संस्कृत सूची|संस्कृत स्तोत्र साहित्य|कवच| श्रीगणेशाय नमः । श्रीदेव... कवच ॥ श्री उन्मत्त-भैरव उवाच ... देवी कवच विनियोग – ॐ अस्य... ॥ श्रीदेव्युवाच ॥ साधु-सा... त्रैलोक्य-विजय श्रीनृसिंह... ॥ श्रीनारद उवाच ॥ इन्द्रा... नारायण उवाच सर्व सम्पत्प... । ब्रह्मोवाच ॥ राधाकान्त ... श्री नारायण कवच न्यासः- स... ॥राजोवाच॥ यया गुप्तः सहस्... कवचं श्रोतुमिच्छामि तां च... ॥ श्रीरामदास उवाच ॥ एकदा ... ॥ ईश्वर उवाच॥ अथ ध्यानं प... (अथर्णव-रहस्योक्त) विनियो... कैलासाचलमधऽयगं पुरवहं शान... अस्य श्रीहनुमत्कवच स्तोत्... लोपामुद्रा उवाच । कुम्भोद... ॐ श्री पञ्चवदनायाञ्जनेयाय... श्री रामचन्द्र ऋषिः । श्र... शृणु देवि प्रवक्ष्यामि कव... पूर्वे नारायणः पातु वरिजा... ध्यानम् शान्ताकारं भुजगशय... महालक्ष्याः प्रवक्ष्यामि ... याज्ञवल्क्य उवाच शृणुष्व ... ध्यायेत् सिंहगतं विनायकमम... पार्वत्युवाच कैलासवासिन्!... वज्रदंष्ट्रं त्रिनयनं काल... श्रीसूर्यध्यानम् रक्तांबु... नृसिंहकवचं वक्ष्ये प्रह्ल... महालक्ष्याः प्रवक्ष्यामि ... ॥ अथ श्रीमदानन्दरामायणांत... अस्य श्री स्वामी कवच स्तो... ॐ श्रीगणेशाय नमः । अथ अघ... शिरो मे अनघा पातु भालं मे... आनन्दभैरवी उवाच कवचं शण... द्वात्रिंशद्वर्णमन्त्रोऽय... ॐ अस्य श्रीमदादित्यकवचस्त... श्रीदेव्युवाच - देव देव ... ॐ श्रीगणेशाय नमः । देव्य... अथ श्रीउच्छिष्टगणेशकवचं प... एवं तान्त्रिक-शिव-सञ्जीवन... श्रीगणेशाय नमः । लोपामुद... ॐ श्रीसमस्तजगन्मङ्गलात्मन... त्रैलोक्यमोहनकवचम् । एका... श्रीगणेशाय नमः । ॐ अस्या... अथ षष्ठसप्ततितमः पटलः श्... कामाख्या ध्यानम् रविशशिय... ॐ श्रीकामाख्याकवचस्यर्षिर... ॐ श्रीगुरवे शिवायों नमः ।... नारद उवाच । साधु साधु मह... ॥ श्रीगणेशाय नमः ॥ उड... श्मशानकालिकाकवचम् च श्री... अथवा श्रीत्रैलोक्य विजय क... श्री जगन्मङ्गलकवचम् अथवा ... ॐ श्रीगणेशाय नमः । श्रीद... अथ वैरिनाशनं कालीकवचम् । ... भैरव् उवाच - कालिका या म... आनन्दभैरव उवाच -- अथा... ॥ श्रीगणेशाय नमः ॥ ॥ ... नारद उवाच । भगवञ्छ... अथैकोनचत्त्वारिंशः पटलः ... ॐ अस्य श्रीकेतुकवचस्तोत्र... श्रीगणेशाय नमः । श्रीरवल... नारद उवाच - ब्रह्मन् ! क... विप्र उवाच- कवचं ते प्रव... ॥ श्रीगणेशाय नमः ॥ ऋष... ॐ श्रीगणेशाय नमः । ॐ गङ्... ॥ श्रीगणेशाय नमः ॥ श्... पार्वतेयं महाकायं ऋद्धिसि... मुनिरुवाच । ध्यायेत् सिं... गौर्युवाच । एषोऽतिचपलो द... (नारायणप्रोक्तं गणेशाष्टक... हरिः ॐ । अस्य श्रीगरुडकव... श्रीगणेशाय नमः । याज्ञवल... विनियोगः - ॐ अस्य श्रीगा... श्रीगणेशाय नमः ॥ श्री... ॐ अस्य श्रीगायत्रीकवचस्य,... ॥ अथ पुरश्चरणरसोल्लासे ईश... देव्युवाच ॥ भूतनाथ ! महा... श्रीगणेशाय नमः ॥ श्री... श्री गणेशाय नमः । श्रीना... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । देव्युव... विन्यस्य व्यापकं सर्वैर्न... श्रीसनत्कुमार उवाच । ब्र... श्रीगणेशाय नमः । ईश्वर उ... ॐ प्रत्यङ्गिरायै नमः । ई... श्रीगणेशाय नमः । श्रीसरस्... श्रीगणेशाय नमः । अस्य श्... कवचं तव वक्ष्यामि भवसङ्क्... कवचं त्रिपुरायास्तु शृणु... श्री गणेशाय नमः । नमस... श्रीगणेशाय नमः । श्रीदेव... विनियोगः - ॐ अस्य त्रैलो... श्रीलक्ष्मण उवाच । कृताञ... सगर उवाच । श्रुतं सर्वं ... श्रीगणेशाय नमः । श्रीदत्... श्रीपादः पातु मे पादावूरू... श्रीगणेशाय नमः । श्रीदत्... ॐ द्रां ॐ नमः, श्रीगुरुद... विनियोगः - ॐ अस्य श्रीमह... भैरव उवाच । कालिकाकवचस्य... विरूपाक्ष उवाच । नमामि ग... भैरव उवाच । कालिका या मह... श्रीपरमशिव उवाच । सर्पिः... श्रीभैरव उवाच । शणु देव... नारायण उवाच । शणु नारद ... श्रीगणेशाय नमः । ईश्वर उ... श्रीगणेशाय नमः । नारद उव... श्रीदेव्युवाच - पुरा श्र... श्री शिव उवाच - शणु देव... भगवन् देव देवेशकृपया त्वं... श्रीगणेशाय नमः । श्रीदुर्... ॐ अस्य श्री चण्डीकवचस्य ॥... देव्युवाच धनदा या महाविद... श्रीगणेशाय नमः । अथ धूमा... श्री गणेशाय नमः । श्रीमद... ब्रह्मोवाच । शिरो ... विनियोगः नागराजस्य देवस्... ॐ श्रीगणेशाय नमः । ॐ नमो... ॐ श्रीगणेशाय नमः । ॐ नमो... तन्त्रराजतन्त्रे अष्टाविं... निम्बार्क-कवचं वक्ष्ये मह... श्रीगणेशाय नमः । अथापरं ... नारद उवाच । इन्द्रादिदेव... ॥ श्रीगणेशाय नमः ॥ ॥ ... अस्य श्रीपञ्चमुखिवीरहनूमत... अस्य श्रीपञ्चमुखिहनुमत्कव... भगवन् ! सर्वमाख्यातं मन्त... श्रीगणेशाय नमः । श्रीभैर... अथ पञ्चाशीतितमः पटलः । श... ॥ श्रीमहा-त्रिपुर-सुन्दर्... ऋषय ऊचुः । अथ नाम्नां सह... देव्युवाच । भगवन् सर्वधर... सूत उवाच - सहस्रादित्यसङ... ॥ अथ बगलामुखीकवचम् ॥ ... कैलासाचलम्ध्यगम्पुरवहं शा... श्री गणेशाय नमः । श्री बग... श्रीगणेशाय नमः । अस्यश्र... श्रीगणेशाय नमः । श्रीपीता... उक्तं च भैरवतन्त्रे । मह... अस्य श्री बटुकभैरवकवचस्य ... देव्युवाच । देवदेव जगन्न... अस्य श्रीबटुकभैरवकवचस्य ... ॥ श्रीगणेशाय नमः ॥ ॥ ... अथ विनियोगः - अस्य श्रीब... दुर्योधन उवाच - गोपीभ्यः... अस्य बाणलिङ्ग कवचस्य संहा... शिवस्य कवचं स्तोत्रं श्रू... नन्दगोप उवाच । रक्षतु त्... वाग्भवः पातु शिरसि कामराज... श्रीपार्वत्युवाच- देवदेव... अस्य श्रीबालात्रिपुरसुन्द... बालार्कमण्डलाभासां चतुर्ब... श्रीभैरव उवाच- अधुना ते ... ॐ अस्य श्रीबालात्रिपुरसुन... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । अस्य श्... ॐ श्रीब्रह्मणे नमः । कवच... श्री गणेशाय नमः । श्री बग... ॐ नमो भगवति वज्रशृङ्खले ... श्रीगणेशाय नमः । नारद... ॐ श्रीदेव्युवाच । ॐ भगवन... अगस्तिरुवाच- अतः परं भरत... श्रीगणेशाय नमः । श्री पा... गम्भीरो माहात्म्यात्प्रशम... श्रीगणेशाय नमः । देव्युव... श्रीदेव्युवाच- भगवन्, पर... पार्वत्युवाच - देव देव म... श्रीगणेशाय नमः । श्रीदेव... श्रीपार्वत्युवाच - देवदे... श्रीगणेशाय नमः । अस्य श्... मल्हारिकवचम् श्रीगणेशाय ... ॐ श्रीगणेशाय नमः । श्रीभ... श्रीगणेशाय नमः । श्रीभैर... श्रीदेव्युवाच । देवदेव म... श्रीगणाधिपतये नमः । श्री... ॐ अस्य श्रीमहागणपतिमन्त्र... ॥ पूर्वपीठिका ॥ महादे... श्री गणेशाय नमः । भैरव उ... श्रीदेव्युवाच - भगवन् सर... श्री गणेशाय नमः । अस्य श... नारद उवाच । आविर्भूय हरि... सदाशिव ऋषिर्देवि उष्णिक्छ... शणुदेवि प्रवक्ष्यामि कवच... श्रीभगवानुवाच- अस्य मन्त... श्रीगणेशाय नमः । अथ महाश... श्रीदेव्युवाच- भगवन् देव... अथ वक्ष्ये महेशानि कवचं स... भैरव उवाच । शृणु देवि !... श्रीदेव्युवाच साधु साधु ... अस्य श्रीमातङ्गीकवचमन्त्र... श्रीगणेशाय नमः । श्रीपार... ॐ नमो भगवते विचित्रवीरहनु... ॐ नमोभगवते रुद्राय । राज... श्रीदेव्युवाच - भगवन् सर... ॐ सिद्धिः । ॐ नमो नरसिंह... एवमाराध्य गौरीशं देवं मृत... श्रीदेव्युवाच - भगवन् दे... ईश्वर उवाच - त्रिकालं गो... श्रीगणेशाय नमः ॥ भगवन... मान्धातोवाच - यमुनायाः क... योगनिद्रोवाच । दूरीभूतं ... उन्मत्तभैरव उवाच - शृणु... श्रीगणेशाय नमः । श्रीयोग... देव्युवाच - भगवन् श्रोतु... कवचं राघवेन्द्रस्य यतीन्द... अथ श्रीराघवेन्द्रार्यकवचं... अथ श्रीराघवेन्द्रार्यरक्ष... पार्वती उवाच- देवदेव महा... श्रीपार्वत्युवाच ॥ ॐ ... महेश्वर उवाच । श्रीजगन्म... श्रीगणेशाय नमः ॥ पार्... ॥ श्रीमदानन्दरामायणे मनोह... अस्य श्रीत्रैलोक्यमोहनवज्... कपिकटकधुरीणः कार्मुकन्यस्... ॐ अस्य श्रीरामदुर्गस्तोत्... ॐ अस्य श्रीरामदुर्गस्तोत्... ॥ॐ श्रीगणेशाय नमः ॥ अ... इदं पवित्रं परमं भक्तानां... श्रीगणेशाय नमः ॥ ॐ अस... ॐ श्रीभैरव उवाच - शृणु ... भैरव उवाच - वक्ष्यामि दे... ॥अथ श्री रुद्रकवचम् ॥ ... पूर्वपीठिका - श्रीकार्ति... श्रीपार्वत्युवाच । देवदे... श्री देव्युवाच । जमदग... ॥श्री गणेशाय नमः ॥ शृ... ॥श्री गणेशाय नमः ॥ श... सनत्कुमार उवाच- अथ ते कव... अथ ते कवचं देव्या वक्ष्ये... ॥ अथ श्रीमदानन्दरामायणे म... श्रीगणेशाय नमः । ॐ अस्य ... श्रीगणेशाय नमः । ॐ अस्य ... अथ श्रीलक्ष्मीकवचप्रारम्भ... शुकं प्रति ब्रह्मोवाच महा... श्रीगणेशाय नमः । श्रीभैर... अथ श्रीनरसिंहकवचम् । श्र... नारद उवाच - भगवन् सर्वधर... श्री गणेशाय नमः । मौलिं ... श्रीगणेशाय नमः । श्रीभैर... आद्यं रङ्गमिति प्रोक्तं व... अस्य श्री सर्व वशीकरण स्त... ॐ श्रीगणेशाय नमः । ॐ श्र... अस्य श्रीवाराहीकवचस्य त्र... श्री नृसिंहाय नमः । ॐ अस... सूत उवाच । शिरो मे विठ्ठ... श्रीगणेशाय नमः । देव्युव... श्रीमत्परात्पर विश्वकर्मप... शौनक उवाच । किं स्तोत्रं... श्रीगणेशाय नमः ॥ नारद... हरिश्चन्द्रः - ब्रह्मन् ... पूर्वे नारायणः पातु वारिज... ॐ अस्य श्री वीरभद्रकवचमहा... आग्नेयपुराणे अस्य श्रीवे... हरिरुवाच । सर्वव्याधिहरं... श्रीगणेशाय नमः । गुहागरस... ऐश्वरं परमं तत्त्वमादिमध्... ॥ श्रीमदानन्दरामायणे मनोह... श्रीदेव्युवाच - श्रुतं व... विनियोगः । ॐ अस्य श्रीशन... ॐ श्रीगणेशाय नमः । श्री ... शक्र उवाच - शाकम्भर्यास्... श्रीवल्लभसोदरी श्रितजनश्च... ॐ महाशाबरी शक्ति परमात्मन... श्रीगणेशाय नमः । देव्युव... ॐ श्रीगणेशाय नमः । अथ शा... विनियोगः । अस्य श्रीशिवक... दधीचिरुवाच कवचं देवदेवस्... नारद उवाच- शिवस्य कवचं ब... श्रीदेव्युवाच - भगवन्देव... पार्वत्युवाच - भगवन् सर्... श्रीगणेशाय नमः । ॐ अस... श्रीशिवः उवाच - अथ वक्ष्... प्रणम्य देवं विप्रेशं प्र... गोप्य ऊचुः - श्रीकृष्णस्... अथातः सम्प्रवक्षामि कवचं ... श्रीशाण्डिल्य उवाच । शान... ॐ श्रीगणेशाय नमः । श्रीग... श्रीविष्णुरुवाच । संसारम... ॥ अथ सङ्ग्रामविजयविद्या ॥... श्रीआनन्दभैरव उवाच शैलजे... श्रीदेव्युवाच- भगवन्देवद... श्रीआनन्दभैरव उवाच कथितं... श्रीगणेशाय नमः । ॐ अस्य ... श्रीसरस्वतीकवचं भैरव उवाच - शृणु देव... नारद उवाच - श्रुतं सर्वं... ॥ ॐ नम उमङ्गेश्वर्यै ॥ ... ॥ गुरु ध्यानम् ॥ ध्या... ॥ श्रीमदानन्दरामायणान्तर्... प्रसीद भगवन् ब्रह्मन् सर्... ॐ अस्य श्री सुदर्शन कवच म... ॐ अस्य श्री सुदर्शनकवचमाल... श्रीकृष्णाय नमः ॥श्रीगोपी... श्रीगणेशाय नमः । श्रीलक्ष... ॥ॐ नमस्सुब्रह्मण्याय ॥ ... ॐ श्रीगणेशाय नमः । नारद ... अस्य श्री सुब्रह्मण्यकवचस... श्रीगणेशाय नमः ॥ श्रीसूर... वज्रपञ्जराख्यसूर्यकवचम् ।... घृणिर्मे शीर्षकं पातु सूर... ॐ अस्य श्रीसूर्यनारायणदिव... बृहस्पतिरुवाच । इन्द्र श... श्रीगणेशाय नमः । याज्ञवल... ॐ श्रीगणेशाय नमः । श्रीग... कैलासशिखरे रम्ये सुखासीनं... गणेश्वर उवाच । कनककुण... श्रीरामदास उवाच - एकदा स... सनत्कुमार उवाच । कार्तवी... अस्य श्रीहयग्रीवकवचमहामन्... ॥ अथ श्री हयग्रीवकवचम् ॥ ... श्रीगणेशाय नमः । ईश्वर उ... अथ चतुरशीतितमः पटलः श्री... त्रैलोक्यमोहनकवचम् - श्रीगणेशाय नमः । श्रीदेव... देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. Tags : kavachastotreकवचस्तोत्र श्रीदक्षिणकालिकायाः त्रैलोक्यमोहनकवचम् Translation - भाषांतर श्रीगणेशाय नमः । श्रीदेव्युवाच । देवदेव! महादेव! संसारप्रीतिकारक । सर्वविद्येश्वरी-विद्याकवचं कथयध्रुवम् ॥१॥ (कथयाद्भुताम्) श्रीशिव उवाच । शृणु देवि महाविद्यां सर्वविद्योत्तमोत्तमाम् । सर्वेश्वरीं महाविद्यां सर्वदेवप्रपूजिताम् ॥२॥ यस्याः कटाक्षमात्रेण त्रैलोक्यविजयी हरः । बभूव कमलानाथो विष्णुर्ब्रह्मा प्रजापतिः ॥३॥ (विभुर्ब्रह्मा) शचीस्वामी देवनाथो यमोऽपि धर्मनायकः । (यमनायकः) त्रैलोक्यपावनी गङ्गा कमला श्रीर्हरिप्रिया ॥४॥ दिनस्वामी रविश्चन्द्रो निशापतिर्ग्रहेश्वरः । जलाधिपश्च वरुणो कुबेरोऽपि धनेश्वरः ॥५॥ अव्याहतगतिर्वायुर्गजास्यो विघ्ननाशकः । (विघ्ननायकः) वागीश्वरः सुराचार्यो दैत्याचार्यो गुरुः कविः ॥६॥ (महाकविः) एवं हि सर्वदेवाश्च सर्वसिद्धिश्वराः प्रिये । तस्यास्तु कवचं दिव्यं मन्त्ररूपं विभावय ॥७॥ ॐ अस्य श्रीदक्षिणकालीकवचमन्त्रस्य भैरव ऋषिः, अनुष्टुप् छन्दः, श्मशानकाली देवता, धर्मार्थकाममोक्षार्थे जपे विनियोगः । (ऋष्यादि न्यासः । श्रीमहाकालभैरवाय नमः शिरसि । अनुष्टुप्छन्दसे नमः मुखे । श्रीदक्षिकालिकादेवतायै नमः हृदि । धर्मार्थकाममोक्षार्थे पाठे विनियोगाय नमः अञ्जलौ ।) ललाटं पातु च क्रीं मे हरेणाराधिता सदा । नेत्रे मे रक्षतु क्रीं क्रीं विष्णुना सेविता पुरा ॥८॥ क्रीं हूँ ह्रीं नासिकां पातु ब्रह्मणा सेविता पुरा । क्रीं क्रीं क्रीं वदनं पातु शक्रेणाराधिता सदा ॥९॥ क्रीं स्वाहा श्रवणं पातु यमेनैव प्रपूजिता । क्रीं हूँ ह्रीं स्वाहा रसनां गङ्गया सेविताऽवतु ॥१०॥ दन्तपङ्क्तिं सदा पातु ॐ क्रीं हूँ ह्रीं स्वाहा मम । भुक्तिमुक्तिप्रदा काली श्रिया नित्यं सुसेविता ॥११॥ ओष्ठाधरं सदा पातु क्रीं क्रीं हूँ हूँ ह्रीं ह्रीं मम सूर्येणाराधिता विद्या सर्वसिद्धि-प्रदायिका ॥१२॥ कण्ठं पातु महाकाली ॐ क्रीं ह्रीं में स्वाहा मम । चन्द्रेणाराधिता विद्या चतुर्वर्गफलप्रदा ॥१३॥ हस्तयुग्मं सदा पातु क्रीं क्रीं हूँ हूँ ह्रीं ह्रीं स्वाहा । सौख्यदा मोक्षदा काली वरुणेनैव सेविता ॥१४॥ ॐ क्रीं क्रीं हूँ ह्रीं फट् स्वाहा, हृदयं पातु सर्वदा । सर्वसम्पत्प्रदा काली कुबेरेणोपसेविता ॥१५॥ ऐं ह्रीं ॐ ऐं हूँ फट् स्वाहा स्तनद्वन्द्वं सदावतु । वायुनोपासिता काली यशोबल-सुखप्रदा ॥१६॥ क्रीं क्रीं हूँ हूँ ह्रीं ह्रीं फट् च सा पातु जठरं मम । सर्वसिद्धिप्रदा काली गणनाथेन सेविता ॥१७॥ क्रीं दक्षिणे कालिके ह्रीं स्वाहा नाभिं ममाऽवतु । सिद्धिबुद्धिकरी काली गुरुणा सेविता पुरा ॥१८॥ लिङ्गं पातु सदा हूँ हूँ दक्षिणे कालिके ह्रीं ह्रीं । शुक्रेणाराधिता काली त्रैलोक्य-जयदायिनी ॥१९॥ पात्वण्ड-कोशं फट् क्रीं क्रीं ,दक्षिणे कालिके स्वाहा । धरया सेविता विद्या सर्वरत्न-प्रदायिनी ॥२०॥ पातु गुदं क्रीं क्रीं दक्षिणे कालिके ह्रीं ह्रीं स्वाहा । द्वादशी च महाविद्या राघवेणार्चिता सदा ॥२१॥ जानुनी पातु ॐ क्रीं क्रीं दक्षिणे कालिके स्वाहा । एकादशी महाविद्या मेघनादेन सेविता ॥२२॥ क्रीं क्रीं दक्षिणे कालिके ह्रीं ह्रीं स्वाहा जङ्घेऽवतु द्वादशी च महाविद्या प्रह्लादेन च सेविता ॥२३॥ क्रीं हूँ ह्रीं दक्षिणे कालिके क्रीं हूँ ह्रीं स्वाहाऽवतु । चतुर्दशी पादयुग्मं गुरुदेवेन सेविता ॥२४॥ क्रीं हूँ ह्रीं दक्षिणे कालिके क्रीं हूँ ह्रीं तथाऽङ्गुलीः । पातु मे द्वादशी काली क्षेत्रपालेन सेविता ॥२५॥ ॐ क्रीं हूँ ह्रीं दक्षिणे कालिके क्रीं हूँ ह्रीं स्वाहा च । नखान्सर्वान्सदा पातु पञ्चदशी ग्रहेश्वरी ॥२६॥ क्रीं क्रीं क्रीं हूँ हूँ ह्रीं ह्रीं दक्षिणे कालिके क्रीं क्रीं क्रीं । मम पृष्ठे सदा पातु षोडशी परमेश्वरी ॥२७॥ क्रीं क्रीं क्रीं पातु रोमाणि हूँ हूँ रक्षतु वर्मणि । मांसं पातु सदा ह्रीं ह्रीं रक्तं दक्षिणकालिका ॥२८॥ क्रीं क्रीं क्रीं पातु मे चास्थि मज्जां हूँ हूँ सदाऽवतु । ह्रीं ह्रीं शुक्रं सदा पातु रंध्रं स्वाहा ममाऽवतु ॥२९॥ द्वाविंशत्यक्षरी विद्या सर्वलोकेषु दुर्लभा । महाविद्येश्वरी विद्या सर्वतन्त्रेषु गोपिता ॥३०॥ सूर्यवंशेन सोमेन रामेण जमदग्निना । जयन्तेन सुनन्देन बलिना नारदेन च ॥३१॥ विभीषणेन बाणेन भृगुणा कश्यपेन च । कपिलेन वसिष्ठेन धौम्येन त्रिपुरेण च ॥३२॥ मार्कण्डयेन ध्रुवेणैव द्रोणेन सत्यभामया । ऋष्यशृङ्गेन कर्णेन भारद्वाजेन संयुता ॥३३॥ सर्वैराराधिता विद्या जरामृत्यु-विनाशिनी । पूर्णविद्या महाकाली विद्याराज्ञी प्रकीर्तिता ॥३४॥ काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी । विप्रचित्ता तथोग्रोग्र-प्रभा दीप्ता घनत्विषा ॥३५॥ नीला घना बलाका च मात्रा मुद्रा मिताऽपि च । एताः सर्वा खड्गधरा मुण्डमाला-विभूषणा ॥३६॥ हूँ हूँकाराट्टहासेन सर्वत्र पातु मां सदा । ब्रह्माणी पातु मां पूर्वे चाग्नेय्यां वैष्णवी तथा ॥३७॥ माहेश्वरी पातु याम्ये चामुण्डा नैरृते सदा । कौमारी वारुणे पातु वायव्ये चाऽपराजिता ॥३८॥ वाराही चोत्तरे पातु चेशान्यां नारसिंहिका । अध ऊर्ध्वे पातु काली पार्श्वे पृष्ठे च कालिका ॥३९॥ जले स्थले च पाताले शयने भोजने गृहे राजस्थाने कानने च विवादे मरणे रणे ॥४०॥ पर्वते प्रान्तरे शून्ये पातु मां कालिका सदा । शवासने श्मशाने वा शून्यागारे चतुष्पथे ॥४१॥ यत्र यत्र भयप्राप्तिः सर्वत्र पातु कालिका । नक्षत्रतिथिवारेषु योग-करणयोरपि ॥४२॥ मासे पक्षे वत्सरे च दण्डे यामे निमेषके । दिवारात्रौ सदा पातु सन्ध्ययोः पातु कालिका ॥४३॥ सर्वत्र कालिका पातु कालिका पातु सर्वदा । सकृद्यः शृणुयान्नित्यं कवचं शिवनिर्मितम् ॥४४॥ सर्वपापं परित्यज्य गच्छेच्छिवस्य चालयम् । त्रैलोक्यमोहनं दिव्यं देवतानां सुदुर्लभम् ॥४५॥ यः पठेत्साधकाधीशः सर्वकर्म-जयान्वितः । सर्वधर्मे भवेद्धर्मी सर्वविद्येश्वरेश्वरः ॥४६॥ कुबेर इव वित्ताढ्यः सुवाणी कोकिलस्वरः । कवित्वे व्याससदृशो गणेशवच्छ्रुतिधरः ॥४७॥ कामदेवसमो रूपे वायुतुल्यः पराक्रमे । महेश इव योगीन्द्र ऐश्वर्ये सुरनायकः ॥४८॥ बृहस्पतिसमो धीमान् जरामृत्यु-विवर्जितः । सर्वज्ञः सर्वदर्शी च निष्पापः सकलप्रियः ॥४९॥ अव्याहतगतिः शान्तो भार्यापुत्र-समन्वितः । यो देहे कुरुते नित्यं कवचं देवदुर्लभम् ॥५०॥ न शोको न भयं क्लेशो न रोगो न पराजयः । धनहानिर्विषादोऽपि परव्याधिर्भवेन्नहि ॥५१॥ सङ्ग्रामेषु जयेच्छत्रून् यथा वह्निर्दहेद्वनम् । ब्रह्मास्त्रास्त्रान्य-शस्त्राणि पशवः कण्टकादयः ॥५२॥ तस्य देहं न भिनत्ति वज्राधिकं भवेद्वपुः । ग्रहभूतपिशाश्च यक्ष राक्षस किन्नराः ॥५३॥ सर्वे दूरात्पलायन्ते हिंसको नश्यति ध्रुवम् । तद्देहं न दहेदग्निर्न तापयति भास्करः ॥५४॥ न शोषयति वातोऽपि न क्लेदं कुरुते पयः । पुत्रवत्पाल्यते काल्या न हिमं कुरु ते शशी ॥५५॥ जल-सूर्येन्दु-वातानां स्तम्भके नात्र संशयः । बहु किं कथयिष्यामि सर्वसिद्धिमुपालभेत् ॥५६॥ राज्यं भोगं सुखं लब्ध्वा स्वेच्छयापि शिवो भवेत् । मोहन-स्तम्भनाकर्ष-मारणोच्चाटनं भवेत् ॥५७॥ काकवन्ध्या च या नारी वन्ध्या वा मृतपुत्रिका । कण्ठे वा दक्षिणे बाहौ लिखित्वा धारयेद्यदि ॥५८॥ तदा पुत्रो भवेत्सत्यं चिरायुः पण्डितः शुचिः । स्वामिनो वल्लभा सापि धनधान्य-सुतान्विता ॥५९॥ इदं कवचमज्ञात्वा यो जपेत्कालिकामनुम् । ध्यानेन कोटिजप्तेन तस्य विद्या न सिद्ध्यति ॥६०॥ पदे पदे भवेद्दुखं लोकानां निन्दितो ध्रुवम् । इहलोके भवेद्दुःखी परे च नरकं व्रजेत् ॥६१॥ गुरुं मनुं समं ज्ञात्वा यः पठेत्कवचोत्तमम् । तस्य विद्या भवेत्सिद्धा सत्यं सत्यं वरानने ॥६२॥ य इदं कवचं दिव्यं प्रकाश्य सिद्धिहा भवेत् । भक्ताय श्रेष्ठपुत्राय साधकाय प्रकाशयेत् ॥६३॥ ॥ इति श्रीरुद्रयामले देवीशङ्कर संवादे त्रैलोक्यमोहनं नाम कवचं अथवा दक्षिणाकालिकाकवचं सम्पूर्णम् ॥ N/A References : N/A Last Updated : November 25, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP