संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः|
चतुस्त्रिंशोऽध्यायः

शङ्कराख्यः षष्ठोऽम्शः - चतुस्त्रिंशोऽध्यायः

श्रीशिवरहस्यम्


ऋभुः -
श्रृणुष्व ब्रह्म विज्ञानमद्भुतं त्वतिदुर्लभम् । एकैकश्रवणेनैव कैवल्यं परमश्नुते ॥१॥
सत्यं सत्यं जगन्नास्ति संकल्पकलनादिकम् । नित्यानन्दमयं ब्रह्मविज्ञानं सर्वदा स्वयम् ॥२॥
आनन्दमव्ययं शान्तमेकरूपमनामयम् । चित्तप्रपञ्चं नैवास्ति नास्ति कार्यं च तत्वतः ॥३॥
प्रपञ्चभावना नास्ति दृश्यरूपं न किञ्चन । असत्यरूपं सङ्कल्पं तत्कार्यं च जगन्न हि ॥४॥
सर्वमित्येव नास्त्येव कालमित्येवमीश्वरः । वन्ध्याकुमारे भीतिश्च तदधीनमिदं जगत् ॥५॥
गन्धर्वनगरे श्रृङ्गे मदग्रे दृश्यते जगत् । मृगतृष्णाजलं पीत्वा तृप्तिश्चेदस्त्विदं जगत् ॥६॥
नगे श्रृङ्गे न बाणेन नष्टं पुरुषमस्त्विदम् । गन्धर्वनगरे सत्ये जगद्भवतु सर्वदा ॥७॥
गगने नीलिमासिन्धौ जगत् सत्यं भविष्यति । शुक्तिकारजतं सत्यं भूषणं चिज्जगद्भवेत् ॥८॥
रज्जुसर्पेण नष्टश्चेत् नरो भवति संसृतिः (?) । जातिरूपेण बाणेन ज्वालाग्नौ नाशिते सति ॥९॥
रंभास्तम्भेन काष्ठेन पाकसिद्धिर्जगद्भवेत् । नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् ॥१०॥
सद्यः कुमारिकारूपैः पाके सिद्धे जगद्भवेत् । नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् ॥११॥
मिथ्याटव्यां वायसान्नं अस्ति चेज्जगदद्भवम् । मूलारोपणमन्त्रस्य प्रीतिश्चेद्भाषणं जगत् ॥१२॥
मासात् पूर्वं मृतो मर्त्य आगतश्चेज्जगद् भवेत् । तक्रं क्षीरस्वरूपं चेत् किञ्चित् किञ्चिज्जगद्भवेत् ॥१३॥
गोस्तनादुद्भवं क्षीरं पुनरारोहणं जगत् । भूर ..... जब्दमुत्पन्नं जगद्भवतु सर्वदा ॥१४॥
कूर्मरोम्णा गजे बद्धे जगदस्तु मदोत्कटे । मृणालतन्तुना मेरुश्चलितश्चेज्जगद् भवेत् ॥१५॥
तरङ्गमालया सिन्धुः बद्धश्चेदस्त्विदं जगत् । ज्वालाग्निमण्डले पद्मं वृद्धं चेत् तज्जगद्भवेत् ॥१६॥
महच्छैलेन्द्रनिलयं संभवश्चेदिदं भवेत् । नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् ॥१७॥
मीन आगत्य पद्माक्षे स्थितश्चेदस्त्विदं जगत् । निगीर्णश्चेद्भङ्गसूनुः मेरुपुच्छवदस्त्विदम् ॥१८॥
मशकेनाशिते सिंहे हते भवतु कल्पनम् । अणुकोटरवीस्तीर्णे त्रैलोक्ये चेज्जगद्भवेत् ॥१९॥
स्वप्ने तिष्ठति यद्वस्तु जागरे चेज्जगद्भवेत् । नदीवेगो निश्चलश्चेत् जगद्भवतु सर्वदा ॥२०॥
जात्यन्धै रत्नविषयः सुज्ञातश्चेज्जगद्भवेत् । चन्द्रसूर्यादिकं त्यक्त्वा राहुश्चेत् दृश्यते जगत् ॥२१॥
भ्रष्टबीजेन उत्पन्ने वृद्धिश्चेच्चित्तसंभवः । महादरिद्रैराढ्यानां सुखे ज्ञाते जगद्भवेत् ॥२२॥
दुग्धं दुग्धगतक्षीरं पुनरारोहणं पुनः । केवलं दर्पणे नास्ति प्रतिबिम्बं तदा जगत् ॥२३॥
यथा शून्यगतं व्योम प्रतिबिम्बेन वै जगत् । अजकुक्षौ गजो नास्ति आत्मकुक्षौ जगन्न हि ॥२४॥
यथा तान्त्रे समुत्पन्नं तथा ब्रह्ममयं जगत् । कार्पासकेऽग्निदग्धेन भस्म नास्ति तथा जगत् ॥२५॥
परं ब्रह्म परं ज्योतिः परस्तात् परतः परः । सर्वदा भेदकलनं द्वैताद्वैतं न विद्यते ॥२६॥
चित्तवृत्तिर्जगद्दुःखं अस्ति चेत किल नाशनम् । मनःसंकल्पकं बन्ध अस्ति चेद्ब्रह्मभावना ॥२७॥
अविद्या कार्यदेहादि अस्ति चेद्द्वैतभावनम् । चित्तमेह महारोगो व्याप्तश्चेद्ब्रह्मभेषजम् ॥२८॥
अहं शत्रुर्यदि भवेदहं ब्रह्मैव भावनम् । देहोऽहमिति दुःखं चेद्ब्रह्माहमिति निश्चिनु ॥२९॥
संशयश्च पिशाचश्चेद्ब्रह्ममात्रेण नाशय । द्वैतभूताविष्टरेण (?) अद्वैतं भस्म आश्रय ॥३०॥
अनात्मत्वपिशाचश्चेदात्ममन्त्रेण बन्धय । नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् ॥३१॥
चतुःषष्टिकदृष्टान्तैरेवं ब्रह्मैव साधितम् । यः श्रृणोति नरो नित्यं स मुक्तो नात्र संशयः ॥३२॥
कृतार्थ एव सततं नात्र कार्या विचारणा ॥३३॥
मनोवचोविदूरगं त्वरूपगन्धर्वर्जितं
हृदर्भकोकसन्ततं विजानतां मुदे सदा ।
.......... दुज्वलप्रभाविकाससद्युति
प्रकाशदं ( महेश्वर ) त्वदीयपादपङ्कजम् ॥३४॥
इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे दृष्टान्तैर्ब्रह्मसाधनप्रकरणं नाम चतुस्त्रिंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 17, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP