संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
चतुरधिकशततमोऽध्यायः

भविष्यपर्व - चतुरधिकशततमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


राज्ञा ब्रह्मदत्तेन भगवतः शङ्करस्य आराधनेन हंसडिम्भकाभ्यां पुत्राणां प्राप्तिः, राजसखेन विप्रवरेण मित्रसहेन भगवतः विष्णोः उपासनया जनार्दनसंज्ञकस्य पुत्रस्य लाभः ।

वैशम्पायन उवाच
आसीच्छाल्वेषु राजेन्द्र ब्रह्मदत्तो नृपोत्तमः ।
नाम्ना राजन् स पूतात्मा सर्वभूतदयापरः ॥१॥
पञ्चयज्ञपरो नित्यं जितात्मा विजितेन्द्रियः ।
ब्रह्मविद् वेदविच्चैव सदा यज्ञमयः शिवः ॥२॥
तस्य भार्ये महीपाल रूपौदार्यगुणान्विते ।
बभूवतुः सुसम्पन्ने अनपत्ये नृपोत्तम ॥३॥
स ताभ्यां मुमुदे राजा शच्या शक्र इवाम्बरे ।
नाम्ना मित्रसहो नाम सखा चासीद् द्विजोत्तमः ॥४॥
तस्य राज्ञो महायोगी वेदवेदान्ततत्परः ।
अनपत्यः स विप्रेन्द्रो यथा राजा बभूव ह ॥५॥
स राजा सहितस्ताभ्यामर्चयामास शंकरम् ।
पुत्रार्थं शूलिनं शर्वं दश वर्षाण्यनन्यधीः ॥६॥
स विप्रो वैष्णवं सत्रं पुत्रार्थे समयोजयत् ।
अर्चितस्तेन राजेन्द्र शंकरो नीललोहितः ॥७॥
आत्मानं दर्शयामास स्वप्ने राजानमब्रवीत् ।
प्रीतोऽस्मि तव भद्रं ते वरं वरय सुव्रत ॥८॥
अथ राजा जगन्नाथमुवाचेदं स्मयन्निव ।
पुत्रौ मम भवेतां हि तथेत्युक्त्वा वृषध्वजः ॥९॥
अन्तर्धानं गतः शम्भुः प्रतिबुद्धस्ततो नृपः ।
सोऽपि मित्रसहो विद्वान् देवं केशवमव्ययम् ॥१०॥
पञ्चवर्षं जगन्नाथमर्चयामास भक्तितः ।
विद्वान् मित्रसहने भी अविनाशी जगदीश्वर भगवान्
केशवकी पीच वर्षोतक बदे भक्तिमावसे आराधनाकी ॥
अर्चितस्तेन विप्रेण देवदेवो जनार्दनः ॥११॥
पुत्रमेकं ददौ तस्मै स्वात्मना सदृशं हरिः ।
ते भार्ये गर्भमाधत्तां तेजसा शंकरस्य ह ॥१२॥
विप्रभार्या महाराज वैष्णवं तेज आदधत् ।
महिष्यौ ते महावीर्यौ पुत्रौ शंकरनिर्मितौ ॥१३॥
असूयेतां महीपाल क्रमेणैव नृपस्य ह ।
स तयोश्च महाराज नामकर्मादिकाः क्रियाः ॥१४॥
चकार विधिवत्सर्वा विप्रेभ्योऽदान्महद्धनम् ।
स च विप्रो विनीतात्मा पुत्रमेकं हि लब्धवान् ॥१५॥
साक्षादिव जगन्नाथं स्थितं पुत्रात्मना नृप ।
जातकर्मादिकं सर्वं ब्राह्मणः स चकार ह ॥१६॥
तौ कुमारावयं चैव त्रयः सवयसोऽभवन् ।
वेदानधीत्य ते सर्वाञ्छ्रुत्वा चान्वीक्षिकीं तथा ॥१७॥
धनुर्वेदे तथाऽस्त्रे च निपुणास्तेऽभवंस्तदा ।
हंसो ज्येष्ठो नृपसुतो डिम्भकोऽनन्तरोऽभवत् ॥१८॥
स च विप्रसुतो राजन् जनार्दन इति स्मृतः ॥।
अन्योन्यं मित्रतां याताः सर्वे चैव कुमारकाः ॥१९॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोत्पत्तौ चतुरधिकशततमोऽध्यायः ॥१०४॥

N/A

References : N/A
Last Updated : July 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP