संस्कृत सूची|संस्कृत साहित्य|कवच|
भैरव उवाच । कालिका या मह...

दक्षिणकालिकाकवचम् - भैरव उवाच । कालिका या मह...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

भैरव उवाच । कालिका या महाविद्या कथिता भुवि दुर्लभा । तथापि हृदये शल्यमस्ति देवि ! कृपां कुरु ॥१॥
कवचन्तु महादेवि ! कथयस्वानुकम्पया । यदि नो कथ्यते मातर्विमुञ्चामि तदा तनुम् ॥२॥
देव्युवाच । शङ्कापि जायते वत्स ! तव स्नेहात् प्रकाश्यते । न वक्तव्यं न दातव्यमतिगुह्यतरं महत् ॥१॥
(ॐ) कालिका जगतां माता शोकदुःखविनाशिनी । विशेषतः कलियुगे महापातकहारिणी ॥२॥
कालौ मे पुरतः पातु पृष्ठतश्च कपालिनी । कुल्ला मे दक्षिणे पातु कुरुकुल्ला तथोत्तरे ॥३॥
विरोधिनी शिरः पातु विप्रचित्ता च चक्षुषी । उग्रा मे नामिकां पातु कर्णौ चोग्रप्रभा तथा ॥४॥
वदनं पातु मे दीप्ता नीला च चिबुकं तथा । घना ग्रीवां सदा पातु वलाका बाहुयुग्मकम् ॥५॥
मात्रा पातु करद्दन्द्वं वक्ष्यो मुद्रा सदावतु । मिता पातु स्तनद्वन्द्वं योनिमण्डलदेवताः ॥६॥
ब्राह्मी मे जठरं पातु नाभिं नारायणी तथा । ऊरू माहेश्वरी पातु चामुण्डा पातु लिङ्गकम् ॥७॥
कौमारी च कटिं पातु जङ्घायुग्मं तथैव च । अपराजिता च पादौ मे वाराही पातु चाङ्गुली ॥८॥
सन्धिस्थानं नारसिंही पत्रस्था देवताऽवतु । रक्षाहीनञ्च यत्स्थानं वर्जितं कवचेन तु ॥९॥
तत्सर्वं रक्ष में देवि ! कालिके घोरदक्षिणे ! । ऊर्द्ध्वमधस्तथा दिक्षु पातु देवी स्वयं वपुः ॥१०॥
हिंस्रेभ्यः सर्वदा पातु साधकञ्च जलाधिकात् । दक्षिणा कालिका देवी व्यापकं मे सदावतु ॥११॥
इदं कवचमज्ञात्वा यो भजेद्घोरदक्षिणाम् । न पूजाफलमाप्नोति विघ्नस्तस्य पदे पदे ॥१२॥
कवचेनावृतो नित्यं यत्र तत्रैव गच्छति । तत्र तत्राभयं तस्य न क्षोभं विद्यते क्वचित् ॥१३॥
इति श्यामारहस्ये देवीभैरवसंवादे तन्त्रान्तरोक्तं दक्षिणकालिकाकवचं सम्पूर्णम् ।
- ॥श्यामारहस्यम् । चतुर्थः परिच्छेदः ॥

N/A

References : N/A
Last Updated : November 25, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP