संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
षडधिकशततमोऽध्याय्ः

भविष्यपर्व - षडधिकशततमोऽध्याय्ः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.



हंसडिम्भकाभ्यां मृगया

वैशम्पायन उवाच
ततः कदाचित् तौ वीरौ मृगयामाटतुः किल ।
जनार्दनेन सहितौ रथैरश्वैर्गजैरपि ॥१॥
वनं गत्वा तु तौ वीरौ सिंहव्याघ्रांश्च जघ्नतुः ।
शितैर्बाणैर्महाराज वराहानथ सर्वशः ॥२॥
व्यालानन्यान् मृगान् हिंस्राञ्छ्वभिश्च सहितौ नृप ।
एष आयाति विपुलो वराहो दीर्घलोचनः ॥३॥
एनं वाणेन संछिन्धि याति चायं मृगाधिपः ।
अयमन्योऽथ महिषः शृङ्गप्रोतसरीसृपः ॥४॥
एते खलु मृगाः सार्धं शावैर्बाधन्ति सर्वशः ।
एतद् भ्रमति सर्वत्र भीतं शशकुलं महत् ॥५॥
शावं स्तनं पिबत्साधु न हन्तव्यमिदं शुभम् ।
ग्रहीतव्यमिदं सर्वं निरुध्य श्वगणैरिह ॥६॥
इत्यादिशब्दः सुमहान् मृगयां कुर्वतां नृप ।
क्षत्रियाणां नृपश्रेष्ठ व्याधानां चैव धावताम् ॥७॥
हत्वा मृगान् सुबहुशो व्याघ्रान् सिंहान् नृपोत्तमौ ।
श्रमं च जग्मतुर्वीरौ मध्यं याते दिवाकरे ॥८॥
अलं हि मृगयास्माकं श्रमः समुपजायते ।
इत्यूचतुर्महाराज पुष्करं जग्मतुः सरः ॥९॥
सरःसमीपमागम्य मुनिसिद्धनिषेवितम् ।
वीजन् मारुतसानूपं श्रमात् तत्र सुखस्थितौ ॥१०॥
ततो जनाः सरः सर्वे विगाह्य श्रमकर्षिताः ।
बिसान् प्रवालान् पद्मानां भक्षयामासुरार्तवत् ॥११॥
जनार्दनेन सहितौ हंसो डिम्भक एव च ।
सरः क्वचित् समाश्रित्य श्रमं संत्यज्य तिष्ठतः ॥१२॥
विश्रम्य सरसस्तीरे तदाऽऽसाते सुखं नृपौ ।
अशृण्वातां परं ब्रह्म मुनिमुख्यैः समीरितम् ॥१३॥
मध्यंदिनं तथा सर्वैः सवनं सस्वरं नृपौ ।
ततः प्रीतौ नृपौ भूत्वा श्रुत्वा वेदध्वनिं तदा ॥१४॥
ऐच्छेतां तौ तदा द्रष्टुं यज्ञं मुनिकृतं तदा ।
स्थापयित्वा ततः सेनां सर्वां मृगसमन्विताम् ॥१५॥
आदाय च महाचापे शरान् कतिचिदेव च ।
जनार्दनस्तदा वीरौ हंसो डिम्भक एव च ॥१६॥
पदातिनौ महाराज जग्मतुश्चाश्रमं किल ।
महर्षेः काश्यपस्याथ सत्रं वैष्णवसंज्ञकम् ।
यजतो मुनिभिः सार्धं जपहोमपरायणैः ॥१७॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि हंसडिम्भकोपाख्याने मृगयावर्णने षडधिकशततमोऽध्यायः ॥१०६॥

N/A

References : N/A
Last Updated : July 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP