संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
द्वादशाधिकशततमोऽध्यायः

भविष्यपर्व - द्वादशाधिकशततमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


भगवता श्रीकृष्णेन हंसडिम्भकयोः वधाय प्रतिज्ञा, क्षमायाचनापूर्वकं यतीभ्यः भोजनदानम्

वैशम्पायन उवाच
यतेर्वचनमाकर्ण्य मन्दमुच्छ्वस्य केशवः ।
दुर्वाससं समालोक्य बभाषे यादवेश्वरः ॥१॥
क्षन्तव्यं भवता सर्वं दोष एष ममैव हि ।
शृणु वाक्यं ममैतत् तु श्रुत्वा शान्तिपरो भव ॥२॥
जेष्यामि तौ रणे विप्र हंसं डिम्भकमेव च ।
गिरीशो वा वरं दद्याच्छक्रो वा धनदोऽपि वा ॥३॥
यमो वा वरुणो वापि ब्रह्मा वाथ चतुर्मुखः ।
सबलौ सानुजौ हत्वा पुनर्दास्यामि वो रतिम् ॥४॥
सत्येनैव शपाम्यद्य मा रोषवशगो भव ।
रक्षां वोऽहं करिष्यामि हत्वा तौ च नृपाधमौ ॥५॥
जानामि तौ दुरात्मानौ युष्मद्दोषकरौ हि तौ ।
श्रुतं च पूर्वमस्माभिस्तीक्ष्णदण्डधराविति ॥६॥
अत्यन्तबलिनौ मत्तौ गिरीशवरदर्पितौ ।
नाल्पप्रयत्नसंसाध्यौ जरासंधहितैषिणौ ॥७॥
प्राणानपि तयो राजा दास्यत्येव न संशयः ।
जरासंधो न भूपालो विना तौ जयते महीम् ॥८॥
जये तयोर्विप्रवर्य तत्र श्रेयो भवेत् ततः ।
यत्र यत्र तु तौ गत्वा स्थितावित्यनुशुश्रुम ॥९॥
तत्र तत्र च हन्ताहं नात्र कार्या विचारणा ।
गच्छध्वं यतयः स्वैरं निजकार्यपरायणाः ॥१०॥
अचिरेणैव कालेन जेष्यामि रणपुङ्गवौ ।
ततः प्रीतः प्रसन्नात्मा यादवेश्वरमाह सः ॥११॥
स्वस्त्यस्तु भवते कृष्ण जगतां स्वस्ति कुर्वते ।
किं नु नाम जगन्नाथ दुःसाध्यं तव केशव ॥१२॥
त्रिलोकेश त्रिधामासि सर्वसंहारकारकः ।
देवानामपि देवेशः सर्वत्र समदर्शनः ॥१३॥
विष्णो देव हरे कृष्ण नमस्ते चक्रपाणये ।
नमः स्वभावशुद्धाय शुद्धाय नियताय च ॥१४॥
शब्दगोचर देवेश नमस्ते भक्तवत्सल ।
अज्ञानादथवा ज्ञानाद् यन्मयोक्तं क्षमस्व तत् ॥१५॥
त्वमेवाहं जगन्नाथ नावयोरन्तरं पृथक् ।
अतः क्षमस्व भगवन् क्षमासारा हि साधवः ॥१६॥
श्रीभगवानुवाच
क्षन्तव्यं भवता विप्र क्षमासारा वयं सदा ।
संन्यासिनः क्षमासाराः क्षमा तेषां परं बलम् ॥१७॥
क्षमा मोक्षकरी नित्यं तत्त्वज्ञानमिव द्विज ।
क्षमा धर्मः क्षमा सत्यं क्षमा दानं क्षमा यशः ॥१८॥
क्षमा स्वर्गस्य सोपानमिति वेदविदो विदुः ।
तस्मात् सर्वप्रयत्नेन क्षमां पालयत स्वकाम् ॥१९॥
प्रत्यक्षज्ञानसंयुक्ता यूयं सर्वे यतीश्वराः ।
य एते यतयो विप्राः पूजनीया मयाद्य वै ॥२०॥
भोक्तव्या यतयो विप्रा भिक्षुकाः सर्व एव हि ।
तथेति ते प्रतिज्ञाय भोक्तुमैच्छन् हरेर्गृहे ॥२१॥
ततः स्वभवनं विष्णुः प्रविश्य हरिरीश्वरः ।
चतुर्विधं तथाऽऽहारं कारयित्वा यथाविधि॥२२॥
भोजयामास तान् सर्वान्यतीन्यतिवरार्चितः ।
छित्त्वा छित्त्वा च देवेशो दुकूलानि मृदूनि सः ॥२३॥
ददौ तेभ्यस्तदा विष्णुः सर्वेभ्यो जनमेजय ।
ते च प्रीता यथायोगं यथापूर्वं ततो गताः ॥२४॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने यतिभोजने द्वादशाधिकशततमोऽध्यायः ॥११२॥

N/A

References : N/A
Last Updated : July 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP