संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|भर्गाख्यः पञ्चमांशः|
अष्टाविंशोऽध्यायः

भर्गाख्यः पञ्चमांशः - अष्टाविंशोऽध्यायः

श्रीशिवरहस्यम्


ईश्वरः -
श्रृणु देवि प्रियतमे अस्ति क्षेत्रवरं मम । सेतुबन्धमिति प्रोक्तं भुवि साक्षाद्विमुक्तिदम् ॥१॥
गन्धमादनंज्ञश्च तत्रास्ति धरणीधरः । स तु लिङ्गमयो देवि नानातीर्थमयो हि सः ॥२॥
विल्वामलकहिन्ताललोध्रसालबनावृतः । रसालसुरसामोदचन्दनामोदमोदितः ॥३॥
अन्यशाखिशतोपेतो नानाग्ल्लीविराजितः । तच्छैलशिखरे देवि शिवलिङ्गाकृतिस्त्वमहम् ॥४॥
मध्ये तच्छैलशिखरं दृश्यते लवणार्णवे । दूरतो वापि शिखरं दृष्ट्वा शिखरिणोऽम्बिके ॥५॥
तत्रत्यवातपोतेन पापतापैर्विमुच्यते । निवसामि त्वया गौरि सदा गणवरैर्वृतः ॥६॥
नाम्नाऽहं भूधरे तस्मिन् गन्धमादन ईश्वरः । तत्र शैववरा नित्यं निवसन्ति शुभानने ॥७॥
अग्निरित्यादिभिर्मन्त्रैः भस्मोद्धूलितविग्रहाः । अनन्तरुद्राक्षकृतकिरीटेन विराजिताः ॥८॥
रुद्राक्षहारवलयबाहुकङ्कणभूषिताः । त्रिपुण्ट्रनिटिलाः सर्वे तृणीकृतजगत्त्रयाः ॥९॥
पञ्चाक्षरपरा नित्यं पञ्चास्यध्यानतत्पराः । रुद्राध्यायार्थविज्ञानतज्जपप्रवणाः सदा ॥१०॥
शिवलिङ्गार्चनपरास्त्रिकालं बिल्वपत्रकैः । सदान्नपानविमुखा शिवनामैकजीवनाः ॥११॥
स्कन्दनन्दीश्वरमुखामरेश्वरगणेश्वराः । तत्र मां बिल्वपत्रैश्च गन्धमादनशङ्करम् ॥१२॥
पूजयन्ति सदा भक्त्या विष्णुब्रह्मादयः सुराः । स्तुवन्ति स्तुतिभिर्नित्यं मां सदा लिङ्गरूपिणम् ॥१३॥
देवर्षिगणेन्द्राः -
संसारदर्पोद्धृतसर्पदष्टा जना न जानन्ति महेश्वरं त्वाम् ।
ते वै महाकामविषप्रदिग्धा दग्धा महामृत्युमुखाग्निमध्ये ॥१४॥
सन्तप्तभ्रष्टतप्ताः शिवनतिविमुखाश्छिन्नहस्तास्त्वदर्चा -
हीना विच्छिन्नमस्ता भगवति गिरिशे प्रक्रमे पङ्गवो ये ।
त्वन्नामोच्चारणे ये प्रतिदिनमसकृन्मृकभावं प्रपन्ना -
स्त्वल्लिङ्गेक्षाविहीना यमभटपटलीदण्डखण्ड्या भवन्ति ॥१५॥
एवं स्तुवन्ति मां तत्र मुनिदेवगणा गणाः । तत्र लिङ्गान्यनन्तानि सुरर्षिस्थापितान्युमे ॥१६॥
तीर्थानि चैव पुण्यानि स्नातॄणां मुक्तिदानि हि । दक्षिणाम्भोनिघेः कोटिः पिनाकधनुषा मया ॥१७॥
त्रिपुरांस्तांस्तदा हत्वा मद्धनुःकोटिदेशतः । दक्षिणाब्धौ तदा रेखा कृता लीलार्थमम्बिके ॥१८॥
तद्धनुष्कोटिरित्याख्यां गमितं तीर्थमुत्तमम् । षट्षष्टिकोटितीर्थानि स्वाघतापनिवृत्तये ॥१९॥
तत्र स्नान्ति महादेवि तदा लवणसागरे । ब्रह्मविष्ण्वादयो देवाः शक्राद्या मरुतां गणाः ॥२०॥
मुनीनां कोटयो देवि स्नात्वा तत्र दिवं गताः । ब्रह्महत्यादिपापानां शोधकं तीर्थमुत्तमम् ] ॥२१॥
मयैवं धनुषः कोट्या कृतं लोकहिताय वै । स्नाताना तत्र देवेशि मद्ज्ञानं परमं भवेत् ॥२२॥
ब्रह्मणापि पुरा कन्या निर्मिताऽऽसीत् तिलोत्तमा । तां तदा चकमे कामात् तया स मिथुनं गतः ॥२३॥
तदा पापनिवृत्त्यर्थं स्नात्वा तत्र महोदधौ । दृष्ट्वाऽभिपूज्य मां बिल्वैस्ततः शुद्धश्चतुर्मुखः ॥२४॥
ईशानोऽपि पुरा गौरि हृत्वा ब्रह्मशिरस्तदा । मम निन्दाकरं क्रोधाद्ब्रह्महत्या(?)मवाप सः ॥२५॥
स चापि धनुषः कोटौ स्नात्वा पूतश्च किल्बिषात् ।
शक्रोऽहत्यां पुरा गत्वा स्नात्वा पापैर्विमोचितः ॥२६॥
अग्निश्च सर्वभक्षोत्थपापैः स्नात्वा विमोचितः । वरुणोऽपि महारोगपीडितो मुनिशापतः ॥२७॥
स्नात्वात्र धनुषः कोटौ रोगान्मुक्तोऽभवच्छिवे । दक्षशप्तन्द्रमापि स्नात्वा पापैर्विमोचितः ॥२८॥
भ्रुगुणा च हरिः शप्तः स्वपत्नीवधदुःखितः । नारायणं शशापासौ शांभवः क्रोधमूर्छितः ॥२९॥
देवी -
कथं नारायणो देव शप्तो हि भृगुणा शिव । तन्मे ब्रूहि महादेव श्रोतुं कौतूहलं हि मे ॥३०॥
ईश्वरः -
पुरा दैत्यैः सुराणां हि स्वर्गार्थं विग्रहोऽभवत् । देवैः संपीडिता दैत्या भृगुपत्नीं तदा गताः ॥३१॥
तां प्रणम्य तदा गौरि शरण्यां शरणं ययुः । सुरैः संप्रार्थितो विष्णुः तां हनच्चक्रधारया ॥३२॥
भृगुः क्रोधवशाद्विष्णुं शशाप स नियोगतः ।
भृगुः -
मानुषेषु हरे जन्म तव भूयाज्जनार्दन स्त्रीवधान्निर्घृणोऽसि त्व तव पत्नीवियोगजम् ॥३४॥
त्वयाऽपि दुःखं भोक्तव्यं ये वै दैत्यास्त्वया हताः । तरेव पत्नीहरणं प्राप्स्यसे त्वं हरे सदा ॥३५॥
इत्युक्त्वा स भृगुः पत्नीं तदा स्वतपसो बलात् ।
समुज्जीव्याश्रमं प्राप मम भक्तोऽम्बिके तदा ॥३६॥
स चापि विष्णुः कालेन तिर्यग्योनिशतेष्वभूत् ।
स चोन्मत्तो मया तत्र शूलाग्रेणावदारितः ॥३७॥
कोसलेष्वभवद्राजा नाम्ना दशरथस्तदा । स चानपत्यस्तस्यासीत् पुत्रो विष्णुस्तदांबिके ॥३८॥
देवैः संप्रार्थितो देवि पौलस्त्यवधहेतवे । सुरान् स पीडयामास रावणो लोकरावणः ॥३९॥
तस्यासील्लक्ष्मणो भ्राता भार्या जनकनन्दिनी । पित्रा विवासितो मात्रा सभार्यो विपिनं ययौ ॥४०॥
तस्य भार्या जनस्थानाद्रावणेन हृता बलात् । स दुःखितो वसन् भ्रात्रा सुग्रीवं नाम वानरम् ॥४१॥
शरणं स गतो देवि तदा क्षत्रियनन्दनः । तेन वानरबृन्दैश्च समुद्रं शरणं गतः ॥४२॥
तत्रागस्त्यमुनिं दृष्ट्वा गन्धमादनवासिनम् । भस्मरुद्राक्षसंषन्नं शिवलिङ्गार्चने रतम् ॥४३॥
प्रणम्य त्तं तदा रामो अगस्त्यं मुनिसत्तमम् । दीनस्तदाऽऽह विनयाद्भार्यापहरणं शिवे ॥४४॥
रावणेन तदा रामः प्राञ्जलिर्दुःखितो मुनिम् ॥४५॥
रामः -
भगवन् शांभवश्रेष्ठ मामत्यन्तं सुदुःखितम् । समुद्धराव मां दीनं भार्याहरणकर्शितम् ॥४६॥
मुनीन्द्रोऽपि तदा रामं दीक्षयित्वा विधानतः । भस्मनोद्धूल्य तस्याङ्गं दत्वा पञ्चाक्षरं मनुम् ॥४७॥
गन्धमादनसंस्थं मां दर्शयामास भक्तितः । तल्लिङ्गं पूजयामास रामेण स तदा मुनिः ॥४८॥
बिल्वपत्रैर्वन्यपुष्पैः फलैर्नैवेद्यमातनोत् । तदा तुष्टाव रामो मां स्वकष्टविनिवृत्तये ॥४९॥
रामः -
श्रीकालकालानलफालमूल देव त्वमाद्यो जगतः प्रतिष्ठा ।
शूलामलोद्यत्कर बालपाल हालाहलालङ्कृतनीलकण्ठ ॥५०॥
त्वं भक्तिगम्योऽमरपाल शम्भो मालाकृताहीन्द्र विशालबाहो ।
लीलाकृतं ते जगदेकजालं मे दुःखमूलं सहसा हरस्व ॥५१॥
इति स्तुत्वा तदा रामो गन्धमादनमीश्वरम् । तस्मै च दर्शनं दत्तं जेता त्वं रावणं मृधे ॥५२॥
गच्छेति च तदा चोक्तो मां प्रणम्याबिके तदा । अगस्त्येन तदा दत्तं खङ्गं चापि महाप्रभम् ॥५३॥
तूणीरं च शरैः पूर्णं ययौ भ्रात्रा समन्वितः । सेतुं मत्कृपया बद्ध्वा युद्धे रावणमद्भुतम् ॥५४॥
सानुजं ससुतं हत्वा सीतां प्रपय महाबलः । पौलस्त्यवधसञ्जातब्रह्महत्यापनुत्तये ॥५५॥
धनुष्कोटिमहातीर्थे मासं स्नात्वा स भक्तितः । भ्रात्रा च भार्यया सार्धं वलीमुखसमन्वितः ॥५६॥
स नार्मदं समानीय लिङ्गं तत् पवनात्मजात् । स्थापयामास हृष्टात्मा मुनिना रावणान्तकः ॥५७॥
गन्धमादनपृष्ठे वै गन्धमादनशङ्करात् । पश्चिमे परमेशानि संपूज्यामरनायकम् ॥५८॥
रामेश्वरं तदा देवि स्वनाम्ना लिङ्गमुत्तमम् । समर्चयित्वा बिल्वाद्यैः पूजया मां तदाम्बिके ॥५९॥
स भ्रात्रा च तदा पत्न्या सुग्रीवाद्यैश्च वानरैः । लिङ्गानि स्थापयामास गन्धमादनमस्तके ॥६०॥
तीर्थानि कल्पयित्वाथ देवं रामेश्वरं तदा । शुद्धगङ्गाजलैः स्नाप्य पूज्य बिल्वैश्च पङ्कजैः ॥६१॥
प्रणम्य रामः साष्टाङ्गं तुष्टावाथ कृताञ्जलिः ।
रामः -
रामेश्वरेश्वर महेश पिनाकपाणे गम्भीरसागरनिषङ्ग भुजङ्गहार ।
द्रापिन् हिरण्मयशरीर सुचन्द्रमौले गङ्गोत्तमाङ्ग भव भूतपते नमस्ते ॥६२॥
विश्वोदयस्थितिलयान्तकर प्रसीद मामाशु पाहि ददया प्रमथाधिनाथ ।
दुर्वारदुःखतरसंसृतिबन्धनाशं शश्वत् कुरुष्व भगवन् करुणाकटाक्षैः ॥६३॥
पाहि प्रसीद परमेश्वर पञ्चवक्त्र भर्ग त्रियंबक सुरासुरपूज्यपाद ।
पौलस्त्यसंहृतिभवाघभरं हरस्व मद्दुःखजालमपराधगणं क्षमस्व ॥६४॥
इति स्तुतोऽ‍हं रामेण तदा देवि ससीतया (?) । तं प्रसन्नस्तदा वाक्यमब्रवं प्रणतं शिवे ॥६५॥
ईश्वरः -
मा भैषीः सर्वभद्रं ते कृतं लोकहितं त्वया । बद्धः सेतुः समुद्रे मे रावणः सानुजो हतः ॥६६॥
मत्प्रसादादभूद्राम गुरुस्ते कुंभसंभवः । एतस्य कृपया राम मत्प्रसादस्तवाभवत् ॥६७॥
राम शांभवसङ्गेन न किञ्चिदपि दुर्लभम् । शांभवाङ्गैकसङ्गैन पापभङ्गोऽभवत् तव ॥६८॥
रामेश्वरमिदं लिङ्गं त्वया संस्थापितं मम । एतस्य दर्शनात् सद्यः पापनाशो भविष्यति ॥६९॥
धनुष्कोटौ नरः स्नात्वा रामेशं यस्तु पश्यति । स हि मुक्तो भवत्येव तस्यैव कुलमुन्नतम् ॥७०॥
तस्यैव पितरस्तृप्तास्तेनोर्वी सफलाम्बिके । शांभवेभ्यो मुदा दत्वा स्नापयेद्यो महेश्वरम् ॥७१॥
गङ्गाभसा महादेवि बिल्वैरभ्यर्च्य यो हि माम् । श्रीमद्रामेश्वरं लिङ्गं मद्ज्ञानं प्रपय मुच्यते ॥७२॥
गच्छ त्वं कोसलानाशु मत्प्रसादात् सुखी भव । इत्युक्त्वा तं तदा गौरि तस्मिन् लिङ्गे तिरोहितः ॥७३॥
अगस्त्यं मां प्रणम्यैव ययौ रामस्तदाद्रिजे । गत्वाऽश्वमेधं मत्तृप्त्यै समुपाहरदम्बिके ॥७४॥
तत्र राज्यं चिरं कृत्वा सोऽपि काले दिवं गतः । विष्णुर्मामम्बिके नित्यं सेतुमाधवसंज्ञकः ॥७५॥
गङ्गांभसाभिषिच्येशं बिल्वैः संपूज्य भक्तितः । रामेश्वरं तदा गौरि तत्रास्ते मत्प्रसादतः ॥७६॥
सूतः -
य एतच्छृणुयान्नित्यं श्रीरामेश्वरवैभवम् । तस्य पापानि नश्यन्ति तूलमग्रिमुखे यथा ॥७७॥
श्रीरामेश्वरलिङ्गमेतदमलं स्वर्गापवर्गप्रदं
बिल्वाद्यैरमरैस्तथा मुनिगणैः संसेवितं पूजितम् ।
दृष्ट्वा पापजरादिरोगरहितो मुक्तो भवत्यंबिके
धन्यो मत्पदपूजकः सुकृतिनां मान्यो वरिष्ठः स हि ॥७८॥
इति श्रीशिवरहस्ये भर्गाख्ये पञ्चमांशे गन्धमादनपर्वत धनुष्कोटि रामेश्वरमहिमवर्णनं नाम अष्टाविंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 14, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP