संस्कृत सूची|संस्कृत साहित्य|कवच|
(अथर्णव-रहस्योक्त) विनियो...

सप्त मुखी हनुमत् कवचम् - (अथर्णव-रहस्योक्त) विनियो...

रोज कवच स्तोत्राची पठण केल्याने जीवन सुरक्षित बनते.


(अथर्णव-रहस्योक्त)
विनियोगः- ॐ अस्य श्रीसप्तमुखिवीरहनुमत्कवच स्तोत्र-मन्त्रस्य नारद ऋषिः, अनुष्टुप छन्दः, श्रीसप्तमुखिकपिः परमात्मा देवता, ह्रां बीजम्, ह्रीं शक्तिः, हूं कीलकम्, मम सर्वाभीष्टसिद्धयर्थे जपे विनियोगः ।
करन्यासः- ॐ ह्रां अंगुष्ठाभ्यां नमः, ॐ ह्रीं तर्जनीभ्यां नमः, ॐ ह्रूं मध्यमाभ्यां नमः, ॐ ह्रैं अनामिकाभ्यां नमः, ॐ ह्रौं कनिष्ठिकाभ्यां नमः, ॐ ह्रः करतलकरपृष्ठाभ्यां नमः ।
हृदयादिन्यासः- ॐ ह्रां हृदयाय नमः, ॐ ह्रीं शिरसे स्वाहा, ॐ ह्रूं शिखायै वषट्, ॐ ह्रै कवचाय हुम्, ॐ ह्रौं नेत्र-त्रयाय वोषट्, ॐ ह्रः अस्त्राय फट् ।
ध्यानः- वंदे वानरसिंह सर्परिपुवाराहश्वगोमानुषैर्युक्तं सप्तमुखैः करैर्द्रुमगिरिं चक्रं गदां खेटकम् । खट्वाङ्गं हलमंकुशं फणिसुधाकुम्भौ शराब्जाभयाञ्छूलं सप्तशिखं दधानममरैः सेव्यं कपिं कामदम् ॥
॥ ब्रह्मोवाच ॥
सप्तशीर्ष्णः प्रवक्ष्यामि कवचं सर्वसिद्धिदम् । जप्त्वा हनुमतो नित्यं सर्वपापैः प्रमुच्यते ॥१॥
सप्तस्वर्गपतिः पायाच्छिखां मे मारुतात्मजः । सप्तमूर्धा शिरोऽव्यान्मे सप्तार्चिर्भालदेशकम् ॥२॥
त्रिःसप्तनेत्रो नेत्रेऽव्यात्सप्तस्वरगतिः श्रुती । नासां सप्तपदार्थोव्यान्मुखं सप्तमुखोऽवतु ॥३॥
सप्तजिह्वस्तु रसनां रदान्सप्तहयोऽवतु । सप्तच्छंदो हरिः पातु कण्ठं बाहूगिरिस्थितः ॥४॥
करौ चतुर्दशकरो भूधरोऽव्यान्ममाङ्गुलीः । सप्तर्षिध्यातो हृदयमुदरं कुक्षिसागरः ॥५॥
सप्तद्वीपपतिश्चितं सप्तव्याहृतिरुपवान् । कटिं मे सप्तसंस्थार्थदायकः सक्थिनी मम ॥६॥
सप्तग्रहस्वरुपी मे जानुनी जंघयोस्तथा । सप्तधान्यप्रियः पादौ सप्तपातालधारकः ॥७॥
पशून्धनं च धान्यं च लक्ष्मी लक्ष्मीप्रदोऽवतु । दारान् पुत्रांश्च कन्याश्च कुटुम्बं विश्वपालकः ॥८॥
अनुरक्तस्थानमपि मे पायाद्वायुसुतः सदा । चौरेभ्यो व्यालदंष्ट्रिभ्यः श्रृङ्गिभ्यो भूतरा्क्षसात् ॥९॥ दैत्येभ्योऽप्यथ यक्षेभ्यो ब्रह्मराक्षसजाद्भयात् । दंष्ट्राकरालवदनो हनुमान्मां सदाऽवतु ॥१०॥
परशस्त्रमंत्रतंत्रयंत्राग्निजलविद्युतः । रुद्रांशः शत्रुसंग्रामात्सर्वावस्थासु सर्वभृत् ॥११॥
ॐ नमो भगवते सप्तवदनाय आद्यकपिमुखाय वीरहनुमते सर्वशत्रुसंहारणाय ठं ठं ठं ठं ठं ठं ठं ॐ नमः स्वाहा ॥१२॥
ॐ नमो भगवते सप्तवदनाय द्वितीयनारसिंहास्याय अत्युग्रतेजोवपुषे भीषणाय भयनाशनाय हं हं हं हं हं हं हं ॐ नमः स्वाहा ॥१३॥
ॐ नमो भगवते सप्तवदनाय तृतीयविनाशनायवक्त्राय वज्रदंष्ट्राय महाबलाय सर्वरोगविनाशनाय मं मं मं मं मं मं मं ॐ नमः स्वाहा ॥१४॥
ॐ नमो भगवते सप्तवदनाय चतुर्थक्रोडतुण्डाय सौमित्रिरक्षकायपुत्राद्यभिवृद्धिकराय लं लं लं लं लं लं लं ॐ नमः स्वाहा ॥१५॥
ॐ नमो भगवते सप्तवदनाय पञ्चमाश्ववदनाय रुद्रमूर्त्तये सर्ववशीकरणाय सर्वनिगमस्वरुपाय रुं रुं रुं रुं रुं रुं रुं ॐ नमः स्वाहा ॥१६॥
ॐ नमो भगवते सप्तवदनाय षष्ठगोमुखाय सूर्यस्वरुपाय सर्वरोगहराय मुक्तिदात्रे ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ नमः स्वाहा ॥१७॥
ॐ नमो भगवते सप्तवदनाय सप्तममानुषमुखाय रुद्रावताराय अञ्जनीसुताय सकलदिग्यशोविस्तारकार्यवज्रदेहाय सुग्रीवसाह्यकराय उदधिलङ्घनाय सीताशुद्धिकराय लङ्कादहनाय अनेकराक्षसांतकाय रामानंददायकाय अनेकपर्वतोत्पाटकाय सेतुबंधकाय कपिसैन्यनायकाय रावणातकाय ब्रह्मचर्याश्रमिणे कौपीनब्रह्मसूत्रधारकाय रामहृदयाय सर्व-दुष्ट-ग्रह-निवारणाय शाकिनी-डाकिनी-वेताल-ब्रह्मराक्षस-भैरवग्रह-यक्षग्रह-पिशाचग्रह-ब्रह्मग्रह-क्षत्रियग्रह-वैश्यग्रह-शुद्रग्रहांत्यजग्रह-म्लेच्छग्रह-सर्पग्रहोच्चाटकाय मम सर्वकार्यसाधकाय सर्वशत्रुसंहारकाय सिंहव्याघ्रादिदुष्टसत्त्वाकर्षकायै-काहिकादिविविधज्वरच्छेदकाय परयंत्रमंत्रतंत्रनाशकाय सर्वव्याधिनिकृंतकाय सर्पादिसर्वस्थावर-जङ्गम-विष-स्तम्भनकराय सर्वराजभयचोरभयाग्निभयप्रशमनाया-ध्यात्मिकाधिदैविकाधिभौतिकतापत्रयनिवारणाय सर्वविद्यासर्वसम्पत्सर्वपुरुषार्थदायकायासाध्यकार्यसाधकाय सर्ववरप्रदाय सर्वाभीष्टकराय ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ॐ नमः स्वाहा ॥१८॥
य इदं कवचं नित्यं सप्तास्यस्य हनुमतः त्रिसंध्यं जपते नित्यं सर्वशत्रुविनाशनम् ॥१९॥
पुत्रपौत्रप्रदं सर्वं सम्पद्राज्यप्रदं परम् । सर्वरोगहरं चायुः किर्त्तिदं पुण्यवर्धनम् ॥२०॥
राजानंस वंश नीत्वा त्रैलोक्य विजयी भवेत् । इदं हि परमं गोप्यं देयं भक्तियुताय च ॥२१॥
न देयं भक्तिहीनाय दत्त्वा स निरयं व्रजेत् ॥२२॥
नामानिसर्वाण्यपवर्गदानि रुपाणि विश्वानि च यस्य सन्ति । कर्माणि देवैरपि दुर्घटानि त मारुतिं सप्तमुखं प्रपद्ये ॥२३॥
॥ इति अथर्वणरहस्योक्तं सप्तमुखी-हनुमत्कवच ॥

N/A

References : N/A
Last Updated : July 14, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP