संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः|
चतुस्त्रिंशोऽध्यायः

भर्गाख्यः पञ्चमांशः - चतुस्त्रिंशोऽध्यायः

श्रीशिवरहस्यम्


ईश्वरः -
तत्प्रतीच्यां महादेवि प्रभासं नाम विश्रुतम् । प्रभासे वेनिका नाम नदी पुण्यप्रदा शुभा ॥१॥
तत्र शैववरा नित्यं भसितोद्धूलने रताः । त्रिपुण्ड्रफालाः सततं अन्यपुण्ट्रविवर्जिताः ॥२॥
रुद्राक्षकवचाः सर्वे पञ्चाक्षरपरायणाः । रुद्राध्यायार्थकथनप्रवणाः शरणा मयि ॥३॥
मम लिङ्गार्चकाः सर्वे बिल्वपत्रादिसाधनैः । तैः शिवानर्पितं वारि फलं वा नोपभुज्यते ॥४॥
षट् सहस्रं मुनीन्द्राणां प्रभासे समवस्थितम् । तत्र मङ्कणको नाम पुरा सिद्धोऽभवन्मुनिः ॥५॥
तेन सिद्धेश्वरं लिङ्गं त्रिकालेषु समर्चितम् । बिल्वपत्रैश्च कल्हारैर्नीलैर्नीलोत्पलैरपि ॥६॥
नैवेद्यैः फलमूलादिकल्पितैः परमेश्वरि । सदा ममाराधनकृत् स मां तुष्टाव शङ्करि ॥७॥
सिद्धेशं सर्वसिद्धीनामाकरं भुवनेश्वरि ॥
मङ्कणकः -
सिद्धेश सिद्धगणपूज्यपदाब्जयुग्ममद्यैतदेकमनिशं दयया ददस्व ।
मुग्धेन्दुचूड मयि सिद्धिगणं त्वदीयैः (?) सिद्धोऽस्मि मोचय महाघसुपाशबद्धम् ॥८॥
बुद्धिं प्रसारय महेश सुखाय शम्भो त्वत्पादपूजनविधौ दृढभक्तियुक्ताम् ।
सक्तां सुदारतनयादिधनादिकेषु धान्येषु गोषु गृहवर्णगणेषु मुक्तिम् ॥९॥
देहि प्रसीद परमेश्वर पञ्चवक्त्र लोकेशमेति निखिलं सहभूतवर्गैः ।
वैमानिकाश्च सकलाः ससुराश्च लोकाः कालस्त्वमीश बडवामुखसन्निभोऽब्धौ ॥१०॥
क्षेत्रोत्तमं मुनिवरैः सेवितं शांभवोत्तमैः । तत्र सिद्धेश्वरं नाम्ना लिङ्गं मुक्तिप्रदं मम ॥११॥
मद्भासनाकर्षणेन प्रभासमिति विश्रुतम् ।
हरिब्रह्मरुद्रेन्द्रसाम्राज्यजालं निकृष्टं तदुत्कृष्टकष्टैकनिष्ठम् ।
ममेशानलिङ्गार्चनध्यानतुष्टस्य लक्षस्थलिक्षायिता देववर्गाः ॥१२॥
इति मङ्कणकेनेशि संस्तुतोऽहं मुदा तदा । तमाहूय मुनिं सिद्धं सिद्धयस्तेऽभवंस्त्वयि ॥१३॥
इति मत्तो वरं लब्ध्वा स तु मङ्कणको द्विजः । स्वकरात् पयसो धारां निःसृतां ददृशेऽम्बिके ॥१४॥
सिद्धिः प्राप्तेसि च मया तस्य हर्षोऽजनि दुतम् । ननर्त सिद्धलिङ्गाग्रे करतालैः स शांभवः ॥१५॥
मङ्कणकः -
स्वामिन्नन्नपते धनाधिपपते हे शैलकन्यापते हे कामान्तक हे पुरान्तक महादेवेश मां पालय ।
हे विश्वेश्वर भर्ग देव भगवन् हे चारुचामीकरस्फाराकारशशीरशोभित महासिद्धेश सिद्धिप्रद ॥१६॥
हे भीमामरनाथकाक्घिलमहापापेरूतापं हर रुद्रोग्रामितशङ्कर त्रिपुरजापारव्यथां संहर ।
हे कालान्तक कालकाल भवहन् कालाद्भयं संहार हे गङ्गोत्तमसङ्गरङ्गितजटाभारार्धचन्द्रस्फुर ॥१७॥
कर्पूरोज्वलभूतिभूष भगवन् मां सर्वदा पालय
हे भोगीश्वरकङ्कण प्रमथपानाथे प्रसीदाधुना ।
हे विश्वान्तक विश्वमेतदधुना त्वत्तो विबो निःसृतं
पाहि त्वं परमेश्वरेश कृपया त्वन्मायया कल्पितम् ॥१८॥
हे लिङ्गार्चनजातनन्दितनिजानन्दैकमोदप्रद हे बिल्वादिदलोत्तमाङ्ग भगवन् मत्सिद्धिदातार्चने ॥१९॥
इत्थं ननर्त स मुनिः सिद्धिविस्मापितस्तदा । तेन वृत्तेन सकलं जगन्नृत्तपरं भवत् ॥२०॥
सोद्विग्नास्त्रिदशाः सर्वे मुनिं ते ददृशुस्तदा । निमीलिताक्षं ध्यायन्तं सानन्दजललोचनम् ॥२१॥
ब्रह्मोपेन्द्रेन्द्रविबुधान् नैवापश्यत् तदाऽम्बिके । सिद्धेश्वराग्रतः सर्वे स्तुवन्तं मां सुरास्तदा ॥२२॥
सदा सब्रह्मकाः सर्वे सिद्धेशं मां प्रणम्य च । बिल्वैः संपूज्य मां सर्वे प्रार्थयन्ति तदा सुराः ॥२३॥
देवाः -
भो शम्भो त्रिपुरान्तकान्तक महादेवेश विश्वाधिक
विश्वाशास्य दयानिधे त्रिजगतां नाथ प्रसीदाव नः ।
भो भर्गामरधीर वीर भगवन् पाहीन्दुमौळे सुरान्
नृत्ये तेन मुनीश्वरेण भुवनं नृत्यन् विनम्येद्ध्रुवम् ॥२४॥
अयं मङ्कणकः सिद्धः सिद्धेश तव दर्शनात् । सिद्धिं परमिकाः प्राप्तस्तेन नृत्यानि मोहितः ॥२५॥
तं निवारय लोकेश लोकानां स्थितिहेतवे । तद् ब्रह्मणो वचः श्रुत्वा सिद्धरूप्यहमागतः ॥२६॥
जटामण्डलशोभाढ्यस्त्रिपुण्ट्रनिटिलोल्लसन् । रुद्राक्षहारवलयः कङ्कणाद्यैश्च शोभितः ॥२७॥
भसितोद्धूलितवपुः स्वर्णवेत्रलसत्करः । शंखखङ्गादिकलितकुण्डलैः शोभिवक्त्रकः ॥२८॥
पादुकाविलसत्पादो मेखलां पादलम्बिनीम् । दधड्डमरुकं देवि नादयन् डरबरोऽम्बरम् ॥२९॥
पादकङ्कणभूतस्य फणिनः श्वासफूत्कृतैः । वैनतेयमहापक्षकृतपीडो महेश्वरि ॥३०॥
तस्याग्रतः स्थितो देवि सिद्धेशोऽहं मुनेस्तदा । स मुनिर्विस्मयाविष्टो मां प्रणम्य तदा स्थितः ॥३१॥
पश्यतस्तस्य मेऽङ्गुष्ठो देवि संताडितो मया । तस्माच्च भस्मनो राशिरुदभूत पर्वतोपमः ॥३२॥
देवा मङ्कणकः शैवा अद्भुतं ददृशुस्तदा । नृत्तादुपारमद्विप्रो मया प्रोक्तः स मङ्कणः ॥३३॥
गच्छ मङ्कण सिद्धिस्ते मत्प्रसादात् परा तव । मैव ते विस्मयो भूयादेतल्लिङ्गं हि सिद्धिदम् ॥३४॥
प्रभासे पावने क्षेत्रे यो वा को वाऽपि मानवः । नियतः संवसेदत्र तस्य सिद्धिः परा भवेत् ॥३५॥
सिद्धिप्रदमिदं लिङ्गं सिद्धेशाख्यं तु कामदम् । दर्शनादस्य लिङ्गस्य सर्वाः सिद्ध्यन्ति सिद्ध्यः ॥३६॥
प्रभासे मत्प्रसादेन सिद्धलिङ्गमुदीक्ष्य च । मत्सायुज्यमवाप्नोति देवि सत्यं वदामि ते ॥३७॥
पुरा जयन्तः शक्रस्य तनयो मोहमास्थितः । ऐरावतसुतं नागं समारुह्य जवात् तदा ॥३८॥
समागतो देवगणैर्मध्येमार्ग द्विजस्य हि । गोवत्सो मर्दितः पादैस्तेनोन्मत्तेन हस्तिना ॥३९॥
शतर्चनः शशापैनं जयन्तं पाकशासनिम् । श्वित्री भवेति च तदा शापाच्छ्वित्र्यभवत् तदा ॥४०॥
इन्द्रमिन्द्रगुरुः गत्वा तत्सर्वं शापकारितम् । जयन्तः प्राह दुःखेन प्रणम्य पितरं गुरुम् ॥४१॥
जयन्तः -
अज्ञानाद्यौवनोन्मादाद्धस्तिपादावमर्दितः । तर्णकस्तस्य विप्रस्य क्रुद्वो मयि शतर्चनः ॥४२॥
तस्याद्य निष्कृतिं ब्रूतं युवां यद्ब्रूत तद्व्रतम् । करिष्यामि न सन्देहः सुखोपायं वदाधुना ॥४३॥
जयन्तवाक्यं तच्छ्रुत्वा शक्रस्यानुमते पुनः । बृहस्पतिस्तदा प्राह प्रभासं क्षेत्रमुत्तमम् ॥४४॥
सिद्धेश्वरं प्रणम्याथ स्नात्वा वेणानदीजले । संवत्सरं वस प्रीत्या जप रुद्रं महेश्वरम् ॥४५॥
बिल्वपत्रैः समभ्यर्च्य मुक्तो भवसि नान्यथा । तदा गुरुवचः श्रुत्वा जयन्तस्तौ प्रणम्य च ॥४६॥
इन्द्रेण चाभ्यनुज्ञातः प्रभासे मां समागतः । स्नात्वा वेणानदीतोये तपोऽतप्यत दुष्करम् ॥४७॥
भस्मत्रिपुण्ट्ररुद्राक्षमालालङ्कृतविग्रहः । नमस्कारैर्महादेवं रुद्राध्यायेन शङ्करम् ॥४८॥
शक्रात्मजस्तदा गौरि सिद्धेशाख्यं तदा मुदा । बिल्वपत्रैः समभ्यर्च्य प्रदक्षिणपुरःसरम् ॥४९॥
स्तुवन् जपन् सदा ध्यायन् मां निरीक्षंश्च भक्तितः । तुष्टावाथ जयन्तो मां प्रणिपत्य कृताञ्जलिः ॥५०॥
जयन्तः -
सिद्धीनां निलयस्त्वमीश दयया आगस्कृतं पाहि मां
विश्वाधीश्वर विश्वनाथ भगवन् श्रीचन्द्रचूड प्रभो ।
त्वं शक्रादिसुरासुरार्चितपदो निर्द्वन्द्वनित्यो विभुः
गुप्तो मूढधियां सुसूक्ष्मकधिया पश्यन्ति यं योगिनः ॥५१॥
सान्द्रानन्दमयं दयामयतनुं प्राप्तोऽस्मि पादं तव । मां सद्यः सुखयाशु पाहि दयया सिद्धेश भद्रं कुरु ॥५२॥
इति संप्रार्थितस्तेन जयन्तेन मनोरमे । तस्माच्छ्वित्राद्विनिर्मुक्तो नत्वा शक्रं मुदा गतः ॥५३॥
इत्थं प्रभासक्षेत्रस्य महिमायं तवोदितः । सिद्धिप्रदमिदं क्षेत्रं सिद्धेशस्यास्य दर्शनात् ॥५४॥
सूतः -
शिवप्रणतिसंभवं फलमपारपुण्याधिकं न तत् क्रतुशतार्जितैः फलगणैः समानं भवेत् ।
अनन्तमहिमास्पदं विविधपातकोच्छेदकं शिवद्रुहि जने सदा न खलु वाच्यमेतद् द्विजैः ॥५५॥
इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे प्रभासक्षेत्रमाहात्म्ये जयन्तस्य श्वित्ररोगनिवारणवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 14, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP