम्यंतर्लीनमाधवे ॥
इन्द्रद्युम्नो नरपतिः शक्रतुल्यपराक्रमः ॥५॥
मनुष्यवपुषा यो वै ब्रह्मलोकं व्रजेदपि ॥
सोऽस्मिन्प्रजाभिरागत्य वाजिमेधशतेन च ॥६॥
इष्ट्वा दारुमयं विष्णुं चतुर्द्धा स्थापयिष्यति ॥
अस्य चेद्भाग्यमुत्पन्नं ब्राह्मणस्यातिथेर्भृशम् ॥७॥
अंतर्द्धानं भगवतः सन्निधानमथो भवेत् ॥
तदेनं दर्शयिष्यामि नीलेंद्रमणिमच्युतम् ॥८॥
न पौरुषेयं कस्यापि कर्तव्ये देवनिर्मिते ॥
इत्थं विचार्य मनसा शबरश्च पुनःपुनः ॥९॥
उवाच विप्रं पुरतो ध्यायंतं विष्णुमव्ययम् ॥१०॥
॥ शबर उवाच ॥
अस्माभिः पूर्वतोऽप्येष उदंतः श्रुत एव हि ॥
इंद्रद्युम्नो नरपतिरत्र वासं करिष्यति ॥११॥
ततोऽपि भाग्यवांस्त्वं हि यदग्रे नीलमाधवम् ॥
चक्षुषा पश्यसे ब्रह्मन्नेहि यामो ह्यधित्यकाम् ॥१२॥
इत्युक्त्वा तं करे धृत्वा वर्त्मना गहनं ययौ ॥
उपर्युपर्युपारुह्य शिलाविषमवर्त्मनि ॥१३॥
एकैकनरगम्ये च कंटकाचितदुर्गमे ॥
तमःप्राये पथि गतं बोधयन्वचसा द्विजम् ॥१४॥
मुहूर्ताभ्यां रौहिणस्य कुंडस्याविशतां तटे ॥
तं दृष्ट्वा सोऽब्रवीद्विप्रं कुंडमेतद्द्विजोत्तम ॥१५॥
रौहिणाख्यं महत्तीर्थं कारणं सर्वपाथसाम् ॥
अत्र स्नात्वा नरो याति वैकुंठभवनं द्विज ॥१६॥
एतस्य पूर्वभागेऽसो कल्पच्छायावटो महान् ॥
छायां यस्य समाक्रम्य ब्रह्महत्यां व्यपोहति ॥१७॥
एतयोरंतरे ब्रह्मन्निकुंजाभ्यंतरे स्थितम् ॥
पश्य साक्षाजगन्नाथं वेदांतप्रतिपादितम् ॥१८॥
दृष्ट्वा जहीहि सकलं विविधं पापसंचयम् ॥
इत ऊर्ध्वं न शोचस्व पतितो भवसागरे ॥१९॥
॥ जैमिनिरुवाच ॥
स तु कुंडे द्विजः स्नात्वा संप्रदृष्टमनाः सुधी ॥
दूरात्प्रणम्य शिरसा मनसा वचसा हरिम् ॥२०॥
तुष्टाव चैकाग्रमना हर्षगद्गदया गिरा ॥२१॥
॥ विद्यापतिरुवाच ॥
प्रधानपुरुषातीत सर्वव्यापिन्परात्पर ॥
चराचरपरीणाम परमार्थ नमोऽस्तु ते ॥२२॥
श्रुतिस्मृतिपुराणेतिहास संप्रतिपादितैः ॥
कर्मभिस्त्वं समाराध्य एक एव जगत्पते ॥२३॥
त्वत्त एतज्जगत्सर्वं सृष्टौ संपद्यते विभो ॥
त्वदाधारमिदं देव त्वयैव परिपाल्यते ॥२४॥
कल्पांते संहृतं सर्वं त्वत्कुक्षौ सावकाशकम् ॥
सुखं वसति सर्वात्मन्नंतर्यामिन्नमोऽस्तु ते ॥२५॥
नमस्ते देवदेवाय त्रयीरूपाय ते नमः ॥
चंद्रसूर्यादिरुपेण जगद्भासयते सदा ॥२६॥
सर्वतीर्थमयी गंगा यस्य पादाब्जसंगमात् ॥
पुनाति सकलाँल्लोकांस्तस्मै पावयते नमः ॥२७॥
हवींषि मंत्रपूतानि सम्यग्दत्तानि वह्निषु ॥
परिणामकृते तुभ्यं .जगज्जीवयते नमः ॥२८॥
यदंशमुपजीवंति जगंत्यानंदरूपिणः ॥
सर्वकल्मषहीनाय तस्मै ब्रह्मात्मने नमः ॥२९॥
निर्मलाय स्वरूपाय शुभरूपाय मायिने ॥
सर्वसंगविहीनाय नमस्ते विश्वसाक्षिणे ॥३०॥
बहुपादाक्षिशीर्षास्यबाहवे सर्वजिष्णवे ॥
सर्वजीवस्वरूपाय नमस्ते सर्वरूपिणे ॥३१॥
नमस्ते कमलाकांत नमस्ते कमलासन ॥
नमः कमलपत्राक्ष त्राहि मां पुरुषोत्तम ॥३२॥
असारसंसारपरिभ्रमेण निपीड्यमानं खलु रोगशोकैः ॥
मामुद्धरास्माद्भवदुःखजातात्पादाब्जयोस्ते शरणं प्रपन्नम् ॥३३॥
॥ जैमिनिरुवाच ॥
इति स्तुत्वा सुरेशानं देवं प्रणवरूपिणम् ॥
प्रणतः प्रणवं मंत्रं जजाप पुरतो हरेः ॥३४॥
जपांते शांतमनसं कृतांजलिमुपस्थितम् ॥
मन्यमानं कृतार्थं स्वं प्रोवाच शबरो द्विजम् ॥३५॥
॥ विश्वावसुरुवाच ॥
कृतार्थस्त्वं प्रभुं दृष्ट्वा सांप्रतं द्विजपुंगव ॥
दिनांतोऽभूद्गृहं यावः क्षुधितोऽसि श्रमान्वितः ॥३६॥
वासोऽप्यरण्ये हिंस्राणां नास्माकमुचिता स्थितिः ॥
यावद्भानोर्भाति भासस्तावद्यामो निजालयम् ॥३७॥
इत्युक्त्वा ब्राह्मणं पाणौ गृहीत्वा शबरः पुनः ॥
आजगाम द्विजश्रेष्ठाः स्वाश्रमं त्वरयान्वितः ॥३८॥
ब्राह्मणोऽपि जगन्नाथं ध्यायन्नानंदसागरम् ॥
क्षुत्तृषाश्रमजातानि दुःखानि बुबुधे न हि ॥३९॥
शिलाविषममार्गेऽपि कंटकोत्करदुर्गमे ॥
व्रजन्न दुःखं लेभेऽसौ शरीरानास्थया मुदा ॥४०॥
एवं व्रजंतौ तौ विप्र शबरौ शबरालयम् ॥
सायाह्ने तमनुप्राप्तौ वैष्णवाग्र्यौ तु भो द्विजाः ॥४१॥
तत्रातिथिमनुप्राप्तं ब्राह्मणं शबरोत्तमः ॥
भक्ष्यभोज्य विधानैश्च विविधैः समपूजयत् ॥४२॥
ततोऽभितृप्तस्तद्दत्तैरुपचारैर्नृपोचितैः ॥
विस्मयं परमं लेभे शबरस्य सुदुर्लभैः ॥४३॥
शबरोऽयं निवसति विषमे काननांतरे ॥
आरण्यकैर्वर्त्तमानः कथमस्य गृहांतरे ॥४४॥
राजार्हभक्ष्यभोज्यानि सुलभान्यद्भुतं महत् ॥
इति विस्मयमापन्नं ब्राह्मणं शबरस्तदा ॥४५॥
प्रोवाच स्निग्धवचसा विनयावनतो भृशम् ॥४६॥
॥ शबर उवाच ॥
भो विप्र श्रमहीनोऽसि कच्चित्क्षुत्तृड्विवर्जितः ॥
आरण्यकानां भवने नागराणां कुतः सुखम् ॥४७॥
अज्ञाता नागरी वृत्तिः शबरैस्तु विशेषतः ॥
राजोपजीविनां श्रेष्ठौ राजामात्यपुरोहितौ ॥४८॥
तयो राजसमः पूज्यः पुरोधाः शास्त्रसंमतः ॥
इन्द्रद्युम्नो नरपतिः सार्वभौमः प्रतापवान् ॥४९॥
त्वयि तुष्टे स संतुष्टो ध्रुवं विप्र भविष्यति ॥
इत्युक्तवत्यरण्यस्थे स तु प्रीततरो द्विजः ॥
उवाच शबरं प्रीत्या विनयाद्भुतवादिनम् ॥५०॥
॥ विद्यापतिरुवाच ॥
साधो मदुपचाराय हृतान्येतानि यानि ते ॥
वस्तुन्यमानुषाणीह यान्यदृष्टानि राजभिः ॥५१॥
चित्रमेतद्दिव्यवस्तुसंचयः शबरालये ॥
एतत्ख्यातुं कौतुकं मे साधो संवर्द्धते महत् ॥५२॥
॥ शबर उवाच ॥
एतत्प्रकाशितुं विप्र मतिर्नोत्सहते मम ॥
तथापि ते द्विजश्रेष्ठाऽतिथिभक्त्या वदाम्यहम् ॥५३॥
शक्रादयो देवगणाः समायान्त्यन्वहं द्विज ॥
दिव्योपचारानादाय पूजनाय जगत्पतेः ॥५४॥
पूजयित्वा जगन्नाथं स्तुत्वा नत्वा च भक्तितः ॥
गीतशवादित्रनृत्यैश्च संतोष्य पुरुषोत्तमम् ॥५५॥
पुनः प्रयांति सततं त्रिदिवं सुरसत्तमाः ॥
दिव्यान्येतानि वस्तूनि निर्माल्यानि जगत्पतेः ॥५६॥
दत्तानि तुभ्यं विदुषे कथं विस्मयते भवान् ॥
विष्णोर्निर्माल्यभोगेन क्षीणरोगजरा वयम् ॥५७॥
सपुत्रबांधवाः सर्वे निवसामोऽयुतायुषः ॥
विष्णुनिर्माल्यभोगेन क्षीयते पापसंहतिः ॥५८॥
न तच्चित्रं द्विजश्रेष्ठ येन स्यान्मुक्तिभाजनम् ॥
श्रुत्वैतद्दुर्लभं कर्म ब्राह्मणो रोमहर्षणः ॥५९॥
आनंदाश्रुविलुप्ताक्षः स्वं कृतार्थममन्यत ॥
अहो शबरजन्मासौ पश्यत्यव्ययमीश्वरम् ॥६०॥
तदुच्छिष्टं दिव्यभोगमुपभुंक्ते दिवानिशम् ॥
नान्योऽस्य सदृशो लोके पृथिव्यां सचराचरे ॥६१॥
यादृशो विष्णुभक्तोऽयं शबरो नीलपर्वते ॥
किं गत्वा स्वगृहे मेऽद्य कुटुंबेनाऽसुखात्मना ॥६२॥
अनेन सख्यं निष्पाद्य स्थास्याम्यत्र वनांतरे ॥
चिन्तयित्वा चिरं विप्रः श्रीकृष्णासक्तमानसः ॥६३॥
पुनः प्रोवाच शबरं मयि ते चेदनुग्रहः ॥
साधो सख्यं त्वया कार्यमिति मे निश्चयो महान् ॥६४॥
किं गत्वा सेवया राज्ञः परत्रासुखहेतुना ॥
अत्र स्थित्वा त्वया सार्धमुपास्य मधुसूदनम् ॥६५॥
यथा पुनर्देहबंधो यतिष्ये न भवेन्मम ॥
साधु मित्र त्वया सार्द्धं भाग्यान्मे संगमोऽभवत् ॥६६॥
दुस्तारं भवसंसारं तरिष्ये त्वत्प्रसादतः ॥
सारमेतत्प्रशंसंति संसारे भवसागरे ॥६७॥
यद्वैष्णवेन मित्रत्वं दुःखसंसारपारदम् ॥
मित्रस्य सहवासेन पुनः प्रत्यक्षमेष्यति ॥६८॥
भगवान्पुण्डरीकाक्षः शंखचक्रगदाधरः ॥
इंद्रद्युम्नो नरपतिर्मयि प्रत्यागते सखे ॥६९॥
भगवंतं समाराद्धुमिहैव स निवत्स्यति ॥
प्रासादं विपुलं चात्र चिकीर्षुर्भगवत्प्रियम् ॥७०॥
सहस्रमुपचाराणां पूजनाय जगत्पतेः ॥
रचयिष्यामीति महत्प्रतिज्ञासीन्महीपतेः ॥७१॥
प्रतिश्रुतं तत्पुरतः प्रीतस्तन्मेऽनुमन्यताम् ॥७२॥
॥ शबर उवाच ॥
सखे पुरातनी वार्त्ता प्रसिद्धैवात्र तादृशी ॥७३॥
त्वया यथैव कथितं इन्द्रद्युम्नसमागमः ॥
केवलं माधवं तत्र न द्रक्ष्यति महीपतिः ॥७४॥
अचिरादेव भगवान्स्वर्णवालुकयावृतः ॥
प्रतिजज्ञे यमायैतदन्तर्द्धानं गमिष्यति ॥७५॥
महाभाग्यपरीपाकात्प्रत्यक्षोऽयं त्वया कृतः ॥
इन्द्रद्युम्नागमाभ्यासे ध्रुवं स व्यवधास्यति ॥७६॥
एषोऽर्थस्तु त्वया मित्र न वक्तव्यो नृपाग्रतः ॥
आगत्य सोऽत्र नृपतिरदृष्ट्वा परमेश्वरम् ॥७७॥
प्रायोपवेशव्रतवान्स्वप्ने दृष्ट्वा गदाधरम् ॥
तदादेशाद्दारुमयं प्रभोर्लिंगचतुष्टयम् ॥७८॥
पूजयिष्यति भक्त्या च प्रतिष्ठाय स्वयंभुवा ॥
स्थितिरत्र हरेर्यावदावयोर्वंशसंस्थितिः ॥७९॥
अनुग्रहाद्भगवतो नात्र कार्या विचारणा ॥
तदत्रार्थे सखे खेदं मा व्रज क्षिप्रमेव हि ॥८०॥
निर्वर्त्स्यतेऽचिरादेव मित्रेदानीं सुखं स्वप ॥
प्रातर्दृष्ट्वा पुनर्देवं नीलेन्द्राश्ममयं विभुम् ॥८१॥
सिंधौ स्नात्वा तस्य तटे निवासाय महीपतेः ॥
द्रक्ष्यामः साधु संस्थानं यथाभिलषितं सखे ॥८२॥
इत्यन्याश्च कथाः पुण्याः कृत्वा तौ च परस्परम् ॥
शुभस्थाने चास्वपतां शयने पल्लवास्तृते ॥८३॥
प्रभातायां तु शर्वर्यां तीर्थराजोदकेन तौ ॥
स्नानं निर्वर्त्य विधिवन्माधवं प्रणिपत्य च ॥८४॥
राजार्हस्थानं निर्णीय निवासाय गतौ पुनः ॥
तत्र मित्रेणाभिमन्त्र्य राज्ञो निर्देशकारणात् ॥८५॥
रथमारुह्य विप्रः स त्ववंतीपुरमाययौ ॥८६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादेऽष्टमोऽध्यायः ॥८॥

N/A

References : N/A
Last Updated : October 02, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP