संस्कृत सूची|संस्कृत साहित्य|कवच| शिरो मे अनघा पातु भालं मे... कवच ॥ श्री उन्मत्त-भैरव उवाच ... देवी कवच विनियोग – ॐ अस्य... ॥ श्रीदेव्युवाच ॥ साधु-सा... त्रैलोक्य-विजय श्रीनृसिंह... ॥ श्रीनारद उवाच ॥ इन्द्रा... नारायण उवाच सर्व सम्पत्प... । ब्रह्मोवाच ॥ राधाकान्त ... श्री नारायण कवच न्यासः- स... ॥राजोवाच॥ यया गुप्तः सहस्... कवचं श्रोतुमिच्छामि तां च... ॥ श्रीरामदास उवाच ॥ एकदा ... ॥ ईश्वर उवाच॥ अथ ध्यानं प... (अथर्णव-रहस्योक्त) विनियो... कैलासाचलमधऽयगं पुरवहं शान... अस्य श्रीहनुमत्कवच स्तोत्... लोपामुद्रा उवाच । कुम्भोद... ॐ श्री पञ्चवदनायाञ्जनेयाय... श्री रामचन्द्र ऋषिः । श्र... शृणु देवि प्रवक्ष्यामि कव... पूर्वे नारायणः पातु वरिजा... ध्यानम् शान्ताकारं भुजगशय... महालक्ष्याः प्रवक्ष्यामि ... याज्ञवल्क्य उवाच शृणुष्व ... ध्यायेत् सिंहगतं विनायकमम... पार्वत्युवाच कैलासवासिन्!... वज्रदंष्ट्रं त्रिनयनं काल... श्रीसूर्यध्यानम् रक्तांबु... नृसिंहकवचं वक्ष्ये प्रह्ल... महालक्ष्याः प्रवक्ष्यामि ... ॥ अथ श्रीमदानन्दरामायणांत... अस्य श्री स्वामी कवच स्तो... ॐ श्रीगणेशाय नमः । अथ अघ... शिरो मे अनघा पातु भालं मे... आनन्दभैरवी उवाच कवचं शण... द्वात्रिंशद्वर्णमन्त्रोऽय... ॐ अस्य श्रीमदादित्यकवचस्त... श्रीदेव्युवाच - देव देव ... ॐ श्रीगणेशाय नमः । देव्य... अथ श्रीउच्छिष्टगणेशकवचं प... एवं तान्त्रिक-शिव-सञ्जीवन... श्रीगणेशाय नमः । लोपामुद... ॐ श्रीसमस्तजगन्मङ्गलात्मन... त्रैलोक्यमोहनकवचम् । एका... श्रीगणेशाय नमः । ॐ अस्या... अथ षष्ठसप्ततितमः पटलः श्... कामाख्या ध्यानम् रविशशिय... ॐ श्रीकामाख्याकवचस्यर्षिर... ॐ श्रीगुरवे शिवायों नमः ।... श्री अनघाकवच - शिरो मे अनघा पातु भालं मे... देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. Tags : kavachastotreकवचस्तोत्र श्री अनघाकवच Translation - भाषांतर शिरो मे अनघा पातु भालं मे दत्तभामिनी । भ्रूमध्यं योगिनी पातु नेत्रे पातु सुदर्शिनी ॥१॥ नासारन्ध्रद्वये पातु योगिशी भक्तवत्सला ॥ मुखं मे मधुवाक्पातु दत्तचित्तविहारिणी ॥२॥ त्रिकण्ठी पातु मे कण्ठं वाचं वाचस्पतिप्रिया । स्कन्धौ मे त्रिगुणा पातु भुजौ कमलधारिणी ॥३॥ करौ सेवारता पातु हृदयं मन्दहासिनी । उदरं अन्नदा पातु स्वयञ्जा नाभिमण्डलम् ॥४॥ कमनिया कटि पातु गुह्यं गुह्येश्वरी सदा । ऊरु मे पातु जम्भघ्नी जानुनी रेणुकेष्टदा ॥५॥ पादौ पादस्थिता पातु पुत्रदा वै खिलं वपुः । वामगा पातु वामाङ्गं दक्षाङ्ग गुरुगामिनी ॥६॥ गृहं मे दत्तगृहिणी बाह्ये सर्वात्मिकाऽवतु । त्रिकाले सर्वदा रक्षेत् पतिशुश्रुणोत्सुका ॥७॥ जाया मे दत्तवामाङ्गी अष्टपुत्रा सुतोऽवतु । गोत्रमत्रि स्नुषा रक्षेदनघा भक्तरक्षणी ॥८॥ यः पठेदनघाकवचं नित्यं भक्तियुतो नरः । तस्मै भवत्यनघाम्बा वरदा सर्वभाग्यदा ॥ इति श्री अनघाकवच सम्पूर्णम् । N/A References : N/A Last Updated : November 16, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP