संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|भविष्य पर्व|
पञ्चषष्टितमोऽध्यायः

भविष्यपर्व - पञ्चषष्टितमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


विजयिनं बलिनं प्रति राजलक्ष्म्यादीनां शुमागमनम्

वैशम्पायन उवाच
निष्प्रयत्नेषु देवेषु त्रैलोक्ये दैत्यपालिते ।
जये बलेर्बलवतो मयशम्बरयोस्तथा ॥१॥
सुधासु दिक्षु सर्वासु प्रवृत्ते धर्मकर्मणि ।
अपावृत्ते धर्मपथे अयनस्थे दिवाकरे ॥२॥
प्रह्रादशम्बरमयैरनुह्रादेन चैव हि ।
दिक्षु सर्वासु गुप्तासु गगने दैत्यपालिते ॥३॥
दैत्येषु मखशोभाश्च स्वर्गार्थं दर्शयत्सु च ।
प्रकृतिस्थे तदा लोके वर्तमाने च सत्पथे ॥४॥
अभावे सर्वपापानां भावे चैव तथा स्थिते ।
भावे तपसि सिद्धानां सर्वत्राश्रमरक्षिषु ॥५॥
चतुष्पादे स्थिते धर्मे अधर्मे पादविग्रहे ।
प्रजापालनयुक्तेषु भ्राजमानेषु राजसु ॥६॥
स्वधर्मसम्प्रयुक्तेषु सर्वाश्रमनिवासिषु ।
अभिषिक्तोऽसुरैः सर्वैर्दैत्यराजो बलिस्तदा ॥७॥
हृष्टेष्वसुरसंघेषु नदत्सु मुदितेषु च ।
अथाभ्युपगता लक्ष्मीर्बलिं पद्मासने स्थिता ॥८॥
पद्मोद्यतकरा देवी वरदा सुरमोहिनी ।
श्रीरुवाच
बले बलवतां श्रेष्ठ महाराज महाद्युते ॥९॥
प्रीतास्मि तव भद्रं ते देवतानां पराजये ।
यस्त्वया युधि विक्रम्य देवराजः पराजितः ॥१०॥
दृष्ट्वा ते परमं सत्त्वं ततोऽहं स्वयमागता ।
नाश्चर्यं दानवश्रेष्ठ हिरण्यकशिपोः कुले ॥११॥
प्रसूतस्यासुरेन्द्रस्य तव कर्मेदमीदृशम् ।
विशेषितस्त्वया राजन् दैत्येन्द्रः प्रपितामहः ॥१२॥
येन भुक्तं हि निखिलं त्रैलोक्यमिदमव्ययम् ।
विशेषतस्तव विभो सर्वे धर्मपथे स्थिताः ॥१३॥
तेन त्रैलोक्यमुख्येन भोक्ष्यस्यमितविक्रम ।
एवमुक्त्वा हि सा देवी लक्ष्मीर्दैत्यपतिं बलिम् ॥१४॥
प्रविष्टा वरदा सौम्या सर्वभूतमनोरमा ।
शिष्टाश्च देव्यः प्रवरा ह्रीः कीर्तिर्द्युतिरेव च ॥१५॥
प्रभा धृतिः क्षमा भूतिर्नीतिर्विद्यादया स्मृतिः ।
कृतिर्लज्जा तथा मेधा लक्ष्मीरीहा गतिस्तथा ॥१६॥
श्रुतिः प्रीतिरिला कीर्तिः शान्तिः पुष्टिः क्रियास्तथा ।
सर्वाश्चाप्सरसो दिव्या नृत्यगीतविशारदाः ॥१७॥
पतिं प्राप्ताः सुदैतेयं त्रैलोक्ये सचराचरे ।
प्राप्तमैश्वर्यममितं बलिना ब्रह्मवादिना ॥१८॥
इति श्रीमहाभारते खिलभागे हरिवंशे भविण्यपर्वणि वामनप्रादुर्भावे पञ्चषष्टितमोऽध्यायः ॥६५॥

N/A

References : N/A
Last Updated : July 20, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP