संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः|
त्रयोदशोऽध्यायः

शङ्कराख्यः षष्ठोऽम्शः - त्रयोदशोऽध्यायः

श्रीशिवरहस्यम्


ऋभुः -
श्रृणुष्व दुर्लभं लोके सारात् सारतरं परम् । आत्मरूपमिदं सर्वमात्मनोऽन्यन्न किञ्चन ॥१॥
सर्वमात्मास्ति परमा परमात्मा परात्मकः । नित्यानन्दस्वरूपात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥२॥
पूर्णरूपो महानात्मा पूतात्मा शाश्वतात्मकः । निर्विकारस्वरूपात्मा निर्मलात्मा निरात्मकः ॥३॥
शान्ताशान्तस्वरूपात्मा ह्यात्मनोऽन्यन्न किञ्चन ।
जीवात्मा परमात्मा हि चित्ताचित्तात्मचिन्मयः ।
एकात्मा एकरूपात्मा नैकास्त्मात्मविवर्जितः ॥४॥
मुक्तामुक्तस्वरूपात्मा मुक्तामुक्तविवर्जितः । मोक्षरूपस्वरूपात्मा ह्यात्मनो .......  ....... ॥५॥
द्वैताद्वैतस्वरूपात्मा द्वैताद्वैतविवर्जितः । सर्ववर्जितसर्वात्मा ह्यात्मनो .......  ....... ॥६॥
मुदामुदस्वरूपात्मा मोक्षात्मा देवतात्मकः । सङ्कल्पहीनसारात्मा ह्यात्मनो .......  ....... ॥७॥
निष्कलात्मा निर्भलात्मा बुद्ध्यात्मा पुरुषात्मकः । आनन्दात्मा ह्यजात्मा च ह्यात्मनो .......  ....... ॥८॥
अगण्यात्मा गणात्मा च अमृतात्मामृतान्तरः । भूतभव्यभविष्यात्मा .......  ....... ॥९॥
अखिलात्माऽनु मन्यात्मा मानात्मा भावभावनः । तुर्यरूपप्रसन्नात्मा आत्मनोऽन्यन्न किञ्चन ॥१०॥
नित्यं प्रत्यक्षरूपात्मा नित्यप्रत्यक्षनिर्णयः । अन्यहीनस्वभावात्मा ह्यात्मनो .......  ....... ॥११॥
असद्धीनस्वभावात्मा अन्यहीनः स्वयं प्रभुः । विद्याविद्यान्यशुद्धात्मा मानामानविहीनकः ॥१२॥
नित्यानित्यविहीनात्मा इहामुत्रफलान्तरः । शभादिषट्कशून्यात्मा ह्यात्मनोऽ ह्यात्मनो .......  ....... ॥१३॥
मुमुक्षुत्वं च हीनात्मा शब्दात्मा दमनात्मकः । नित्योपरतरूपात्मा ह्यात्मनो .......  ....... ॥१४॥
सर्वकालतितिक्षात्मा समाधानात्मनि स्थितः । शुद्धात्मा स्वात्मनि स्वात्मा ह्यात्मनो .......  ....... ॥१५॥
अन्नकोशविहीनात्मा प्राणकोशविवर्जितः । मनःकोशविहीनात्मा ह्यात्मनो .......  ....... ॥१६॥
विज्ञानकोशहीनात्मा आनन्दादिविवर्जितः । पञ्चकोशविहीनात्मा ह्यात्मनो .......  ....... ॥१७॥
निर्विकल्पस्वरूपात्मा सविकल्पविवर्जितः । शब्दानुविध्यहीनात्मा ह्यात्मनो .......  ....... ॥१८॥
स्थूलदेहविहीनात्मा सूक्ष्मदेहविवर्जितः । कारणादिविहीनात्मा ह्यात्मनो .......  ....... ॥१९॥
दृश्यानुविद्धशून्यात्मा ह्यादिमध्यान्तवर्जितः । शान्ता समाधिशून्यात्मा ह्यात्मनो .......  ....... ॥२०॥
प्रज्ञानवाक्यहीनात्मा अहं ब्रह्मास्मिवर्जितः । तत्वमस्यादिवाक्यात्मा ह्यात्मनो .......  ....... ॥२१॥
अयमात्मेत्यावात्मा सर्वात्मा वाक्यवर्जितः । ओंकारात्मा गुणात्मा च ह्यात्मनो .......  ....... ॥२२॥
जाग्रद्धीनस्वरूपात्मा स्वप्नावस्थाविवर्जितः । आनन्दरूपपूर्णात्मा आत्मनोऽन्य .......  ....... ॥२३॥
भूतात्मा च भविष्यात्मा ह्यक्षरात्मा चिदात्मकः । अनादिमध्यरूपात्मा ह्यात्मनो .......  ....... ॥२४॥
सर्वसङ्कल्पहीनात्मा स्वच्छचिन्मात्रमक्षयः । ज्ञातृज्ञेयादिहीनात्मा ह्यात्मनो .......  ....... ॥२५॥
एकात्मा एकहीनात्मा द्वैताद्वैतविवर्जितः । स्वयमात्मा स्वभावात्मा ह्यात्मनो .......  ....... ॥२६॥
तुर्यात्मा नित्यमात्माच यत्किञ्चिदिदमात्मकः । भानात्मा मानहीनात्मा ह्यात्मनो ॥२७॥
वाचावधिरनेकात्मा वाच्यानन्दात्मनन्दकः । सर्वहीनात्मसर्वात्मा ह्यात्मनो .......  ....... ॥२८॥
आत्मानमेव वीक्षस्व आत्मानं भावय स्वकम् । स्वस्वात्मानं स्वयं भुंक्ष्व ह्यात्मनो .......  ....... ॥२९॥
स्वात्मानमेव सन्तुष्य आत्मानं स्वयमेव हि ।
स्वस्वात्मानं स्वयं पश्येत् स्वमात्मानं स्वयं श्रुतम् ॥३०॥
स्वमात्मनि स्वयं तृप्तः स्वमात्मानं स्वयंभरः । स्वमात्मानं स्वयं भस्म ह्यात्मनो .......  ....... ॥३१॥
स्वमात्मानं स्वयं मोदं स्वमात्मानं स्वयं प्रियम् ।
स्वमात्मानमेव मन्तव्यं ह्यात्मनोऽन्यन्न किञ्चन ॥३२॥
आत्मानमेव श्रोतव्यं आत्मानं श्रवणं भव । आत्मानं कामयेन्नित्यं आत्मानं नित्यमर्चय ॥३३॥
आत्मानं श्लाघयेन्नित्यमात्मानं परिपालय । आत्मानं कामयेन्नित्यं आत्मनोऽन्यन्न किञ्चन ॥३४॥
आत्मैवेयमियं भूमिः आत्मैवेदमिदं जलम् । आत्मैवेदमिदं ज्योतिरात्मनो .......  ....... ॥३५॥
आत्मैवायमयं वायुरात्मैवेदमिदं वियत् । आत्मैवायमहङ्कारः आत्मनो .......  ....... ॥३६॥
आत्मैवेदमिदं चित्तं आत्मैवेदमिदं मनः । आत्मैवेयमियं बुद्धिरात्मनो .......  ....... ॥३७॥
आत्मैवायमयं देहः आत्मैवायमयं गुणः । आत्मैवदभिदं अतत्वं आत्मनो .......  ....... ॥३८॥
आत्मैवायमयं मन्त्रः आत्मैवायमयं जपः । आत्मैवायमयं लोकः आत्मनो .......  ....... ॥३९॥
आत्मैवायमयं शब्दः आत्मैवायमयं रसः । आत्मैवायमयं स्पर्शः आत्मनो .......  ....... ॥४०॥
आत्मैवायमयं गन्धः आत्मैवायमयं शमः । आत्मैवेदमिदं दुःखं आत्मैवेदमिदं सुखम् ॥४१॥
आत्मीयमेवेदं जगत् आत्मीयः स्वप्न एव हि । सुषुप्तं चाप्यथात्मीयं आत्मनो .......  ....... ॥४२॥
आत्मैव कर्यमात्मैव प्रायो ह्यात्मैवमद्वयम् । आत्मीयमेवमद्वैतं आत्मनो .......  ....... ॥४३॥
आत्मीयमेवायं कोपि आम्तैवेदमिदं क्कचित् । आत्मैवायमयं लोकः आत्मनो .......  ....... ॥४४॥
आत्मैवेदमिदं दृश्यं आत्मैवायमयं जनः । आत्मैवेदमिदं सर्वं आत्मनो .......  ....... ॥४५॥
आत्मैवायमयं शंभुः आत्मैवेदमिदं जगत् । आत्मैवायमयं ब्रह्मा आत्मनो .......  ....... ॥४६॥
आत्मैवायमयं सूर्य आत्मैवेदमिदं जडम् । आत्मैवेदमिदं ध्यानं आत्मैवेदमिदं फलम् ॥४७॥
आत्मैवायमयं योगः सर्वमात्ममयं जगत् । सर्वमात्ममयं भूतं आत्मनोऽ‍न्यन्न किञ्चन ॥४८॥
सर्वमात्ममयं भावि सर्वमात्ममयं गुरुः । सर्वमात्ममयं शिष्य आत्मनो .......  ....... ॥४९॥
सर्वमात्ममयं देवः सर्वमात्ममयं फलम् । सर्वमात्ममयं लक्ष्यं आत्मनो .......  ....... ॥५०॥
सर्वमात्ममयं तीर्थं सर्वमात्ममयं स्वयम् । सर्वमात्ममयं मोक्षं आत्मनो .......  ....... ॥५१॥
सर्वमात्ममयं कामं सर्वमात्ममयं क्रिया । सर्वमात्ममयं क्रोधः आत्मनो .......  ....... ॥५२॥
सर्वमात्ममयं विद्या सर्वमात्ममयं दिश । सर्वमात्ममयं लोभः आत्मनो .......  ....... ॥५३॥
सर्वमात्ममयं मोहः सर्वमात्ममयं भयम् । सर्वमात्ममयं चिन्ता आत्मनो .......  ....... ॥५४॥
सर्वमाम्तमयं धैर्यं सर्वमात्ममयं ध्रुवम् । सर्वमात्ममयं सत्यं आत्मनो .......  ....... ॥५५॥
सर्वमात्ममयं बोधं सर्वमात्ममयं दृढम् । सर्वमात्ममयं सत्यं आत्मनो .......  ....... ॥५६॥
सर्वमात्ममयं गुह्यं सर्वमात्ममयं शुभम् । सर्वमात्ममयं शुद्धं आत्मनो .......  ....... ॥५७॥
सर्वमात्ममयं सर्वं सत्यमात्मा सदात्मकः । पूर्णामात्मा क्षयं चात्मा परमात्मा परात्परः ॥५८॥
इतोऽप्यात्मा ततोऽप्यात्मा ह्यात्मैवात्मा ततस्ततः । सर्वमात्ममयं सत्यं आत्मनो .......  ....... ॥५९॥
सर्वमात्मस्वरूपं हि दृश्यादृश्यं चराचरम् । सर्वमात्ममयं श्रुत्वा मुक्तिमाप्नोति मानवः ॥६०॥
स्वतन्त्रशक्तिर्भगवानुमाधवो
विचित्रकायात्मकजाग्रतस्य ।
सुकारणं कार्यपरंपराभिः
स एव मायाविततोऽव्ययात्मा ॥६१॥
इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे सर्वमात्मप्रकरणं नाम त्रयोदशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 14, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP